Digital Sanskrit Buddhist Canon

37 mūkapaṅgvavadānam

Technical Details
37 mūkapaṅgvavadānam |



ākiṃcanyasukhāya niḥspṛhatayā vairāgyalakṣmījuṣaḥ

sarvaṃ yānti vihāya kāyasacivāḥ santaḥ praśāntyai vanam |

tatrāpi vrataḍambare parikarārambhāya cet saṃcaya -

statkaḥ kośaparicchadopakaraṇairgehe'parādhaḥ kṛtaḥ || 1 ||



jine jetavanārāmavihārābhirate purā |

śākyarājakumārāṇāṃ pravrajyāsaṃjuṣāṃ puraḥ || 2 ||



citracīvarasatpātrayogapaṭṭādisaṃcayam |

prabhūtataramālokya bhagavān samacintayat || 3 ||



aho bataiṣāṃ nādyāpi bandhaheturnivartate |

abhimānamayaḥ kāye priyaḥ parikaragrahaḥ || 4 ||



kāye kāyapariṣkārastasyopakaraṇāvalī |

tasyāḥ parikarādānamaho nu bandhaśṛnkhalā || 5 ||



iti saṃcintya bhagavān naikāntavihitasthitiḥ |

kāruṇyādupasannānāṃ kuśalāya samudyataḥ || 6 ||



māsatrayamupasthānaṃ kartavyaṃ yena kenacit |

adarśanāya bhikṣūṇāmakaroditi saṃvidam || 7 ||



pravṛtte niyame tasmin bhikṣurāraṇyakavrataḥ |

āyayāvupasenākhyaḥ kāryārthaṃ tanucīvaraḥ || 8 ||



pravāritaḥ sa saṃprāpya dhanyaḥ sugatadarśanam |

kṛtakṛtyaḥ kṣasṇaṃ sthitvā pratasthe praṇipatya tam || 9 ||



vrajantametya papracchurbhikṣavaḥ parivārya tam |

tavārya darśanamaho dattaṃ bhagavatā katham || 10 ||



māsatrayaṃ darśane'sya niyamaḥ śāsanena yaḥ |

sa kathaṃ bhavatā bhagnaḥ saṃghasyonmārgagāminā || 11 ||



śrutvā tadvacanaṃ teṣāmupasenaḥ smitottaram |

tānuce n amayā kaścit kṛtaḥ samayaviplavaḥ || 12 ||



ahamukto bhagavatā darśanāvasare svayam |

āraṇyakasya me bhikṣorniṣedho nāsti darśane || 13 ||



paricchadopakaraṇatyāganirmuktabandhanāḥ |

avāryadarśanā vṛkṣamūlikāḥ pāṃśukūlikāḥ || 14 ||



idamadya paraṃ prātariti ye saṃcaye ratāḥ |

pātravīcaravargeṣu teṣāṃ nāstīha darśanam || 15 ||



pāthobhiḥ prasarattuṣāraśiśiraistṛṣṇāturāste paraṃ

te nityaṃ ca nidhānadhāmni vivṛte'pyanyādalaṃ durgatāḥ |

teṣāṃ candanapādapādupanataḥ saṃtāpakaḥ pāvako

yaireṣa praśamavratopakaraṇe baddho'bhimānagrahaḥ || 16 ||



ityuktamupasenena śrutvā te śākyabhikṣavaḥ |

vailakṣyakṣayitotsāhāḥ sahasaiva vyacintayan || 17 ||



etadbhagavatādiṣṭamasmānuddhiśya nāparān |

vicitracīvaracayaprāvārā vayameva yat || 18 ||



viratecchāḥ priyāh śāsturmahecchā vayamapriyāḥ |

tasmādicchāṃ parityajya bhavāmastasya saṃmatāḥ || 19 ||



iti saṃcintya te sarve cārucīvarasaṃcayam |

prāvṛtyābhyadhikaṃ tyaktvā yayurbhagavato'ntikam || 20 ||



icchāvirāme bhagavān vyadhātteṣāmanugraham |

jñānavajreṇa satkāyadṛṣṭiśailaṃ bibheda yaḥ || 21 ||



śākyarājakumārāṇāṃ śrotaḥprāptiphalaspṛśām |

bhikṣubhiḥ pūrvavṛttāntaṃ pṛṣṭaḥ prāha tathāgataḥ || 22 ||



vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ |

dānārdrahasto yadbāhuḥ kṣmāmadhāddigdvipopamaḥ || 23 ||



tasya brahmāvatī muktālateva guṇaśālinī |

kīrtiḥ satpuruṣasyeva viśrutā vanitābhavat || 24 ||



pratibimbopamaṃ patyuḥ sā sutaṃ vimalāśayā |

jalakrīḍāgatā kāle suṣuve divyalakṣaṇam || 25 ||



