Digital Sanskrit Buddhist Canon

28 dhanapālāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २८.धनपालावदानम्
28 dhanapālāvadānam |



daurjanyaduḥsahaviśālakhalāpakārai-

rnaivāśaye vikṛtirasti mahāśayānām |

vyālolvaṇakṣitibhṛdākulito'pi sindhu-

rnaivotsasarja hṛdayādamṛtasvabhāvam || 1 ||



pure purā rājagṛhe bahgavān veṇukānane |

kalandakanivāsākhye vijahāra manohare ||2 ||



tatra vitrāsitānekaśatrinistriṃśabāndhavaḥ |

ajātaśatrunāmābhūd bimbisārasuto nṛpaḥ || 3 ||



śākyavaṃśyaḥ suhṛttasya devadattābhidho'bhavat |

kṣudramantreṇa yasyāsīt sa vetāla ivotkaṭaḥ || 4 ||



sa kadācitsukhāsīnaṃ rahaḥ prāha mahīpatim |

na rājan phalito'dyāpi mamāpi tvatsamāśrayaḥ || 5 ||



nithopacārarahitaḥ sukhaniryantratantrayoḥ |

mitho manorathatrāṇānmitraśabdaḥ pravartate || 6 ||



ya eṣa śākyaśramaṇaḥ sukhe veṇuvane sthitaḥ |

taṃ hatvā prāptumicchāmi tatpadaṃ devavanditam || 7 ||



kṣīyate na yayā śatrurlabhyate na yayā yaśaḥ |

vardhate na yayā mānaḥ kiṃ tayā mitrasaṃpadā || 8 ||



mahādhanābhidhānena tatpaureṇa nimantritaḥ |

sa puraṃ prātarāgantā dāmbhikaḥ saha bhikṣubhiḥ || 9 ||



rājamārgaṃ praviśataḥ sa tasya vyālakuñjaraḥ |

utsṛjyatāmabhimukhaḥ krodhāndho dhanapālakaḥ || 10 ||



ityukte devadattena nṛpatirmitravatsalaḥ |

buddhaprabhāvaṃ saṃcintya nāha kiṃcidavāṅbhukhaḥ || 11 ||



devadatto'pi nirgatya rājasauhārdadurmadaḥ |

prāha hastimahāmātraṃ hāraṃ datvāsya toṣaṇam ||12 ||



śramaṇaḥ prātarāgantā puraṃ bhikṣuśatairvṛtaḥ |

preraṇīyastvayā tasmai gaja ityāha bhūpatiḥ || 13 ||



devadattavacaḥ śrutvā tathetyuce dvipādhipaḥ |

śreṇī hi meṣamūrkhāṇāmekayātānupātinī || 14 ||



jñātvāpi tamabhiprāyaṃ sarvajñaḥ pāpacetasām |

prātaḥ samāyayau sārdhaṃ bhikṣūṇāṃ pañcabhi śataiḥ || 15 ||



atha hastipakotsṛṣṭaḥ kṛṣṭaprāsādapādapaḥ |

tamabhyadhāvadāviddhaḥ krodhāndhaḥ krūrakuñjaraḥ || 16 ||



anāyattaḥ paricayādaṅkuśasya gurorapi |

khalaviddhāniva dveṣī madena malinīkṛtaḥ || 17 ||



sevavyasanasaktānāmasakṛtkarṇacāpalāt |

prāṇāpahārī bhṛṅgāṇāṃ bhṛtyānāmiva duṣpatiḥ || 18 ||



mandaropadrave tasmin drumadrohiṇyabhidrute |

vidrute sahasā loke hāhākāro mahānabhūt || 19 ||



tasyāñcatkarṇatālānilatulitasaratsāndrasindūrapūraiḥ

saṃpūrṇe rājamārge cyutacakitavadhūraktavastrāsamānaiḥ |

uddaṇḍoccaṇḍaśuṇḍabhramaṇaravalasatsādhvasāyāsitāśā

vyālolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt || 20 ||



purapramāthavyathite jane kolāhalākule |

āruroha mahāharmyaṃ devadattaḥ pramattadhīḥ || 21 ||



bhagavadgrahaṇaṃ draṣṭuṃ so'bhavadbhṛśamutsukaḥ |

unmūlanena guṇināṃ mātaṅgaḥ parituṣyati || 22||



vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu |

