Digital Sanskrit Buddhist Canon

35 ghoṣīlāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३५.घोषीलावदानम्
35 ghoṣīlāvadānam |



phalaṃ samānaṃ labhate sa dātu-

ryāti kṣaṇaṃ dānasahāyatāṃ yaḥ |

paropakārapraṇayodyatānāṃ

nāpuṇyakarmā sacivatvameti ||1||



ramye purā bhagavati śrāvastyāṃ jetakānane |

anāthapiṇḍadārāmavihārādhirate jine || 2 ||



kauśāmbyāṃ vatsanṛpatirbabhūvodayanābhidhaḥ |

gāyatyadyāṣi yatkīrtirvidyādharavadhūjanaḥ || 3 ||



abhavadviṣaye tasya karmāntākarajīvanaḥ |

gṛhasthaḥ sudhano nāma dhanādhānavicakṣaṇaḥ || 4 ||



nṛpaḥ kadāciṃdāsthāne taṃ kāryārthinamāgatam |

vacasaiva parijñāya jagād vihitādaraḥ || 5 ||



jānāmyahaṃ gṛhapate hiraṇyopacitasvaram |

vipulaḥ saṃcayajñasya suvarṇanidhirasti te || 6 ||



ityuktaḥ sasmitaṃ rājñā sa tamūce kṛtāñjaliḥ |

satyamastyeva me rājan gṛhe kāñcanasaṃcayaḥ || 7 ||



sadvṛttacintānirate deve vātsalyapeśale |

kiṃ vā nāsti janāsyāsya pitari tvayi goptari || 8 ||



dhanino yāntyadhanatāṃ nidhanaṃ yānti cādhanāḥ |

vyāghratām yāti dedbhūbhṛdāmiṣāghrāṇanirghṛṇaḥ || 9 ||



niḥsaṅkairarjyate vittamarjitaṃ ca vibhajyate |

vibhaktaṃ bhujyate spaṣṭaṃ janairdharmadhane nṛpe || 10 ||



upapannaṃ vacaḥ śrutvā dhīmatastasya bhūpatiḥ |

tamūce daśanodyotaiḥ prasādaṃ darśayanniva || 11 ||



matimān kāryasacivastvaṃ me bhavitumarhasi |

dhīdhūryaistvadvidhaireva dhāryate dharaṇībharaḥ || 12 ||



iti rājavacaḥ śrutvā śudhanastamabhāṣata |

n avayaṃ rājasevāsu sabhāmaṇḍalapaṇḍitāḥ || 13 ||



svācchandyodyānavicchedaḥ sunidrāsukhavikrayaḥ |

sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃkaraḥ || 14 ||



īśvarairmastakanyastacaraṇaḥ kṛtakṛtyatām |

pādapīṭha ivāyāti sevako'haṃ sthitaḥ sadā || 15 ||



sevāyāsaprayāsena prāptānāmapi saṃpadām |

saṃbhogaḥ piśunāsaṅgī prabhubhrūbhangabhaṅguraḥ || 16 ||



etāśca nāvatiṣṭhante prayatnena dhṛtā api |

darpogradurgrahagrāhadurgrahā nṛpasaṃpadaḥ || 17 ||



kṣaṇaṃ navanavāśliṣaviśeṣapraṇayodyatāḥ |

avācavāraramaṇīramaṇīyā vibhūtayaḥ || 18 ||



ityuktapratiṣedho'pi sa rājñā sacivaḥ kṛtaḥ |

atikrāmati ko nāma prabhaviṣṇoḥ samīhitam || 19 ||



prāptaprauḍhapadaṃ rājñā nītaṃ sarvādhikāritām |

vidveṣadūṣitāḥ sarve mantriṇastaṃ na sehire || 20 ||



dharmajijñāsayā rājñā piśunapreritena saḥ |

naivākarodasatkāryaṃ niyukto'pi puna punaḥ || 21 ||



āghātaṃ prekṣitaḥ so'tha mithyākopena bhūbhujā |

tathāpyadharmasaṃyuktaṃ na śāsanamatanyata || 22 ||



ekajanmasukhāyaiva bahujanmaśatārditam |

na sādhuninditaṃ karma karomīti jagāda saḥ || 23||



bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā |

dānasatramavicchinnamakarodakhilārthinām || 24 ||



sarvatra viśrute tasya dānasatre yaśasvinah |

kalpavṛkṣādaraḥ puṃsāṃ paraṃ pratanutāṃ yayau || 25 ||



atrāntare munigaṇāstīrthārthā dakṣiṇāpathāt |

āgatā kṛcchrakāntāramaviśan nirjanaṃ vanam || 26 ||



tatra tṛṣṇāturāḥ sarve mūcchitāḥ śayanāśritāḥ |

ayācanta jalaṃ mohāduccaidyo'tra dayāmbudhiḥ |

sthitaḥ prayacchatu jalaṃ so'smākamiti te'bruvan || 28 ||



tataḥ sa ratnakeyūrakkanatkaṅkaṇasaddhvaniḥ |

bhujasthamemabhṛṅgārastarumadhyādviniryayau || 29 ||



te tasmādamṛtāsvādaṃ pāṇipadmāvanāmitāt |

ākaṇṭhaṃ salilaṃ pītvā jahṛṣurlabdhajīvitāḥ || 30 ||



prārthitaḥ punarabhyetya papracchuste savismayāḥ |

adṛśyavṛkṣanilayādudbhūtaṃ ko bhavāniti || 31 ||



so'bravīdviśrutayaśāḥ śrāvastyāmāśayaḥ śriyaḥ |

anāthapiṇḍado nāma sarvado'sti gṛhādhipaḥ ||32 ||



saucikena mayā pūrvaṃ tadgṛhāntikavāsinā |

bhujamudyabhya tadveśma darśitaṃ nityamarthinām || 33 ||



