Digital Sanskrit Buddhist Canon

36 pūrṇāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३६.पूर्णावदानम्
36 pūrṇāvadānam |



vibudhasarasiḥ padmaiḥ śobhite paṅkajinyā

śuciparisarajātaṃ spṛśyate na sthale'bjam (?) |

sahajaparicitānāṃ nityamantargatānām

bhavati sitaguṇānām kāraṇaṃ naiva jātiḥ || 1 ||



śrāvastyāṃ sarvasattvānāṃ svastidhyānaparāyaṇe |

jinakalpadrume jetavanārāmasthite purā ||2 ||



śūrpārakākhye nagare ratnasaṃcayasāgaraḥ |

bhavo nāmābhavatsārthaparirmatimatāṃ varaḥ || 3 ||



bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ |

ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ || 4 ||



rogayogādupagaraḥ sa kadācinmumūrṣutām |

pāruṣyād bhṛśamudvignaiḥ patnīputrairupekṣitaḥ || 5 ||



bhaktyā dāsī tu tasyaikā paricaryāparā param |

mallikākhyābhavattasyāḥ sevayā svāsthyamāyayau || 6 ||



snehopakārapraṇataḥ kṛtajñaḥ sa tayānvitaḥ |

ṛtau saṃgamamabhyetya tasyāḥ putramajījanat || 7 ||



yadā tajjanmani pituḥ sarvārthāḥ pūrṇatām yayuḥ |

sa tadā pūrṇanāmābhūdbālaḥ pūrṇendusundaraḥ || 8 ||



jyeṣṭhāstrayaḥ kṛtidvāhā yayurabdhiṃ dhanārthinaḥ |

pūrṇastu bhāṇḍaśālāyāṃ pituścakre dhanārjanam || 9 ||



tataḥ pratinivṛttāste prāptārthaḥ sāgarātpunaḥ |

gaṇanāṃ hemalakṣāṇāṃ kṛtvā svamudire puram || 10 ||



samudragamane teṣām yāvānāsīddhanāgamaḥ |

pūrṇasya svagṛhe paṇyaurbabhūvābhyadhikastataḥ ||11 ||



taddṛṣṭvā janakasteṣāṃ vṛddhaḥ paryantavāsare |

tamūcehitamāyatyāṃ tṛṣṇā naikakṣayodayaḥ || 12 ||



dṛṣṭaṃ bhavadbhiḥ sāmudralābhe kṛtapariśramaiḥ |

pūrṇenoārjitaṃ vittamakleśena mahīyasā || 13 ||



śubhakarmavipākena bhavantyarthā dhanārthinām |

hastāt palāyate'nyasya prāpnoti patitaṃ paraḥ || 14 ||



sanmārgasyāparityāgād yuktāyuktavivecanāt |

deśakālaparijñānātsatāṃ sarvatra saṃpadaḥ || 15||



bhavanti svagṛhe śanyāḥ sudhiyo dharmabhāginaḥ |

gatvā ratnākaraṃ cānye labhante prāṇasaṃśayam ||16 ||



yatnena boddhavyā sadbhiḥ dhanasyopaniṣtparā |

adrohaśuddhabuddhīnāṃ svādhīnānāṃ dhanācchriyaḥ || 17 ||



rakṣaṇīyo bhavadbhiśca bhedaḥ satatasaṃhateḥ |

bhinnāt skhalati kalyāṇaṃ kulāt kumbhādivodakam || 18 ||



athābhinnendhanasyāgnernaśyante sadṛśāstviṣaḥ |

tathā vipulavaṃśasya bhinnajñātervibhūtayāḥ ||19 ||



bhrātṝṇāṃ saṃtato bhedaḥ kathaṃ nāma nivartate |

adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi || 20 ||



unnatānāṃ svavaśānāṃ dvaidhaṃ tāvanna jāyate |

yāvatkuṭhāradhāreva yoṣidviśati nāntaram || 21 ||



bhrāturarthānuvādena guruṃ pāruṣyakutsayā |

mitramekābhilāṣeṇa nayanti dvaidhatāṃ striyaḥ || 22 ||



tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ |

yatprayāti suhṛtsnehamūlonmūlanahetutām || 23 ||



hitamuktveti putrāṇāṃ bhūtaye'bhimataṃ bhavaḥ |

anityatāpariyuktaḥ kāle nidhanamāyayau || 24 ||



avibhakte dhane śaktā deśāntaradhanārjane |

jyeṣṭhā babhūvuḥ pūrṇastu gṛhe vittamacintayat || 25 ||



kālena gṛhamāptānām vastrāśanavivādinām |

strīmantradattakarṇānāṃ bhedasteṣāmajāyata || 26 ||



vitte vibhajyamāne'th atairvidveṣavaśīkṛteḥ |

dāsīsuto'yamtyuktvā nītaḥ pūrṇo niraṃśatām || 27 ||



