Digital Sanskrit Buddhist Canon

31 kalyāṇakāryavadānam

Technical Details
31 kalyāṇakāryavadānam |



pratyakṣalakṣaṇaparīkṣita eṣa loke

saṃlakṣyate sujanadurjanayorviśeṣaḥ |

arkaḥ prakāśaviśadaṃ vidadhāti viśva-

mandhīkaroti nikhilaṃ jagadandhakāraḥ || 1 ||



sarvajñaḥ pūrvavṛttāntamaśeṣamavalokayan |

asminneva kathārambhe bhagavān punarabravīt || 2 ||



nṛpaḥ pātaliputrākhye pure bhūmipuraṃdaraḥ |

abhūtpuraṃdaro nāma mandiraṃ puṇyasaṃpadaḥ || 3 ||



kalyāṇakārī tasyābhūt sūnurguṇagaṇonnataḥ |

akalyāṇābhidhānaścadvitīyo nirguṇaḥ sutaḥ || 4 ||



kalyāṇakārī sarvārthikaruṇākalpapādapaḥ |

chatrāvaśeṣāmakarod dāṇaśīlaḥ śriyaṃ pituḥ || 5 ||



tasmai manoramāṃ nāma puṇyaseno mahīpatiḥ |

dūtaṃ visṛjya lekhena svasutām v acasā dadau || 6 ||



pratyāsannavivāho'tha nṛpaṃ rājasuto'bhyadhāt |

prāptaḥ pariṇayastāta saṃpratyeṣa na me mataḥ || 7 ||



vātsalyapeśalatayā madāttāḥ prakṛtiśriyaḥ |

mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ ||8||



tasmātpravahaṇenāhaṃ samuttīrya mahodadhim |

ratnadvīpaṃ vrahāmyeva divyaratnārjanodyataḥ || 9 ||



divyasaṃpadamāsādya kariṣye dārasaṃgraham |

kalatramakṛtārthasya trāsanaṃ sukhasaṃpadām || 10 ||



iyuktvā sa pituḥ prāpya śāsanaṃ caraṇānataḥ |

jagāhe jaladhiṃ lolakallolāliṅgitāmbaram || 11 ||



bhrātā tamanuvajrāja saujanyavyañjano'nujaḥ |

nirguṇaḥ saguṇadveṣadrohamantarvicintayan ||12 ||



jyeṣṭhastamabravīdvatsa samudre karmaviplavāt |

ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye || 13 ||



iti bhrātrā kṛtāśvāsastathetyūve sa taṃ śaṭhaḥ |

doṣodyataḥ praṇayitāṃ khalaḥ samavalambate || 14 ||



tataḥ pravāhaṇārūḍhaḥ pavanairanukūlatām |

yātaiḥ puṇyairiva prāpya ratnadvīpaṃ nṛpātmajaḥ || 15 ||



dovyaratnāni saṃprāpya pratyāvṛtte tataḥ śanaiḥ |

rājaputre pravahaṇaṃ drāgabhañjat prabhañjanaḥ || 16 ||



bhagne pravahaṇe tasmin bhrātaraṃ pūrvasaṃvidā |

sa jagrāha śaṭhaḥ kaṇṭhe taṃ bhujaṅga ivānujaḥ || 17 ||



karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ |

avāpa sahasā nidrāmāndhyaprathamadūtikām || 18 ||



tasya suptasya ratnāni dṛṣṭvā baddhānyathānujaḥ |

prahartuṃ vyasanacchidre krūraḥ samupacakrame || 19 ||



utpāṭya gāḍhabaddhasya sa tasya nayanāmbujam |

taṃ tārakaṃ bhayāmbhodhau cakāra gatatārakam || 20 ||



āttaratne gate tasmin vājasūnurgatadyutiḥ |

mātaṅgonmūlitāmbhoja ivābhūtkamalākaraḥ || 21 ||



sa babhūva nirālokaḥ śokatīvratamovṛtaḥ |

kṛṣṇapakṣakṣapārambha iva sūryenduvarjitaḥ || 22 ||



atrāntare samāyātastaṃ deśaṃ gokuśādhipaḥ |

rājaputraṃ vilokyāndhamabhūt saṃkrāntatadvyathah || 23 ||