tena puṇyena devatvaṃ prāpto'tra viharāmyaham |

bāhurmam vibhātyeṣa dakṣiṇaḥ so'rthidakṣiṇaḥ || 34 ||



te tamāmantrya munayaḥ punaḥ saṃprasthitā vane |

kṣudhitāḥ snigdhasacchāyaṃ dadṛśuḥ pādapaṃ param || 35 ||



tamapyuccairayācanta bhojanaṃ tadvadeva te |

uccacāra ca gambhīrā vāṇī vismayakāriṇī || 36 ||



atra puṣkariṇītīre droṇyāṃ divyānnabhojanam |

saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam || 37 ||



iti tena samādiṣṭaṃ bhuktvā te divyabhojanam |

ko bhavaniti papracchustaṃ divyatarusaṃśrayam || 38 ||



so'pyācacakṣe śrāvastyāṃ gṛhastho'nāthapiṇḍadaḥ |

asti tasyāhamabhavaṃ brāhmaṇaḥ saṃghahojane || 39 ||



caturaḥ paricaryāyāṃ dadhikumbhapracārakaḥ |

tadbhojanānte saṃprāpte svalpaśeṣānnabhojanaḥ || 40 ||



bhikṣuṇāṃ gauraveccāraṃ dṛṣṭvāhaṃ rājabhojanam |

ātmanaścānnamakṣāramabhavaṃ khinnamānasaḥ || 41 ||



anāthapiṇḍadagirā bhojane gauravāśayā |

tato mayāṣṭāṅgayuktaṃ gṛhītaṃ poṣadhaṃ vratam || 42 ||



asamāptavratenātha bhuktaṃ laulyānmayā niśi |

tenāhamabhavaṃ loke vijñātaḥ khaṇḍapoṣadhaḥ || 43 ||



khaṇḍenāpi vratenāhaṃ devaputratvamāgataḥ |

iti te tadvacaḥ śrutvā munayo vismitā yayuḥ || 44 ||



acintayan vrajantaste tīvreṇa tapasā vayam |

suciraṃ kevalaṃ kliṣṭāṃ nādyāpi kuśalaspṛśaḥ || 45 ||



adhunā poṣadhaṃ prāptuṃ vratameva yatāmahe |

nirapāyasukhopāye svahite kasya nādaraḥ || 46 ||



iti saṃcintayantaste kauśāmbīmabhito gatāḥ |

sudhanasya gṛhaṃ prāpurviśrutaṃ gṛhamedhinaḥ || 47 ||



tatra tena kṛtātithyā nivedyāsmai tadadbhutam |

anāthapiṇḍadaṃ draṣṭuṃ tenaiva sahitā yayuḥ || 48 ||



śrāvastyām te samāsādya pūjitāstena sādaram |

asmai nyavedayan sarvaṃ yathādṛṣṭaṃ yathāśrutam || 49 ||



sa tān vratārthina sarvān suhṛdaṃ sudhanaṃ ca tam |

nināya dharmasacivaḥ prīto bhagavato'ntikam || 50 ||



bhagavānapi tadvākyāccakre teṣāmanugraham |

satyadarśanasaṃbuddhā yena te sugatiṃ yayuḥ || 51 ||



teṣu yāteṣu sudhanaṃ pakṣapātādrayā dṛśā |

vilokya bhagavān samyag vidadhe jñānabhājanam || 52 ||



satyasaṃdarśanāvāptaviśeṣakuśalodayaḥ |

gatvā jināya kauśāmbyām sa vihāramakārayat || 53 ||



yasmādbhagavatādiṣṭastasmin yātaḥ sahāyatām |

bhikṣuścundābhidhastasmāt so'bhūccundavihārabhūḥ || 54 ||



rādhābhidhā tadā dāsī vihāraparicārikā |

dayayā bhagavānasyāḥ śīrṇavastraṃ samagrahīt ||55 ||



adāsī syāmiti śraddhāpraṇidhānārpitastayā |

sa cīvaro bhagavataḥ prayayāvekavarṇatām || 56 ||



sudhanasyojjvalaṃ dṛṣṭvāṃpuṇyasaṃbhāramadbhutam |

bhikṣubhirbhagavān pṛṣṭastatpūrvodayamabhyadhāt || 57 ||



sundhānākhyo gṛhapatirvārāṇasyāmabhūtpurā |

nodārakuznjarasyābhūd yasya dānaparikṣayaḥ || 58 ||



anāvṛṣṭihate kāḻe tasya dvādaśavārṣike |

avāritamabhūcchatramavicchinnānnamarthinām || 59 ||



tasya padmākaro nāma koṣāgārapatirgṛhe |

dānasāhāyyakaṃ cakre sahasthā hi samṛddhayaḥ || 60 ||



pratyekabuddhasaṃghasya bhaktakālanivedakah |

dharmadūtābhidhastasya mantrī dhīmānapasthitaḥ || 61 ||



karmavyākṣepatastasya jāte kālavyatikrame |

kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhātpuraḥ || 62 ||



sundhāno'dya sa evāhaṃ koṣṭhiko'nāthapiṇḍadaḥ |

saṃghasya dharmadūto yaḥ sa evodayano nṛpaḥ || 63 ||



saṃjñānideśako yaśca kukuraḥ sudhano'pi saḥ |

rājñā ghoṣeṇa vijñāto ghoṣilāparanāmabhṛt || 64 ||



caritamityucitaṃ bhavabhedinā

bhagavatā kathitaṃ kila bhikṣavaḥ |

sukṛtasaurabhasārasudhārasaṃ

sumanasā śravaṇāñjalibhiḥ papuḥ || 65 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

ghoṣilāvadānaṃ pañcatriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project