udakākhyaḥ sa bālo'bhūt saṃjātaḥ salilāntare |

vardhamānaḥ pitustulyaṃ yauvarājyānorathaiḥ || 26 ||



śatāni pañcāmātyānāṃ tasya janmadinaṃ samam |

avāpustulyarūpāṇāṃ putrāṇām śatapañcakam || 27 ||



nijaṃ jātismaraḥ smṛtvā prāgvṛttaṃ sa śiśuḥ śanaiḥ |

acintayat prāptakālaṃ hitaṃ sukṛtamātmanaḥ ||28 ||



ṣaṣṭivarṣāṇi kṛtvā tu yauvarājyamahaṃ purā |

abhavaṃ kṛcchrasaṃtaptaściraṃ narakasaṃkaṭe || 29 ||



janmanyasminnapi punaryauvarājyamupasthitam |

sarvathā prārthyamāno'pi na kariṣyāmi pātakam || 30 ||



iti saṃcintya sa ciraṃ rājabhogaparāṅmukhaḥ |

piturudvegajananīmagrahīt paṅgumūkatām || 31 ||



sarvalakṣaṇayukto'pi rājavṛtterabhājanam |

sa mūkapaṅgurnāmābhūd bandhūnāṃ duḥkhavardhanaḥ || 32 ||



prāpteṣu mantriputreṣu śastraśāstrabalodayam |

rājaputraḥ pravṛddho'pi nodatiṣṭhanna cāvadat || 33 ||



pṛṣṭastataḥ kṣitīśena vaidyāstaddoṣabheṣajam |

avadan vaikalyaṃ rājan rājasūnorna dṛśyate || 34 ||



abhyāsādyadi jāto'sya doṣo'pi sukhasevinaḥ |

tadeṣa bhayasaṃvegāduttiṣṭhati ca vakti ca || 35 ||



iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ |

mithyaiva vadhyavasudhāṃ bhayāya vyasṛjatsutam || 36 ||



sa bhartsyamānah puruṣaistamuvāca rathasthitam |

api kaścidvasatyasyāṃ vārāṇasyāṃ na vā janaḥ || 37 ||



iti tadvacanaṃ śrutvā tairnītaḥ sa nṛpāntikam |

tatra pitrārthyamāno'pi mūka evābhavat punaḥ || 38 ||



punarvadhyabhuvaṃ nītaḥ śavaṃ dṛṣṭvā jagād saḥ |

astyeṣa jīvati śavaḥ kiṃ vā sarvātmanā mṛtaḥ || 39 ||



śrutvaitat taiḥ pituḥ pārśve nyasto maunaṃ vyadhātpunaḥ |

punarvadhabhayāccaiva nītaḥ provāca tān pathi || 40 ||



rāśirya eṣa dhānyasya sa hi bhukto'nubhujyate |

ityuktavākyo'pi punarnoce kiṃcit pitu paraḥ || 41 ||



tataḥ khyātapratikṣepe tasyādiṣṭe mahībhujā |

so'vadadvaradānena vacmi pradbhyāṃ vrajāmi ca || 42 ||



athāsya rājñā hṛṣṭena varadāne pratiśrute |

sa padbhyāṃ svayamabhyetya spaṣṭaṃ pitaramabravīt || 43 ||



nāhaṃ paṅgurna mūko'haṃ naiva cāhaṃ jaḍāśayaḥ |

kiṃtu janmāntarakleśaṃ smṛtvā vaihvalyamāśritaḥ || 44 ||



yauvarājyasukhaṃ bhuktvā ṣaṣṭivarṣāṇyahaṃ purā |

ṣaṣṭivarṣasahasrāṇi nyavasaṃ narakodare || 45 ||



rājabhītyā mayā tasmāt kṛteyaṃ mūkapaṅgutā |

pravrajyayā brahmacaryaṃ carāmyeṣa varo mama || 46 ||



iti tenoktamākarṇya tamuvāca mahīpatiḥ |

amūka ityāptadhṛtirvirakta iti duḥkhitaḥ || 47 ||



dharmamūlamidaṃ rājyaṃ putra na tyaktumarhasi |

yajñadānaprajātrāṇaiḥ puṇyapūrṇā nṝpaśriyaḥ || 48 ||



ekaputrastvayā putra parityāgarasādaham |

nidrādaridratām nītaḥ śokaśayyāsamāśrayaḥ || 49 ||



saṃpūrṇacandrarucirāṃ vyaktamauktikahāsinīm |

kathaṃ saṃpadamutsṛjya pravrajyābhimatā tava || 50 ||



kathaṃ śayyāḥ parityajya prājyarājyasukhocitāḥ |

vanāntavāsavyasanī sevase pāṃśulāḥ sthalīḥ || 51 ||



kāntālīlāmukuramaṇimanmandirīṃ rājadhānī-

metāṃ tyaktvānanu vanabhuvaḥ saṃpatadvyāghraghorāḥ |

