Digital Sanskrit Buddhist Canon

29 kāśīsundarāvadānam

Technical Details
29 kāśīsundarāvadānam |



jayati sa sattvaviśeṣaḥ sattvavatām sarvasattvasukhahetuḥ |

dehadalane'pi śamayati kopāgniṃ śāntimuccairyaḥ || 1 ||



dharmopadeśe bhagavān kauṇḍinyasyāgravartinaḥ |

bhikṣoḥ kathāprasaṅgena pṛṣṭp bhikṣubhirabhyadhāt || 2 ||



brahmadattasya tanayo vārāṇasyāṃ mahīpateḥ |

kāśisundaranāmā va kālabhūśca babhuvatuḥ || 3 ||



yauvarājyabharaikarhaḥ kumāraḥ kāśisundaraḥ |

dharmādharmamayaṃ rājyaṃ vicāryācintayacciram || 4 ||



kṣaṇakṣayiṇi tāruṇye jīvite vīcicañcale |

rājye svapnavivāhe'smin mohamūle na me matiḥ || 5 ||



rāgapralāpabahule māyāmphamahe muhuḥ |

veśyārodananiḥsāre saṃsāre nāsti satyatā || 6 ||



pravrajyāmanaghastasmādagārādanagārikam |

nistriṃśavṛttisaṃsaktābhirāgaḥ kiṃ vibhūtibhiḥ || 7 ||



rājasūnurvicintyeti vivekavimalāśayaḥ |

uvācābhyetya bhūpālamaraṇyagamanotsukaḥ ||8 ||



mama saṃbhogavargo'yaṃ rājannaivopayujyate |

yauvarājyābhiṣekārhaḥ samārambho nivāryatām || 9 ||



krodhāgnitaptāḥ sutarāmetāstāta na me matāḥ |

baddhabandhabhayāyāsajananyo rājasaṃpadaḥ || 10 ||



vyāptāḥ krūratarācārairjvalitāḥ pārthivaśriyaḥ |

kurvanti kasya nodvegaṃ śmaśānāgniśikhā iva || 11 ||



chatrasaṃchāditā lokāścāmarānilalolitāḥ |

patanti pātakaśvabhre madakṣībāḥ kṣitīśvarāḥ || 12 ||



mṛdubhogāṃśukābhyāsasukumāre mahībhujām |

kāye patati paryante kleśaḥ kuliśadāruṇaḥ || 13 ||



cintāsaṃtatasaṃtāpatīvratṛṣṇāpralāpinām |

rājyajvarajuṣāṃ naiṣāṃ mohamūrcchā nivartate || 14 ||



vakrāṇāṃ ratnadīptānāṃ pade pade |

chidrasaṃdarśināṃ rājñāṃ vyāpāraḥ paramāraṇam ||15 ||



nṛpavaṃśaśatocchiṣṭāṃ manyate māmananyagām |

itīva śrīḥ kṣītīśānāṃ hāracāmarahāsinī || 16 ||



vyañjitavyajanocchvasā lakṣmīrmuktāśrusaṃtatiḥ |

rājñāṃ mohābhṛtātītabhūpatismaraṇādiva || 17 ||



tasmādvrajāmi pravrajyāvivarjitajanasthitiḥ |

saṃtoṣaśītalacchāyaṃ saṃtāpaśamanaṃ vanam || 18 ||



aviśrāntasya saṃsārapathapānthasya durvahaḥ |

kāyo'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ || 19 ||



iti putravacaḥ śrutvā bhūptirbhṛśamapriyam |

pravrajyāśabdacakitaḥ sodvegastamabhāṣataḥ || 20 ||



asya vaṃśasya mahataḥ sāmrājyasya vṛddhaye |

āśānibaddhavṛddhena tvayi putra mayā param || 21 ||



vatsa saṃkalpabhangaṃ me na kāle krtumarhasi |

idaṃ tava mahacchāyaṃ yauvanaṃ na vanocitam || 22 ||



samantrābhyāsayuktānām śaktānāṃ sādhudarśane |

jitendriyāṇāṃ saravtra nṛpāṇāmavanaṃ tapaḥ || 23 ||



svapade'pi sarojasya niḥsaṅgasalilasthitiḥ |

dṛṣṭvā vane'pyaśokasya lalanācaraṇāhatiḥ || 24 ||



svagehasulabhairbhogairyāvaddṛṣṭivisūcikā |

tāvadete parityuktaṃ śakyante viṣayāḥ kṣaṇam || 25 ||



sukhamantaḥ parityajya svajanaṃ gṛhanirgataḥ |

abhyastabhogacirahakleśaṃ na sahate janaḥ || 26 ||



śrūyate smaryate dharmaḥ kriyate ca sukhād gṛhe |

vane śuṣyanti śuṣkāṇāṃ śravaṇāsmaraṇakriyāḥ || 27 ||



kṣaratkṣatajapādasya darbhasaṃdarbhasūcibhiḥ |

tataḥ kiṃ duḥkhamaparaṃ paralole bhaviṣyati || 28 ||



bhuñjānaṃ janamīkṣante yātāścarmāsthiśeṣatām |

paradataṃ sadāśnanti pretā iva tapasvinaḥ || 29 ||



vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam |

