Digital Sanskrit Buddhist Canon

33 nandīpanandāvadānam

Technical Details
33 nandīpanandāvadānam |



sa ko'pi puṇyapraśamānubhāvaḥ

śuddhātmanāmastyamṛtasvabhāvaḥ |

yasya prabhāveṇa bhavanti sadyaḥ

krūrā api krodhaviṣapramuktāḥ || 1 ||



purā tathāgate jetavanārāmavihāriṇi |

tadāġyayā bhikṣugaṇe girikānanacāriṇi || 2 ||



sumerupariṣaṇḍāyāṃ sthitvā dhyānaparāyaṇāḥ |

āyayurbhikṣavaḥ pāṇḍuvicchāyavadanāḥ kṛśāḥ || 3 ||



te'tha kṛtvā bhagavataḥ pādapadmābhivandanām |

ūcire bhikṣubhiḥ pṛṣṭā dehadaurbalyakāraṇam || 4 ||



sumeruṃ triguṇāvṛttyā veṣṭayitvā vyavasthitau |

adṛṣṭau vainateyasya nāgau nandopanandakau || 5 ||



tau sadā trividhocchvāsaṃ sṛjataḥ kīrṇapāvakam |

bhavanti bhasma sparśena sahasaiva śilā api || 6 ||



vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ |

vivarṇavadanacchāyāh kevalaṃ kṛśatāṃ gatāḥ || 7 ||



iti taiḥ kathite śāstā bhikṣusaṃghārthitaḥ puraḥ |

nāgayordamane yogyaṃ maudgalyāyanamādiśat || 8 ||



sa sumeruṃ samāsādya śṛṅgairāliṅgitāmbaram |

suptau dadarśa nāgendrau yogenāntarhitākṛtiḥ || 9 ||



yodhyamānau śanaistena bubudhāte yadā na tau |

tadā mahānāgavapurbhūtvā sa samaveṣṭayat || 10 ||



prabuddhau pīḍitau tena dṛṣṭvā taṃ bhīṣaṇākṛtim |

viṃdrutau nararūpeṇa tasthaturbhayavihvalau || 11 ||



nāgarūpaṃ parityajya kṛtvā rūpaṃ svakaṃ tataḥ |

palāyamānāvanyonyaṃ t au maudgalyāyano'vadat || 12 ||



nāgau kka gamyate tūrṇa bhayaṃ saṃtyajyatāmidam |

na sa nāgaḥ sthitastatra yena vidrāvitau yuvām || 13 ||



sarvathā yadi nastyea tadbhayād yivayordhṛtiḥ |

kriyate kiṃ śaraṇyasya na buddhasyābhivandanam || 14 ||



iti tenoktamākarṇya vinayāttau tamūcatuḥ |

prasādaḥ kriyatāmārya bhagavaddarśanena nau || 15 ||



iti bravāṇau nāgendrau nītvā bhagavato'ntikam |

sa ta dvṛttāntamāvedya praṇamya samupāviśat || 16 ||



bhagavānatha nāgendrau babhāṣe śaraṇāgatau |

praṇāmaṃ cakratū ratnaprabhābhūṣītabhūtalau || 17 ||



śikṣāpadāni saṃprāpya sarvabhūtābhayapradau |

śaraṇaprāptisamayādadhunā nirbhayau yuvām || 18 ||



ityālokanamātreṇa doṣadveṣavivarjitau |

kṛtau bhagavatā samyak jagmatustaṃ praṇamya tau || 19 ||



saṃdarśanenaiva mahāśayānāṃ

prabhāpadeśena śarīralagnaiḥ |

sīṃsrā api dveṣaviṣoṣmataptāḥ

śamāmṛtaiḥ śītalatāṃ vrajanti || 20 ||



tatpūrvajanmavṛttāṇtaṃ bhikṣubhirbhagavān jinaḥ |

prabhāvavismayātpṛṣṭaḥ sarvadarśī jagādā tān || 21 ||



kṛkirnāma purā śrīmān vārāṇasyāṃ nareśvaraḥ |

kāśyapākhyād bhagavataḥ prāptavān dharmaśāsanam || 22 ||



amātyayoḥ sa vinyasya rājyaṃ nandopanandayoḥ |

babhūva bodhisaṃsaktaḥ satyadarśananirvṛtaḥ || 23 ||



dharmadahrmamayaṃ rājyaṃ kṛtvā tau tasya mantriṇau |

sarvopakaraṇairyuktaṃ vihāraṃ kāśyapāya ca || 24 ||



kālena jātau nāgendrāvetau nandopanandakau |

vihārārpaṇapuṇyena padaṃ merurabhūttayoḥ || 25 ||



iti jinanigaditaphaṇivaracaritaṃ

paratanupariṇatiparicitasukṛtam |

śrutavati śamanayamuniparinivahe

viṣadharaniyamanaguṇanutirudabhūt || 26 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

nandopanandāvadānaṃ trayastriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project