Digital Sanskrit Buddhist Canon

27 śrīṇākoṭīviṃśāvadānam

Technical Details
27 śrīṇākoṭīviṃśāvadānam |



sa ko'pi sattvasya vivekabandhoḥ

puṇyopasannasya mahān prabhāvaḥ |

nāpaiti yaḥ kāyaśateṣu puṃsaḥ

kastūrikāmoda ivāṃśukasya || 1 ||



jine sarvajagajjantusaṃtāpakaruṇāhrade |

pure rājagṛhe veṇuvanāntaravihāriṇi ||2 ||



śrīmānabhūdbhūmipatiścampāyāṃ potalābhidhaḥ |

jahāra dhanadarpāndhyaṃ dhanena dhanadasya yaḥ || 3 ||



ajāyata sutastasya manorathaśatānvitaḥ |

dhanānāmīpsitāvāptya sukhasakhyo vibhūtayaḥ || 4 ||



śravaṇarkṣeṇa jātasya sa sūnostasya janmani |

prītyā dadau daridrasya koṭīnāṃ viṃśatiṃ tadā || 5 ||



sa śroṇakoṭiviṃśākhyaḥ śiśuḥ khyātastadābhavat |

vibhavaḥ sukṛtenaiva yena vaṃśo vibhūṣitaḥ || 6 ||



prāptavidyaḥ sa sarvārthaiḥ saha vṛddhimupāgataḥ |

cakāra sukhaviśrāntiṃ vyavahāradharaḥ pituḥ || 7 ||



sa kadācitprabhāpuñjamiav sūyasya maṇḍalāt |

avatīrṇaṃ puraprātaṃ maudgalyāyanamabravīt || 8 ||



ko bhavānarkasaṃkāśaḥ prakāśitadigantaraḥ |

tridaśeśaḥ śaśāṅko vā devo vā draviṇeśvaraḥ || 9 ||



sa taṃ babhāṣe na suraḥ śiṣyo bhagavatastvaham |

buddhasya vibudhādhīśavandyamānaguṇaśriyaḥ || 10 ||



svacchaṃ tasya prayacchantaṃ piṇḍapātaṃ mahāmuneḥ |

sattvaśuddhodayāvāptaṃ bhogyaṃ bhagavataḥ priyam || 11 ||



iti śroṇasya bhagavannāmnā śravaṇagāminā |

ravibhakrasya jātyāpi romāñcaḥ samajāyataḥ || 12 ||



prāgjanmavāsanāyuktaḥ svabhāvo yasya yaḥ sthitaḥ |

sa tasyodīraṇenāpi sphuṭa eva vibhāvyate || 13 ||



sa tasmai viṃśatisthālībhāgaṃ nākajanocitam |

prahiṇodbhaktisaṃsaktaśraddhāyuktena cetasā || 14 ||



tatastaṃ preṣitaṃ tena bhagavān bhaktisaṃsadā |

anugrahāgrahavyagraḥ samagraṃ svayamagrahīt || 15 ||



asminnavasare bhaktyā sthālībhāgaṃ nṛpocitam |

samādāya svayaṃ rājā bimbisāraḥ samāyayau || 16 ||



śroṇaprahītabhogānāmāmodaṃ tatra pārthivaḥ |

āghrāya śakraprahitaṃ sarvaṃ divyamamanyata || 17 ||



pātraśeṣaṃ bhagavatā dattamāsvādya bhūpatiḥ |

śroṇena preṣitaṃ śrutvā tadanu vismayaṃ yayau || 18 ||



bhagavantaṃ praṇamyātha rājadhānīṃ nareśvaraḥ |

praviśyācintayatsphītāṃ divyāṃ śroṇasya saṃpadam || 19 ||



gacchāmi taṃ svayaṃ gatvā draṣṭavyo'sau amhāyaśāḥ |

iti niścitya sacivaiḥ sa yātrārambhamādiśat || 20 ||



potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam |

nītijñaṃ putramekāṇte śroṇakoṭimabhāṣata || 21 ||



putra tvām draṣṭumāyāti varṇāśramagururnṛpaḥ |

ityeṣa bhṛśamutkarṣaḥ sadoṣaḥ pratibhāti me || 22 ||



kṣitīśā lakṣatāṃ yātaṃpakṣapātodyatā iva |

avilambitamāghnanti śarā iva guṇacyutāḥ || 23 ||



bhṛtyānāmapi vidveṣyo bhavatyatiśayonnatiḥ |

abhimānaikasārāṇāṃ kiṃ punaḥ pṛthivībhūjām || 24 ||



rūpe vayasi saubhāgye prabhāve vibhave śrute |

svasutasyāpi saṃgharṣānnotkarṣaṃ sahate janaḥ || 25 ||



jane dveṣamaye putra guṇamācchādya jīvyate |

ācchāditaguṇaḥ padmaḥ priyastīkṣṇarucerapi || 26 ||



uddhataḥ kasya na dveṣyaḥ praṇataḥ kasya na priyaḥ |

drumaṃ pātayati stabdhaṃ namtraṃ rakṣati mārutaḥ || 27 ||



sa cābhigamyo bhūpālastvāṃ yadi svayameṣyati |

tadeṣaṃ darpamohaste śreyase na bahviṣyati || 28 ||



tasmāditaḥ svayaṃ gatvā praṇamyaṃ praṇama prabhum |

nakṣatrarāśisadṛśaṃ datvā hāramupāyanam || 29 ||



pituḥ śrutveti vacanaṃ śroṇakoṭirhahīpatim |

prayayau nāvamāruhya draṣṭuṃ ratnavibhūṣitaḥ || 30 ||