so'pi pūrṇaśanaḥ kāle śītasaṃkucitaṃ pathi |

dadarśa grīṣmatāpr'pi vivaśaṃ dārubhārakam || 28 ||



ādāya dārumūlyena sa tasmāddārubhārakam |

divyacandanamadrākṣīddahanasyāpi śītadam || 29 ||



sukṛtenaiva mahatā tena labdhamahādhanaḥ |

sa sevyaḥ sārthavāhānāṃ pūjyo'bhūtpṛthivīpateḥ || 30 ||



ratnākaraṃ sa ṣaṭkṛtvaḥ prayātaḥ sarvado'rthinām |

cakāra sarvavaṇījāṃ taraśulkādyanugraham || 31 ||



srhāvastīvāsibhiḥ sārthavaṇigbhiḥ punararthitaḥ |

yayau pravahaṇārūḍhaḥ samudradvīpamāśu saḥ || 32 ||



pratyāvṛtte pravahaṇe so'tha śuśrāva gāyatām |

vaṇijāṃ sthāvirāḥ śailagāthāḥ sugatasaṃśrayāḥ || 33 ||



kasyaitā iti te tena pṛṣṭāḥ sarve babhāṣire |

etā bhagavatā gītā gāthā buddhena dhīmatā || 34 ||



iti buddhābhidhāmeva śrutvā harṣamavāpa saḥ |

puṃsāṃ svavāsanārūḍhaṃ vyaktimāyātyudīritam || 35 ||



tairvistareṇa kathitāmākarṇya bhagavatkathām |

so'bhavattadgatamanāstaddarśanasamutsukaḥ || 36 ||



sa śanairgṛhamāgatya tyaktvā sarvaparicchadam |

anāthapiṇḍadaṃ draṣṭuṃ śrāvastyāṃ suhṛdaṃ yayau || 37 ||



abhilāṣaṃ nivedyāsmai pravrajyāyāṃ jitendriyaḥ |

jagāma sahitastena bhaktyā bhagavato'ntikam || 38 ||



dṛṣṭvaiva tatra sarvajñaṃ mohadhvāntadivākaram |

tatpādadarśanenaiva mene sa kṛtakṛtyatām || 39 ||



vijñāya tasya bhagavān saṃkalpaṃ tamabhāṣata |

daśanajyotsnayā kurvan vivekavimalā diśaḥ || 40 ||



ehi bhikṣi nirāśaṅke nirvipakṣe kṣayojjhite |

ākhyāte dharmavinaye brahmacaryāṃ carepsitam || 41 ||



iti prasādaśīlena jinenodīrite purah |

pravrajyā sahasaivāsya papātālakṣitā tanau || 42 ||



tataḥ sa śatrau mitre ca praśamāt samatāṃ śritaḥ |

śāstuḥ śāsanamādāya praṇipatya jagāma tam || 43 ||



śroṇāparāntakaṃ nāma deśaṃ śrūrajanāśrayam |

svayaṃ parīkṣituṃ kṣāntiṃ janena sa samāyayau || 44||



tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam |

lubdhakaścāpamākṛṣya hantuṃ kridhāt samādravat || 45||



nirvikāraṃ nirudvegaṃ sa taṃ vigatasādhvasam |

prahareti bruvāṇaṃ ca dṛṣṭvaiva śamamāptavān || 46 ||



śāmyatastasya sahasā prasādī lubdhakasya saḥ |

dharmaṃ dideśa yenāsau bodhiṃ prāpa sahānugaiḥ || 47 ||



sa tatra sugatārhāṇāṃ sarvopaskarasaṃpadām |

śatāni paznca ramyāṇāṃ vihārāṇāmakārayat || 48 ||



pūrṇo'pi jñānasaṃpūrṇaḥ prāptistridaśapūjyatām |

vairāgyalakṣmyā yukto'bhūnmunīnāṃ spṛhaṇīyayā || 49 ||



atha tasyāgrajo bhrātā bhavilaḥ kṣīṇavittatām |

kālenopagataḥ prāyāt samduraṃ draviṇāśayā || 50 ||



tataḥ pravahaṇārūḍhaḥ so'nukūlaiḥ samīraṇaiḥ |

gośīrṣacandanavanaṃ prāpitaḥ svalpavāsaraiḥ || 51 ||



kuṭhārikaśataistasmin pañcabhiśchettumudyate |

taccandanavanaṃ divyaṃ bhujaṅgagaṇāsaṃkulam || 52 ||



tatsvāmī yakṣasenānāṃ maheśvaraṃ iti śrutaḥ |

kopādudasṛjad ghoraṃ kālikākhyaṃ mahānilam || 53 ||



marutā mahatā tena prāpitāḥ prāṇasaṃśayam |

cakrandurvaṇijaḥ sarve śarvaśakramukhān surān || 54 ||



tānārtarāvamukharān bhavilaḥ sārthanāyakaḥ |

uvāca saṃcintya ciraṃ paścāttāpasamākulaḥ || 55 ||



pūrṇaḥ kanīyān bhrātā sa hitaiṣī māṃ purāvadat |

