Digital Sanskrit Buddhist Canon

30 suvarṇapārśvāvadānam

Technical Details
30 suvarṇapārśvāvadānam |



ślāṣyaḥ ko'pi sa sattvasārasaralaḥ saujanyapuṇyasthiti-

rnindya ko'pi sa dharmamārgagamane vighnaḥ kṛtaghnaḥ param |

citraṃ yaccaritaṃ vicārya suciraṃ romāñcacarcācita-

stulyaṃ yāti janaḥ sabāṣpanayanastadvarpane mūkatām ||1 ||



devadattaprasaṅgena bhikṣubhirbhagavān purā |

pṛṣṭaḥ kathāmakathayat pūrvavṛttāntasaṃśrayām ||2 ||



mahendrasenanāmābhūd vārāṇasyāṃ nareśvaraḥ |

yayuḥ kṣitīśvarāḥ sarve yasya lakṣmyā vilakṣatām || 3 ||



candraprabhābhavattasya divyakīrtiriva priyā |

yasyāḥ patyuḥ prabhāveṇa svapnāḥ satyatvamāyayuḥ || 4 ||



babhūva samaye tasmin mṛtayūthapatirvane |

suvarṇapārśva ityāptanāmā hemamayacchaviḥ || 5 ||



nīlaratnodarāspharamuktāhāranibhaprabhā |

abhūddṛṣṭicchaṭā yasya bhūṣaṇaṃ kānanaśriyaḥ || 6 ||



pravālavalliśṛṅgasya citraratnacitatvacaḥ |

tasyāścaryasudhāmbhodhilaharī ruruce ruciḥ || 7 ||



bodhisattvāvatārasya tasya kāntamabhūdvapuḥ |

pūrvaṃ sukṛtacitrasya lakṣaṇaṃ hi surūpatā || 8 ||



dīrghadṛṣṭirbabhūvāsya vayasyo vṛddhavāyasaḥ |

labdhakānveṣaṇatrāse digvilokanatatparaḥ || 9 ||



tau kathābhirmithaḥ prītyā vivikteṣu vijasratuḥ |

prākpuṇyairjāyate vāṇī tiraścāmapi māṇuṣī || 10 ||



sa kadācijjalānveṣī yathūnāthaḥ sahānugaiḥ |

taṭinyā veṇumālinyāḥ pulinaṃ samupāyayau || 11 ||



tasya tārataraṃ śrutvā dīghamākrandaniśvanam |

hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ || 12 ||



suvarṇapārśvastu t adā kṛpāpāśavaśīkṛtaḥ |

tatraiva niścalastasthau marmaviddha iveṣuṇā || 13 ||



taduddharaṇasaṃnaddhaṃ dīghadṛṣṭiṃ vilokya tam |

kākaḥ provāca na sakhe yukto'taṃ te samudyamaḥ || 14 ||



puṣpopamā vipatkāle kṛtārthāḥ kuliśopamāḥ |

kṛtamete na manyante svakāyasuhṛdaḥ khalāḥ || 15 ||



ityasau vāryamāṇo'pi kākena karuṇākulaḥ |

avatīryāśu saritaṃ saralastamatārata(?) || 16 ||



vimucya bandhanānyasya sa śṛṅgābhyāmaśaṅkitaḥ |

taṃ pādapatitaṃ dīnamavadadgantumudyatam || 17 ||



na tvayā kathanīyo'hamatrasthaḥ kasyacitsakhe |

prārthayante suvarṇaṃ māṃ carmalubdhā hi lubdhakāḥ || 18 ||



ityuktastena vinayāt tattathetyabhidhāya saḥ |

yayau kuṭilakākhyastaṃ praṇamya prastutastutiḥ || 19 ||



atrāntare narapateḥ patnī candraprabhā niśi |

svapne dadarśāsanasthaṃ mṛgaṃ saddharmavādinam || 20 ||



satysvapnātha sā devī prabuddhā nṛpamabravīt |

suvarṇahariṇaḥ svapne deva dṛṣṭo mayādbhutaḥ ||21 ||



tamahaṃ draṣṭumicchāmi sākṣādupagataṃ mṛgam |

aṅkādiva mṛgāṅkasya nirgataṃ rāhuśaṅkayā || 22 ||



ityuktaḥ praṇayātprīto devyā ca pṛthivīpatiḥ |

mṛgagrahāya vyasṛjat lubdhakān draviṇapradaḥ || 23 ||



tataḥ pratinivṛttāste vanamanviṣya lubdhakāḥ |

niṣphalāgamanakruddhaṃ sakampā jagadurnṛpam || 24||



iyatīṃ jagatī deva vicitā nicitācalaiḥ |

bhrāntā vayamaviśrāntā na labhyastadvidho mṛgaḥ || 25 ||



āścaryacaranākṛṣṭalocanarulocanaḥ |

