Digital Sanskrit Buddhist Canon

34 gṛhapatisudattāvadānam

Technical Details
34 gṛhapatisudattāvadānam |



dattaḥ parahitabhāvanayā yadu tanudhanakaṇaśeṣaḥ |

aparikṣayaguṇakalpanayā bhavati supuṇyaviśeṣaḥ || 1 ||



atha vyatīte kasmiṃścit kāle bhagavato'ntike |

nandopanandayordharmadeśanāṃ śrotumāyayau || 2 ||



rājā prasenajiddraṣṭuṃ bhagavantamupāgataḥ |

tābhyāmakṛtasatkārapraṇāmaḥ komapāyayau || 3||



sa praṇamya jinaṃ gatvā pradadhyau nigrahaṃ tayoḥ |

śastravṛṣṭiṃ saṃsṛjantau tau ca vyomnā samāgatau || 4 ||



sarvajñapreṣitastūraṇaṃ maudgalyāyana etya tām |

śastravṛṣṭiṃ narapateścakre padmotpalāvalim || 5 ||



punargatvā bhagavataḥ samīpaṃ pṛthivīpatiḥ |

saṃprāptau kṣamayāmāsa tasyādeśāt phaṇīśvarau || 6 ||



athārthitaḥ pārthivena bhagavān rājamandiram |

bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha || 7 ||



bhakṣyeṣu pacyamāneṣu rātrau tatrāgnivilpavaḥ |

jāto jinaprabhāveṇa sahasā śāntimāyayau || 8 ||



bhuktvā gate bhagavati kṣitipaḥ svapure'bhyadhāt |

jvalanajvālanaṃ rātrau vārayan daṇḍasaṃvidā || 9 ||



atrāṇtare gṛhapatiḥ sudattasyātmaji yuvā |

mithyādoṣadṛddhibalo nāma rājñābhighātitaḥ || 10 ||



pūrvaṃ bhagavataḥ śāstuḥ śāsanānugraheṇa saḥ |

labdhajñānadhṛtiḥ putraduḥkhe'pyāsīdaduḥkhitaḥ || 11 ||



aputraḥ svadhanaṃ bhūri dīnebhyaḥ pratipādya saḥ |

cakārātirasādekapaṇaśeṣaṃ śanaiḥ śriyaḥ || 12 ||



paṇalābhakṛtāśeṣadharmaḥ svalpaprado'tha saḥ |

abhūd gṛhī sudattākhyo gṛhaṃ hi svaplamucyate || 13 ||



kadāciddarśanāyātaṃ bhagavān purataḥ sthitam |

taṃ svalpadānanāmnaiva lajjitaṃ dayayāvadat || 14 ||



alpadānaṃ gṛhapaterna lajjāṃ kartumarhasi |

yāti śraddhārpito dānakaṇaḥ kanakaśailatām || 15 ||



purā bahutaraṃ dattaṃ velamena dvijanmanā |

śraddhāvirahasāmānyānna tathā vṛddhimāyayau || 16 ||



yaḥ sarvaṃ bhojayedbhaktyā jambudvīpagataṃ janam |

yaścaikaṃ bodhisaṃyuktaṃ tasya puṇyaṃ tato'dhikam || 17 ||



iti vākyaṃ bhagavatastathyaṃ śrutvābhinandya ca |

nijagehaṃ gṛhapatiḥ prayayau praṇipatya tam || 18 ||



dīpaṃ datvā paṭhan rātrau tatar buddhānuśāsanam |

daṇḍāya rājapuruṣaiḥ sa nīto'gnipravartanāt || 19 ||



daṇḍasya saṃbhavādbaddhaṃ bandhanāgāravartinam |

taṃ draṣṭumāyayurdevā rātrau śakrabrahmādayaḥ || 20 ||



sa tairdhanaṃ gṝhāṇeti prārthito nāgrahīdyadā |

tadā dharmopadeśo'yaṃ pravṛttastsya mandire || 21 ||



rājāpi tatprabhāveṇa dṛṣṭvā prajvālitaṃ puram |

muktvā taṃ bandhanāgārānna dadarśa jalaṃ kkacit || 22 ||



sa gataḥ sugataṃ draṣṭuṃ kadācittatpuraḥ sthitaḥ |

nṛpaṃ jinapraṇāmāya prāptaṃ paścād vyalokayat || 23 ||



agre bhagavataścakre praṇayaṃ na sa bhūpateḥ |

jagatpūjyasya purataḥ pūjāmarhati nāparaḥ || 24 ||



jinamāmantrya nṛpatiḥ praṇataḥ svapuraṃ gataḥ |

vivāsanaṃ gṛhapaterādideśa nijāt purāt || 25 ||



prasādinī sudattasya devatā nṛpatiṃ tataḥ |

kṣudrajantubhirutsṛṣṭaiścakre daṃśaviṣākulam || 26 ||



sa trastastairnṛpaḥ prāptaḥ sāmātyāntaḥ purānugaḥ |

gatvā prasādayāmāsa sudattam jinaśāsanāt || 27 ||



iti sa satatapratyāsattyā parāmṛtanirbharaṃ

bhagavaduditaṃ śāntiṃ bheje sudattagṛhādhipaḥ |

svamiva labhate vighnayāsapravāsavivarjitaṃ

vimalamanasāmantevāsī vivekamahānidhim || 28 ||



iti kṣemendravicaritāyāṃ bodhisattvāvadānakalpalatāyāṃ

gṛhapatisudattāvadānaṃ caturstriśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project