sarvaprītyai jaradajagarāśvāsavipluṣṭapatrāḥ

kliṣṭacchāyāh praviralalatāstāḥ kathaṃ te bhavanti || 52 ||



pituḥ śrutveti vacanaṃ rājaputrastamabravīt |

dantakāntādhararuciṃ vairāgyaṃ grāhayanniva || 53 ||



śītalā nirmalajalāh saṃtoṣaśaśiśītalāḥ |

vane vairāgyasubhagā bhuvaḥ kasya na vallabhāḥ || 54 ||



paradārā iva kṣiprasukhāvarjitadurjanāḥ |

narakapratyayāyāme sāpāyā na priyāḥ priyāḥ || 55 ||



dhyānaṃ mantraḥ parijñānamindriyāṇāṃ canirjayaḥ |

rājñāṃ hiṃsāprayatnena yogo'yaṃ narakapradaḥ || 56 ||



hasantyaḥ saṃsāraṃ kusumakalilāḥ kānanabhuvaḥ

svabhāvena prītiṃ vidadhati budhānāṃ śamamayīm |

dṛḍhaṃ cintāśrāṇtā vyajanapavanocchvāsabahulā

vibhūtirbhūpānāṃ śiraḥsaktāmanityatām || 57 ||



anujānīhi māṃ tāta vrajāmyeṣa tapovanam |

jānīhi sarvabhāvānāṃ śiraḥsaktāmanityatām || 58 ||



iti putravacaḥ śrutvā tattatheti vicintayan |

uvācopacitāścaryastaṃ manīṣī mahīpatiḥ || 59 ||



vivekavimalaṃ putra tvamicchāsi sa cedvanam |

hitvāme saṃśayaṃ tāvat paścādyuktiṃ kariṣyasi || 60 ||



vrajatā badhyavaśudhāṃ tiryaguktaṃ tvayā vacaḥ |

pracuraṃ tadabhiprāyaṃ vaktumarhasi tattvataḥ || 61 ||



iti kṣitibhujā pṛṣṭaḥ so'bravīttanmayoditam |

vasatyatra na kaścit tvā madvadhādyo nivartayet || 62 ||



sukṛtī jīvati śavaḥ sa pāpastu mṛto'mṛtaḥ |

prāk puṇyaṃ bhakṣyate mūlāt sadhanairdhānyarāśivat || 63 ||



ityāśayānmayā tāta taduktaṃ vacanaṃ priyam |

------------- - - - -- - - -- - - - - - - - - - - -- - - -- - - -- - - - || 64 ||



iti śrutvā kṣitipatistaṃ pariṣvajya sādaraḥ |

ucitaṃ kriyatām putra kuśalāyetyabhāṣataḥ || 65 ||



tataḥ sa pitrānujñātaḥ sāśrunetreṇa kānanam |

prayayau mantriputrāṇāṃ sahitaḥ pañcabhiḥ śataiḥ || 66 ||



maharṣerantike tatra pravrajyāṃ prāpya sānugah |

teṣāṃ kālena so'paśyat kuṇḍavalkalasaṃcayam || 67 ||



tataḥsa saṃcayadveṣī tadadarśanasaṃvidā |

ekākī vijane tasthau kaṃcit kālaṃmahāmatiḥ || 68 ||



darśanābhāṣaṇe baddhaniyamo'pi yadṛcchayā |

prāptaṃ svāgatamityuktvā papraccha kuśalaṃ mṛgam || 69 ||



punaśca pūjitaṃ dṛṣṭvā muniṃ tena mṛgavratam |

amātyatanayāḥ sarve vilakṣāḥ samacintayan || 70 ||



mṛgo mṛgavrataścāyaṃ pūjitau niṣparigrahau |

etāvanajinau daṇḍasaṃbḥārāḍambarojjhitau || 71 ||



etadarthamanenāsmaddarśane niyamaḥ kṛtaḥ |

vratopakaraṇavyagrānnūnamasyāpi vārayet || 72 ||



iti saṃcintya sarvaṃ te vratopacārasaṃcayam |

nadyāṃ prakṣipya vārāyāṃ yayuḥ śuddhāstadantikam || 73 ||



tyaktvā gṛhabhūvaṃ teṣāmāśayānuśayocitām |

sa dhātuṃ prakṛtiṃ jñātvā vidadhe dharmadeśanām || 74 ||



rājaputraḥ sa evāhaṃ śākyāste mantrisūnavaḥ |

punastyāgopadeśo'yamadyāpyeṣāṃ mayā kṛtaḥ || 75 ||



iti śāyakumāravṛttametat

kathitaṃ bhikṣugaṇaḥ svayaṃ jinena |

avadhārya parāmapūjayat tāṃ

karuṇāmāśritavatsalasya tasya || 76 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

mūkapaṅgvavadānaṃ nāma saptatriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project