svapnasaṃpannarūpo'sau hiraṇyahariṇaḥ kutaḥ || 26 ||



mano vinodane tasmin yadi deva prasīdati |

kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ || 27 ||



iti śrutvā sa nṛpatirdadadbahutaraṃ dhanam |

mṛgānveṣaṇasaṃkalpe babhūvābhiniveśavān || 28 ||



tataḥ kuṭilako'bhyetya nṛpaṃ śrutvā bahupradam |

uvāca draviṇādāne lubdhakebhyo'pi lubdhadhīḥ || 29 ||



prasādaḥ kriyatāṃ deva mṛgaṃ saṃdarśayāmyamah |

dṛṣṭaḥ kanakasārāṅga sāraṅgaḥ samayā vane || 30 ||



ityākarṇya kṣitipatiḥ praharṣitphullalocanaḥ |

bhadra saṃdarśaya kkāsau kkāsāvityavadanmuhuḥ || 31 ||



tamevāgresaraṃ kṛtvā mṛgamārgapradarśakam |

sasainyaḥ sa yayau svacchacchatracandrodayācalaḥ || 32 ||



dīrghadṛṣṭirdadarśātha kākastaruśiraḥsthitaḥ |

gajavājivrajodīrṇareṇupravāraṇaṃ vanam || 33 ||



suvarṇapārśvamabhyetya jagāda mṛyayūthapam |

hitamuktaṃ mayā pūrvaṃ na śrutaṃ na kṛtaṃ tvayā || 34 ||



sa eṣa puruṣaḥ prāptaḥ saṃnaddhaiḥ saha dhanvibhiḥ |

mayā nivāritenāpi saṃhāreṇa na tṛpyate || 35 ||



adhunā kka nu gantavyaṃ kiṃ kartavyaṃ bhayodbhave |

hitaṃ kimanuvartavyaṃ tulyaṃ martavyameva vā || 36 ||



kṛtaghnaḥ krūracaritaḥ kṣudro'yaṃ saṃghapātakah |

tvayaivātmavināśāya rakṣito viṣapādapaḥ || 37 ||



svaśarīrapradasyāpi saṃhāreṇa na tṛpyate |

sasattvasāgaragrāsī kṛtaghno vāḍavānalaḥ || 38 ||



upakāraḥ kṛtaghneṣu viśvāsaḥ kuṭulātmasu |

upadeśaśca mūrkheṣu karturdoṣāya kevalam || 39 ||



iti kākena kathite pratyāsanne ca pārthive |

acintayat prāptakālaṃ hitaṃ yūthasya yūthapah || 40 ||



subhaṭānāmiyaṃ senā vigāhedgahanaṃ mahat |

karoti matprasaṅgena muhūrtenaiva nirmṛgam || 41 ||



tasmātsainyapradhānasya gacchāmi svayamantikam |

ekasyaiva vadho me'stu sarve jīvantvamī mṛgāḥ || 42 ||



iti niścitya sa yayau samīpaṃ bhūpatermigaḥ |

paraprāṇaparitrāṇe tṛṇaṃ prāṇāṃ mahātmanām || 43 ||



tamāyāntaṃ drutaṃ dṛṣṭvā hṛṣṭaḥ kuṭulakah puraḥ |

so'yamityāśu pāṇibhyām rājñe dūre vyadarśayat || 44 ||



tatkṣaṇe droṇaśāpena vajreṇeva nipātinā |

karu paricyutau tasya pāpapādapapallavau || 45 ||



tadvṛttaṃ vismitaḥ śrutvā mṛgeṇa kathitaṃ nṛpaḥ |

abhūtkṛtaghnacarite dhikkāramukharānanaḥ || 46 ||



tataḥ kṣitipatiḥ prītyā parayā mṛgam |

tam nināya svanagarīṃ gauraveṇa garīyasā || 47 ||



rājadhānīmathāsādya tasmai ratnāsanaṃ nṛpaḥ |

datvā sāntaḥpurāmātyastasyāgre samupāviśat || 48 ||



sa bodhisattvo hariṇastasyāṃ parṣadi divyadhīḥ |

dharmaṃ dideśa yenābhūjjanaḥ śikṣāpadānvitaḥ || 49 ||



suvarṇapārśvaḥ sāraṅgaḥ so'yamevābhavaṃ purā |

yo'bhavat kuṭilaḥ krūro devadattaḥ sa cādhunā || 50 ||



iti sukṛtacitaṃ bhagavatā bhavabhītibhidā

kathitamudārasattvarucirasya tataścaritam |

praśamamayaṃ niśamya kuśalāya sa bhikṣugaṇaḥ

kimapi babhūva puṇyaparipākavivekaruciraḥ || 51 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

suvarṇapārśvāvadānaṃ triṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project