pālanaṃ brahmacaryasya makarākaraśoṣaṇam || 30 ||



dāvāgnidhūmavikaṭabhrukuṭimukheṣu

gonāsavāsaghanaghūkaguhāgṛheṣu |

siṃhāhatadviradalohitalohiteṣu

tyaktvā gṛhaṃ bhavati kasya dhitirvaneṣu || 31 ||



kāmī saṃyamamicchati smarati ca śyāmārateḥ saṃyamī

tṛptastīvrataravrateṣu ramate bhakṣyaṃ kṣudhā kāṅkṣḥati |

ekākī janamīhate janavanodvegī vanaṃ vāñchati

tyaktvānveṣaṇatatparāḥ punarapi prāpyāvamānaṃ janāḥ || 32



na māṃ putra parityajya gahanaṃ gantumarhasi |

bhavantu tava śatrūṇāṃ vanavāsamanorathāḥ ||33||



vyaktamauktikahāsinyaḥ karavālalatā iva |

tyaktā na punarāyānti māninyo nṛpasaṃpadaḥ || 34 ||



ityukro'pyasakṛt pitrā niścayānna cacāla saḥ |

vajraratnaśikhākalpaḥ saṃkalpo hi mahātmanām || 35 ||



jananībhiramātyaiśca bandhupauramahattamaiḥ |

sa prārthito'pyabhūnmaunī nirāhāro dinatrayam || 36 ||



rājabhogī tapasvī vā jīvatveṣa nijecchayā |

kāmānuvartī lolo'yamityūciḥ sacivā nṛpam || 37 ||



sa kathaṃcidanujñātaḥ sāśrunetreṇa bhūbhujā

yayau paurajanākrandamaunī munitapovanam || 38 ||



vairāgyaparipākeṇa tatra maitrīpavitritām |

bheje sa sarvasattveṣu vivekadayitāṃ dayām || 39 ||



babhūvustatprabhāveṇa tatra sarvavanaukasāṃ |

jātivairājalatyāgaśītalāścittavṛttayaḥ || 40 ||



tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ paraṃ

siṃhairvāraṇadāraṇanyuparame sarvāṅgasaṅgīkṛte |

māyūrāvaraṇairdaridrajaghanā muktākalāpojjhitā-

statrocchvāsavirāgaśuṣyadadharā jātāḥ kirātāṅganāḥ || 41 ||



kṣamāṃ tyaktvābdhivasanāṃ saravbhūtakṣamāśritaḥ |

so'bhavat kṣāntivādīti viśutaḥ kāśisundaraḥ || 42 ||



atrāntare mahīharṣe brahmadatte divaṃ gate |

udvega iva bhūtānāṃ bhūpālaḥ kalibhūrabhūt || 43 ||



athadabhrabhramadbhṛṅgabhrūbhaṅgamalinānanaḥ |

munisaṃyamavidveṣī vasantaḥ pratyadṛśyata || 44||



madanonmādabhutasya prodbhūtasya mṛgīdṛśām |

mānavidhvaṃsadūtasya cutasya ruruce ruciḥ || 45 ||



raktāśokasya pārśvasthalatāliṅganaśaṅkitaḥ |

īrṣyāluriva puṣpāṇi jahāra malayānilaḥ || 46 ||



udyānayauvane tasmin kāle kokilasaṃkule |

sāntaḥpuro nṛpaḥ prāyād vanālokanakautukī || 47



nānāvarṇapatatpuṣpaprakārapracitāni saḥ |

paśyan vanāni ramyāṇi śanaiḥ prāpa tapovanam || 48 ||



vanasthalīṣu kāntāsu tatra kanyāsakhaściram |

vihṛtya rativiśrāntaḥ kṣasṇaṃ nidrāmavāptavān || 49 ||



apūrvakusumasmerāścinvānāstatra mañjarī |

antaḥpurāṅganāśceruḥ saṃcāriṇyo latā iva || 50 ||



atrāntare kṣāntivādī viviktoddeśanirvṛtaḥ |

ekānte niścalastasthau śāntimantarvicintayan || 51 ||



amandānandaciṣyandī vandanīyo manīṣiṇām |

kṛśo'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ || 52 ||



pariṇāmamanojñena rekhāsaṃsthānaśobhinā |

purāṇacitrarūpeṇa naiva śūnyā tadākṛtiḥ || 53 ||



taṃ dṛṣṭvā rājalalanāścittadarpaṇamārjanam |

tatraiva niścalāstasthustāścitralikhitā iva || 54 ||



prabuddho'tha nṛpaḥ kṣipraṃ nāpaśyaddayitāḥ puraḥ |

dadarśa vanamanviṣya parivārya sthitā munim || 55 ||



bhujaṅgastā vilokyaiva śvasannīrṣyāviṣākulaḥ |

visasarja varocūpahalāhalamivotkaṭam || 56 ||



kastvaṃ munivyañjanayā citrakṛtrimamātrayā |

muṣṇāsi mugdhagṛdayā nūnaṃ nārīpratārakaḥ || 57 ||



parastrīharaṇe dhyāna japastadvighnavāraṇe |