bahukleśo hyalpasukhaḥ kka gantavyastvayāmbudhiḥ || 56 ||



akṛtvā dhīmatastasya vacanaṃ satyadarśinaḥ |

cyuto'haṃ dhanalobhena ghore'smin vyasanārṇave || 57 ||



śrutvaitadvaṇijaḥ sarve prabhāvaṃ lokaviśrutam |

pūrṇasya manasā dhyātvā tameva śaraṇaṃ yayuḥ || 58 ||



namastubhyaṃ jagatkleśaviṣadhoṣāpahāriṇe |

pūrṇayodīrṇakaruṇāsudhāsaṃpūrṇacetase || 59 ||



ityekasvararāveṇa teṣāṃ saṃpūrite'mbare |

kṣaṇena gatvā tadvṛttaṃ pūrṇaḥ prāha svadevatāḥ || 60 ||



śroṇāparāntakagataḥ śrutvā teṣāṃ sa viplavam |

vyomnā samādhisaṃnaddhaḥ prāpa pravahaṇaṃ kṣaṇāt || 61 ||



tasmin paryaṅkabandhanena sthito merurivācalah |

pralayottālavegasya gatiṃ vāhorjahāra sah || 62 ||



pūrṇena pavanaṃ ruddhaṃ jñātvā yakṣagaṇāgraṇīḥ |

taṃ prasādya yayau tyaktvā tebhyaścandanakānanam || 63 ||



pūrṇaprasādādādāya bhavilaścandanadrumān |

hṛṣṭastenaiva sahitaḥ śūrpāraṃ svapuraṃ yayau || 64 ||



pūrṇo'th saṃmate bhrātustatra gośīrṣacandanaiḥ |

cakre candanamālākhyaṃ prāsādaṃ sugato'citam || 65 ||



tatra pūrṇena bhagavān dhyātastūrṇaṃ vihāysā |

samāyayau jetavanādullaṅghya śatayojanīm || 66 ||



āgacchato bhagavataḥ puraḥprasṛtayā jagat |

dehakāntyā kapiśitaṃ sarvaṃ himamivābhavat || 67 ||



purohvilokya gṛhāṅganāḥ |

tīvracittaprasādena praśamonmukhatāṃ yayuḥ || 68 ||



kuśalopacitāṃ tāsāṃ bhagavān satyadeśanām|

cakre bhavādṛtāṃ kāntāstāh prāpuḥ kuśalaṃ yayuḥ || 69 ||



ṛddhyā bhagavatastatra caityaṃ paurāṅganābhidham |

tābhirvihitamadyāpi vandante caityavandakāḥ || 70 ||



munīnāṃ bhagavān kṛtvā tathā valkalino muneḥ |

pravrajyānugrahaṃ śuddhāṃ vidadhe dharmadeśanām || 71 ||



tataścandanamālākhyaṃ prāsādaṃ bhagavān jinaḥ |

praviśya sphāṭikaṃ cakre janasaṃghabharakṣamam || 72 ||



atha ratnāsanāsīnaḥ sa tatra karuṇānidhiḥ |

vidadhe sarvasattvānāṃ śāntyai nirvāṇadeśanām || 73 ||



atrāntare sānucarau munīndrau kṛṣṇāgautamau |

abhyetya dharmaśravaṇeśāstuḥ śāsanamāpatuḥ || 74 ||



tatra kṛtvātha bhagavān prāsādasya pratigraham |

punarjetavanaṃ gacchannudyayau saha bhikṣubhiḥ || 75 ||



vrahan mārīcilokasthām maudgalyāyanamātaram |

sagdirā cāryasatye tāṃ dharmamārge nyaveśayat || 76 ||



atha jetavanaṃ prāptaṃ bhagavantaṃ savismayāḥ |

pūrṇasya puṇyaṃ papracchurbhikṣavaḥ so'pyabhāṣata || 77 ||



kāśyapasya purā samyaksaṃbuddhasyānyajanmani |

vihārādhikṛtaḥ pūrṇaḥ saṃghopasthāyako'bhavat || 78 ||



sa kadācidasaṃmṛṣṭāṃ dṛṣṭvā vaihārikīṃ bhuvam |

prāha pravrajitaṃ tīvraṃ krodhādupadhivārikam || 79 ||



dṛptasyopadhivāro'dya vihāro'sminnamārjitaḥ |

kasya dāsīsutasyeti bruvāṇastamabhartsayat || 80 ||



tena pāruṣyapāpena bhuktvā narakadurgatim |

dāsīsuto'bhavat pūrṇaḥ pañca janmaśatāni saḥ || 81 ||



saṃghopāsanamevāsya puṇyāyābhūnmahīyasā |

arhattvaṃ yena niḥśeṣabhavakleśojjhitaḥ śritaḥ || 82 ||



iti prabhāvaṃ kathitaṃ jinena

pūrṇasya puṇyopacayapraṇitam |

śrutvādbhutaṃ saṃsadi bhikṣusaṃghaḥ

puṇyaprasaṃśābhirato babhūva || 83 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyām

pūrṇāvadānaṃ ṣaṭtriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project