sa taṃ nītvā svanilayaṃ paricaryāparaḥ pārḥ |

tasyāsīdguṇasaujanyasnehāveśavaśīkṛtaḥ || 24 ||



tatra śokasujāṃ śāntyai sadā cetovinodinīm |

vīṇāṃ svarapravīṇo'sau pūrvābhyastamavādayat || 25 |



satsaṃgamaḥ pṛthuvivekakathābhoyogaḥ

kāvyāsavaḥ priyasuhṛtpraṇayo vihāraḥ |

vīṇāsvanah kusumakāntavanāntavāsaḥ

śokāgnitaptamanasāmamṛtāvagāhaḥ || 26 ||



tasya gopapateḥ patnī tīgavīṇāvicakṣaṇā |

paśyantī rājatanayaṃ prayayau sābhilāṣatām || 27 ||



kṛtopadeśā satataṃ kuṭilā vīṇayeva sā |

mūrcchantī navarāgeṇa sotkaṇṭhā samacintayat || 28 ||



subhago'yaṃ mamātīva dṛśi citte ca cartate |

nivartate na me tāpaḥ premṇi cenna pravartate || 29 ||



dhanyeyaṃ nakhasaṃpātaiḥ kkaṇantī rāgiṇīmuhuḥ |

yātāsya vallakī puṇyairaṅkārohaṇayogyatām || 30 ||



iti saṃcintya sā svairaṃ tamuvāca savibhamam |

spṛśantī tatkarāmbhojaṃ sakampakarapallavā || 31 ||



lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ |

akṛtajña iva prītiṃ na saṃsmarati mānada || 32 ||



na śīlaṃ na kulācāraṃ nābhimānaṃ na saṃśayam |

apekṣante smarakṣiptā vailakṣyarahitāḥ striyaḥ || 33 ||



praṇayānmama saṅkalpaṃ saphalaṃ kartumarhasi |

bhavanti mānitāḥ prītyai devatā iva yoṣitaḥ || 34 ||



iti tasya vacaḥ śrutvā bhinnasvaraviśṛṅkhalam |

capalāṃ rājaputrastāṃ trastāntaḥkarṇo'vadat || 35 ||



neyaṃ mātaḥ samucitā sataḥ śīlaparicyutiḥ |

dhikkilbiṣaviṣaspṛṣṭaḥ naṣṭaśīlasya jīvitam || 36 ||



parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ |

āliṅgati pataṅgo'yaṃ narakāgniśikhāṃ punah || 37 ||



paropakāraniratāh paradāranirādarāḥ |

ye'pyahiṃsāvyasaninaste jīvanti mṛtāḥ pare || 38 ||



iti tenoktamākarṇya sābhūdbhagnamanorathā |

nidhanābhyadhikaḥ prītipratiṣedho hi yoṣitām || 39 ||



tataḥ svapatimabhyetya bhujaṅgī bhaṅgamāgate |

manorathe manyuviṣaṃ vamantīva jagāda sā || 40 ||



paravatsalatā sādho doṣāya saralasya te |

ko hyavijñātaśīlānāṃ svādhīnīkurute gṛham || 41 ||



pareṣu bhṛśamāśvāsaṃ spṛśataste na śobhanam |

guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ || 42 ||



paradārasahasrākṣastvayāndhaḥ sa gṛhe dhṛtaḥ |

dīnāndhajanavātsalyāt paśya tasyocitaṃ phalam || 43 ||



adyāhaṃ tena vijane saṃgame bhṛśamarthitā |

yadyasya nayane syātāṃ syāt kathaṃ me palāyanam || 44 ||



ityuktaḥ sa tayā kopāttapto gopapatirbhṛśam |

dvare niṣkāsya taṃ cakre gehaṃ cittaṃ ca śītalam || 45 ||



pitā tyajati yatputraṃ suhṛnmitraṃ nihanti yat |

bandhucchedāsidhārāṇāṃ taddārāṇāṃ vijṛmbhitam || 46 ||



bhruvordṛśoryatkauṭilyaṃ yattaikṣṇyaṃ yacca cāpalam |