ānanda eka evābhūd bhikṣurbhagavato'ntike || 23 ||



tatra pañcānanāh pañca niryayurbhagavatkarāt |

karālakesarasaṭāstannakhāṃśucitā iva || 24 ||



dvipastadgandhamāgrāya pardāpasmāravāraṇam |

abhūt srutaśakṛnmūtraḥ sahasaiva parāṅmukhaḥ || 25 ||



javena vidrutastatra dantī darpadaridratām |

prāptaḥ pradīpadahanāḥ sa dadarśa diśo daśa || 26 ||



sa vilokya jālavahnijvalajjvālākulaṃ jagat |

pādapadmāntikaṃ śāstuḥ śītalaṃ samupāyayau || 27 ||



saṃkocābhiruceḥ sacintamanasaḥ pradhvastavaktradyute-

rdainyāpannavihīnadānamadhupaprārabdhakolāhalaḥ |

lobhāndhasya mahāvyayotsava iva kleśoṣmaniśvāsina-

stasyābhūtparitāpaniślathagaterbhārāyamāṇaḥ karaḥ || 28 ||



taṃ pādamūlamāyāntaṃ bhītaṃ kāruṇyasāgaraḥ |

śāstā kareṇa pasparśa cakrasvastikalakṣmaṇā || 29 ||



kumbhavinyastahastastaṃ provāca bhagavān jinaḥ |

putra svakarmaṇainemāṃ prāpto'si tvamimāṃ daśām || 30 ||



vivekālokahaladaḥ kāyo'yaṃ māṃsabhūdharaḥ |

bhāraste mohasaṃbhāraḥ pāpādupanataḥ paraḥ || 31 ||



ityukte karuṇardreṇa bhito bhagavatā gajaḥ |

sa labdhaścāsamālānalīno niścalatām yayau || 32 ||



devadattasya saṃkalpe kuñjare ca mahotkaṭe |

bhagne nirvighnaharṣo'bhūtsamudgatādbhuto janaḥ || 33 ||



tataḥ kṛtvā gṛhapatergṛhe bhojyapratigraham |

bhagavān bhikṣubhiḥ sārdhaṃ kānanaṃ gantumudyayau || 34 ||



abhisṛtya gajendro'pi jinasya caraṇābjayoḥ |

kṛtvā kareṇa saṃsparśaṃ vapustatyāja kauñjaram || 35 ||



cāturmahārājikeṣu deveṣu viśadadyutiḥ |

upapannaḥ sa sahasā sugataṃ draṣṭumāyayau || 36 ||



svamāśramapadaṃ prāptaṃ bhagavantamupetya saḥ |

praṇanāmārkasaṃkāśaṃ pradīptamaṇikuṇḍalaḥ || 37 ||



tasya keyūramukuṭaprabhāpallavapūritāḥ |



śakracāpairiva vyāptā virejurghanarājayaḥ || 38 ||



vinayādupaviśyāgre sa śāstuḥ srastakalmaṣaḥ |

taṃ divyapuṣpairākīrya sattva śubhrairabhāṣataḥ || 39 ||



bhagavan bhavataḥ pādapadmasaṃsparśanena me |

durdaśāduḥkhasaṃtāpaḥ śāntaḥ saṃtoṣaśālinaḥ || 40 ||



śamaślāghyā kāpi vyasanaviṣadoṣoṣmaśamanī

sudhāvṛṣṭirdṛṣṭirbata bhagavataḥ snigdhamadhurā |

yayā spṛṣṭaspṛṣṭaṃ kharataravikāravyatikaraṃ

vimutyāntaḥśāntiṃ śrayati hatamoha paśurapi || 41 ||



iti tasya bruvāṇasya bhagavān bhavaśāntaye |

satyadarśanasaṃśuddhāṃ vidadhe dharmadeśanām || 42 ||



maulimuktāṃśuśubhreṇa śirasā caraṇadvayam |

sa śāstuḥ prayayau natvā hasanniva bhavabhramam || 43 ||



gate tasmin mukhaśaśiprakāśitanabhastale |

bhagavān bhikṣubhiḥ pṛṣṭastadvṛttāntamabhāṣata || 44 ||



pūrvakalpāntare śāstuḥ kāśyapākhyasya śāsane |

abhūtpravrajito'pyeṣa śikṣāpadanirādaraḥ || 45 ||



anādarātkuñjaratābhogaḥ saṃghopasevanāt |

satyadṛṣṭibalenānte saṃprāptaḥ śāsanagrahaḥ || 46 ||