sa rājadhānīmāsādya prāpya dṛṣṭvā ca bhūpatim |

dadau hāraṃ parṇamyāsmai harṣahāsamiva śriyaḥ || 31 ||



taṃ dṛṣṭvā svayamāyātaṃ nṛpatiḥ snigdhayā dṛśā |

hemaromāṅkacaraṇaṃ vismayādityabhāṣata ||32 ||



aho puṇyamaheśākhyaḥ ko'pi tvaṃ sattvabāmdhavaḥ |

yasya saṃdarśanenaiva manovṛttiḥ prasīdati || 33 ||



guṇebhyaḥ paramaiśvaryamaiśvaryātsukhamuttamam |

sukhebhyaḥ paramārogyamārogyātsādhusaṃgamaḥ || 34 ||



api dṛṣṭastvayā sādho bhagavān veṇukānane |

tatpādapadmayugalaṃ draṣṭumarhasi me mataḥ || 35 ||



ityukte kṣitināthena saujanyātpakṣapātinā |

taṃ śroṇakoṭīviṃśo'pi praṇayātpratyabhāṣata || 36||



asmādatulyakalyāṇātprasādāddevadeva te |

adhunā yogyatāyātā bhagavaddarśane mama || 37 ||



ityukte tena sahitaḥ pratasthau sthitikovidaḥ |

bhaktyā tathāgataṃ draṣṭuṃ padbhyāmeva mahīpatiḥ || 38 ||



aspṛṣṭapādasya bhuvā śruṇasyājanmavāsarāt |

mahārhavastraiḥ prasthāne bhṛtyairācchāditā mahī || 39 ||



bhagavadbhaktivinayādgauravācca sa bhūpateḥ |

vastrāṇyavārayadbhṛtyairavācca iva kṣitau || 40 ||



vāriteṣvatha vastreṣu divyavastrairvṛtā mahī |

aprayatnopakaraṇāḥ saṃpadaḥ puṇyaśālinām || 41 ||



nivārya dinyavastrāṇi bhūmau tenārpite pade |

vicacālācalā pṛthvī saśailavanasāgarā || 42 ||



tataḥ sa bhūmipatinā saha prāpya jināśramam |

bhagavantaṃ vilokyāsya vidadhe pādavandanam || 43 ||



upaviṣṭasya tasyāgre hṛṣṭasyālokanāmṛtaiḥ |

cakre śamavivekasya bhagavānabhiṣecanam || 44 ||



āśayānuśayaṃ dhātuṃ prakṛtiṃ ca vicārya saḥ |

satyasaṃdarśanāyāsya vidaśe dharmadeśanām || 45 ||



satkāyadṛṣṭiśailo'sya tayā viṃśatiśṛṅgavān |

jñānavajreṇa nirbhinnaḥ srotaḥprāptipadaspṛśaḥ || 46 ||



pravrajyāyāṃ tatastasya jātāyāṃ sahasā svayam |

bhagavantaṃ praṇamyātha vismitaḥ prayayau nṛpaḥ || 47 ||



tīvravrate'pi śroṇasya kadācitsamajāyata |

vāsanāśeṣasaṃskārādbandhabhogasukhasmṛtiḥ || 48 ||



sa tamāhūya bhagavān vilakṣaṃ prāha sasmitaḥ |

ko'yaṃ parivitarkaste pratisaṃlīnacetasaḥ || 49 ||



viśliṣṭātyantakṛṣṭā vā tantrī bahvati visvarā |

samā mādhuryamāyāti tasmātsāmyaṃ samāśrayet || 50 ||



ityādeśādbhagavataḥ sarvasāmyamupāgataḥ |

sa prāpa vimalajñānaṃ paścāttāpavivarjitaḥ || 51 ||



tasya tāmadbhutāṃ siddhiṃ vilokya pṛthuvismayāḥ |

papracchurbhikṣavaḥ sarve bhagavantaṃsa cābhyadhāt || 52 ||



śroṇasya śrūyatām śreyaḥkarma janmāntarārhitam |

na hyapuṇyānubhāvānāṃ bhavantyadbhutasaṃpadaḥ || 53 ||



vipaśvī bhagavān samyaksaṃbuddhaḥ sugataḥ purā |

purīṃ bandhumatīṃ nāma janacārikayā yayau ||54 ||



tatra bhaktyā sukṛtibhirbhaktāyopanimantritaḥ |

vāreṇa pratyahaṃ gehaṃ yayau teṣāṃ sahānugaḥ || 55 ||



tato daridraḥsaṃprāptavāro brāhmaṇadārakaḥ |

indrasomābhidhaścakre yatnāt yadyogyabhojanam || 56 ||



sa prayatnena mahatā bhojyaṃ bhaktipavitritam |

āchādya vastrairvasudhāṃ prahvastasmai nyavedayat || 57 ||



tadbhogapraṇidhānena jātaḥ so'yaṃ mahādhanaḥ |

sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ || 58 ||



na vastrarahitā bhūmiḥ spṛṣṭānena kadācana |

kampastaccaraṇasparśādata evābhavadbhuvaḥ || 59 ||



iti sugatavacaḥ sudhāavdātaṃ

daśanamayūkhamivonmiṣatsvabhāvam |

praṇihitahṛdayaḥ paraṃ nipīya

sthirakuśalāya babhūva bhikṣusaṃghaḥ || 60 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

śroṇakoṭīviṃśāvadānaṃ saptaviṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project