kucayoryacca kāṭhinyaṃ tatsarvaṃ hṛdi yoṣitām || 47 ||



kalyāṇakārisārthena pathaḥ saṃtāritaṃ śanaiḥ |

pitari tridivaṃ yāte śuśrāva bhrātaraṃ nṛpam || 48 ||



sa puraṃ puṇyasenasya śvaśurasya mahīpateḥ |

kālena prāppa dūrādhvakleśapraśamabāndhavam || 49 ||



atrāntare sutā tatra mahībharturmanoramā |

vācā dattā purā yasmai tasminnabdhicyute śrute || 50 ||



āhūteṣu narendreṣu niviṣṭeṣu yathākramam |

āruhya ratnaśibikāṃ svayaṃvarabhuvaṃ yayau || 51 ||



vilokayantī bhūpālān sā śanaiścalalocanā |

yadṛcchayāgataṃ tatra rājaputraṃ dadarśa tam || 52 ||



andho'pi tasyāḥ sahas āsa yayau priyatāṃ dṛśoḥ |

grahamadhye kumudvatyā meghāndho'pi priyaḥ śaśī || 53 ||



nṛpeṣu pratiyāteṣu vilakṣeṣvaphalāgamāt |

mahīpatisutāntastaṃ vavre guṇavinirgatam || 54 ||



sāpu hāraṃ parikṣipya kaṇṭhe tasyāyatekṣaṇā |

śanakaurmadhurālāpā tvadvaśāsmītyuvāca tam || 55 ||



strīvṛttacakitaḥ so'pi vijane tāmabhāṣata |

prajñādaridrayā nedaṃ striyā yuktaṃ kṛtaṃ tvayā || 56 ||



smarasauhārdamitreṣu padmanetreṣu rājasu |

sthiteṣu vandhyajanmāndhaḥ kasmādasmi vṛtastvayā || 57 ||



anyavakrkrāvalokinyo jāyāścakṣuṣmatāmapi |

vadhūḥ kiṃ punarandhasya dine'pyanyābhisārikā || 58 ||



lalanābhirna me kṛtyaṃ pratyayastāsu nāsti me |

kulakūlanipātinyo nimnagāḥ kuṭilāḥ stiyaḥ || 59 ||



ityuktā tena paruṣaṃ lajjālolā nṛpātmajā |

tamūce nātha sar vatra na śaṅkāṃ kartumarhasi || 60 ||



dṛṣṭadoṣaḥ kkacinnāryām yadi tvamatiśaṅkitaḥ |

aduṣṭāpi tvayā nāma tadvyāptā kriyate katham ||61 ||



tvayyeva yadi me prītirananyaśaraṇam manaḥ |

tena satyena te netramekaṃ bhavatu nirmalam || 62 ||



ityuktamātre sudṛśā dakṣiṇaṃ tasya lecanam |

satyānubhāvenābhūttatpraphullakamalopamam || 63 ||



rājaputraḥ prahṛṣṭo'tha tām prasādya silocanām |

uvāca tanmukhāmbhojalāvaṇyaguṇacismitḥ || 64 ||



kalyāṇakārī subhagaḥ sa evāhaṃ nṛpātmajaḥ |

yasmau purā tvaṃ guruṇā vacasā pratipāditā || 65 ||



sa evāhaṃ yadi paraṃ nirvairaḥ pāṭane dṛśaḥ |

tena satyena nayanaṃ svasthaṃ bhavatu me'param || 66 ||



satyopayācaneneti sahasaivāsya locanam |

dvitīyamapi vaimalyamavāpa saha cetasā || 67 ||



tato viditavṛttena puṇyasenena bhūbhujā |

kṛtasāhāyyakaḥ prāpa svarājya sa priyāsakhaḥ || 68 ||



kalyāṇkārī yaḥ so'haṃ devadattaḥ sa cānujaḥ |

tena pūrvānubhāvena tadvidho'dyāpi vartate || 69 ||



ityudāramupakāranirmalaṃ

bodhisattvacaritaṃ niśamya te |

bhikṣavaḥ khalviceṣṭitaṃ ca ta-

ttulyamapratimavismayaṃ yayuḥ || 70 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kalyāṇākāryavadānamekatriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project