dhūrtānāṃ paramopāyaḥ saralāśvāsanaṃ tapaḥ || 58 ||



mukhamādhuryadhūrtasya vṛttirvalkalinastava |

aho nu mohajananī vane viṣataroriva || 59 ||



munikalpasamākalpaścaritaṃ punarīdṛśam|

siddhiṃ saṃbhāvitāṃ vāpi vetti kastattvamāntaram || 60 ||



ityukte bhūbhujā krodhādakrodhamadhurāśayaḥ |

nirvikāreṇa manasā kṣāntivād jagād tam || 61 ||



kṣāntivādī munirahaṃ na māṃ śankitumarhasi |

etāsu nirviśeṣo me kāntāsu ca talāsu ca || 62 ||



iti tenoktamākarṇya kṣāntaṃ paśyāmi te'dhunā |

iti bruvāṇaściccheda hastau tasyāsinā nṛpaḥ || 63 ||



viśase'pi kṣamāśīlaṃ nivikāraṃ vilokya tam |

cakarta caraṇau tasya praśamāya samatsaraḥ || 64 ||



pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca |

lumpantyaṅgāni paryante khalāḥ kauleyakā iva || 65 ||



tāḍane'pi kṣamāsaktāḥ skandhacchede'pi mauninaḥ |

śītalāstīvratāpe'pi saralāḥ saralā iva || 66 ||



nikṛttapāṇicaraṇaḥ sa saṃstabhya pṛthuvyathām |

rakṣan manyumanaḥkṣobhaṃ kṣamayā samacintayat || 67 ||



tyaktānyakarmaṇānena cchinnānyaṅgāṇi me yathā |

saṃsāraviṣamakleśacchedaṃ kuryāmahaṃ tathā || 68 ||



kopamohādavajñāya nṛpatau bhrātaraṃ munim |

purīṃ prayāte rajasā śokamlāneva bhūrabhūt || 69 ||



tatastadduḥkhakupitā rājñe tatkṣāntidevatā |

cakre nagaryāṃ durbhokṣamarakāvṛṣṭiviplavam || 70 ||



naimittikebhyo vijñāya rājāmuniparābhavāt |

devatākoapajaṃ doṣaṃ taṃ prasādayituṃ yayau || 71 ||



nipatya pādayostasya kṣamasvetyabhidhāya saḥ |

paścāttāpaviṣādena niścetana ivābhavat || 72 ||



tamabravītkṣāntivādī rājan manyurna me'ṇvapi |

karmarekhāparicchedādīdṛśī bhavitavyatā || 73 ||



sarvāṇi na gaṇayati svacchandā bhavitavyatā |

na dhairyaṃ na guṇaṃ nārthaṃ na tapo nāpi gauravam || 74 ||



antrasthitaprasavabījaparaṃparāṇi

bhinnāni kālaparipākavicitritāni |

janmasthale vipulamūlabalasya jantu-

rbhuṅkte phalāni nijakarmamahīruhasya || 75 ||



tvayi tasmānna me kaścid vikāro'sti mahīpate |

satyenānename paśya rudhiraṃ kṣīratāṃ gatam || 76



aṅgacchede'pyakaluṣi babhūva yadi me manaḥ |

satyenaitena ściṣṭāni tānyevāṅgāni santu me || 77 ||



iti śuddhadhiyastasya tībrasayopayācanāt |

śliṣṭānyaṅgāni tānyeva sahasā sv āsthyamāyayuḥ || 78 ||



mukuṭaspṛṣṭacaraṇastamuvāca nṛpastataḥ |

mune mahāprabhāvo'si tapasā tatkimicchasi || 79 ||



puṇyahastāvalambena mphāndhaṃ karuṇānidhe |

pāpāvasāne patitaṃ māṃ tvamuddhartumarhasi || 80 ||



ityarthitaḥ kṣitīśena pratyabhāṣata taṃ muniḥ |

saṃtāraṇāya magnānāṃ baddhānāmapi muktaye || 81 ||



āśvāśanāya bhītānāṃ nirvāṇāya vimuhyatām || 82 ||



yadā tu samyaksaṃbodhiṃ tāmavāpnoṣyanuttarām |

mohacchedaṃ kariṣyāmi tadā jñānāsinā tava || 83 ||



prayayau munirityuktvā tamāmantrya svamāśramam |

tameva manasā dhyāyan rājadhānīṃ nṛpo'pyagāt || 84 ||



kṣāntivādī sa evāhaṃ kauṇḍinyaḥ kālabhūrayam |

āsādya samyaksaṃbodhimṛddhṛto'yaṃ mayādhunā || 85 ||



iti sugatamukhāravindanirmita-

madhuramadhupratimaṃ vacaḥ prasannam |

bhramarabhava ivoditapramodaḥ

kimapi babhūva nipīya bhikṣusaṃghaḥ || 86 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kāśīsundarāvadānaṃ nāma ūnatriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project