prāgjanmavihitaṃ karma kasyacinna nivartate |

karmopadiṣṭasaṃbandhabhaktibhogaiḥ sacetasaḥ || 47 ||



tasmin vyatikare ghore sarvaistyakro'smi bhikṣibhiḥ |

na tvānandena tatrāpi śrūyatām pūrvasaṃgatiḥ || 48 ||



śaśāṅkaśītasarasi bhrātarau rucirau purā |

pūrṇamukhaḥ śukhaśceti rājahaṃsau babhūvatuḥ || 49 ||



kadācidbrahmadattasya vārāṇasyāṃ mahīpateḥ |

brahamamatīṃ puṣkariṇīṃ ramyāṃ pūrṇamukho yayau || 50 ||



sa tasyāṃ lolakamalakiñjalkaparipiñjaraḥ |

vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ || 51 ||



pūrvapuṇyānubhāvena taṃ rūpātiśayojjvalam |

dadarśaṃ kāryāṇyutsṛjya jano niścalalocanah || 52 ||



taṃ śrutvā bhūpatistatra sthitaṃ taddarśanotsukaḥ |

kuśalān grahaṇe tasya vyasṛjajjālajīvinaḥ || 53 ||



tasmin gṛhīte nalīnīlīlāsmitasitatviṣi |

śatāni pañca haṃsānāṃ tyaktvā taṃ prayayurjavāt || 54 ||



ekastu tasya saujanyādabaddho'pi subaddhavat |

tadarthaṃ vyathitastasthau premapāśavaśīkṛtaḥ || 55 ||



tatastaiḥ prāpitaṃ rājā rājahaṃsaṃ vilokya tam |

snehabaddhaṃ dvitīyaṃ ca vismitastāvavalokayat || 56 ||



haṃsaḥ pūrṇamukhaḥ so'hamānandastasya cānugaḥ |

gatāstadadya ca tyaktvā māṃ gaṃsā eva bhikṣavaḥ || 57 ||



pūrvasminnabahvatkāle vārāṇasyāṃ mahīpatiḥ |

tutturnāma manaḥpaṭṭe likhitaṃ yadyaśaḥ paraiḥ || 58 ||



sahasrayodhastasyābhūd dākṣiṇātyo niratyayaḥ |

karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ || 59 ||



kadācid ghorasamare pañcāmātyaśatāni tam |

nṛpaṃ tyaktvā yayurbhītyā karadaṇḍī tu nātyajat || 60 ||



ahameva sa bhūpālaḥ sacivāste ca bhikṣavaḥ |

karadaṇḍī sa evāyamānando na jahāti mām || 61 ||



janmāntare'pi siṃho'haṃ māsaṃ kūpe nipātitaḥ |

upekṣitaḥ kṣaṇādbhṛtyaiḥ śṛgālairye'dya bhikṣavaḥ || 62 ||



ekena ca nakhaiḥ khātaṃ dīrghaṃ kṛtvāsmi mokṣitaḥ |

jambukena sa evāyamānando'dya mamānugaḥ || 63 ||



kūṭapāśanibaddhasya mṛgayūthapateḥ purā |

lubdhakāgamane eva jagmustadanugā mṛgāḥ || 64 ||



anuraktā na tatyāja taṃ mṛgī sāśrulocanā |

prītiśṛṅkhalayā baddhā yātā nispandatāmiva || 65 ||



atha lubdhakamāyāntaṃ dṛṣṭvā mṛgavadhodyatam |

sāvadanmama bāṇena prathamaṃ hara jīvitam || 66 ||



iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ |

mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham || 67 ||



mṝgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā |

ityeṣa prītisaṃbandhaḥ prāgvṛttamanuvartate || 68 ||



śrutveti vākyaṃ sugatasya sarve

lajjānilīnā iva bhikṣavaste |

sānandamānandamukhāravindaṃ

prabhābhirāmaṃ dadṛśuḥ spṛhārdrāḥ || 69 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

dhanapālāvadānaṃ aṣṭaviṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project