Digital Sanskrit Buddhist Canon

26 śākyotpattiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २६.शाक्योत्पत्तिः
26 śākyotpattiḥ |



vaṃśaḥ sa ko'pi vipulaḥ kuśalānubandhī

yaścāruvṛttamucitaṃ guṇasaṃgrahasya |

ratnaṃ viśuddharucisūcitasatprakāśaṃ

muktāmayaṃ jagadalaṃkaraṇaṃ prasūte || 1 ||



nyagrodhārāmanirataṃ purā kapulavāstuni |

śākyāḥ svavaṃśaṃ papracchurbhagavantaṃ tathāgatam ||2 ||



taiḥ pṛṣṭaḥ svakulotpattiṃ sa maudgalyāyanaṃ puraḥ |

vaktuṃ nyayuṅkta kṛtvāsya vimalajñānadarśanam || 3 ||



sa vilokya yathātattvamatītaṃ jñānacakṣuṣā |

tānavocata saṃsmṛtya śrūyatāṃ śākyasaṃbhavaḥ || 4 ||



aśeṣe'smin jalamaye jagatyekārṇave purā |

sthite pavanasaṃsparśātpayaḥ paya ivābhavat || 5 ||



jale tasmin ghanatayā yāte kaṭhinatām śanaiḥ |

abhūdvarṇarasasparśaśabdagandhamayī mahī || 6 ||



tasyāmābhāsvarā devāścyutāḥ karmaparikṣayāt |

tattulyavarṇasaṃbhūtāḥ sattvāḥ sattvabalādhikāḥ || 7 ||



aṅgulyā rasamāsvādya tattṛṣṇātīvramohitāḥ |

āhāradoṣātsaṃprāpourgururūkṣavivarṇatām || 8 ||



annaprasavinī teṣāṃ krameṇābhūdvasuṃdharā |

tamobhiśca viluptānām kṣetrāga|| 9 ||



tatasteṣāṃ kṣatatrāṇāt kṣatriyaḥ kṣitipālane |

mahāsaṃmatanāmābhūjjanasya mahato mataḥ || 10 ||



tasyānvaye mahatyāsīnṛpaḥ śrīmānupoṣadhaḥ |

amlānakīrtikusumaḥ pārijāta ivodadhau || 11 ||



cakravartī sutastasya māndhātābhūdayonijaḥ |

jagatyekātapatrasya yasya vaṃśo mahānabhūt || 12 ||



vaṃśe sahasravaṃśasya kṛkistasyābhavannṛpaḥ |

cittaprasādamakarod bhagavān yasya kāśyapaḥ || 13 ||



ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ |

prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ || 14 ||



ekībhūya tataḥ sarve svadeśavigataspṛhāḥ |

kumārāḥ kapilākhyāsya maharṣerāśramaṃ yayuḥ || 15 ||



dhyānakālāṇtarāyāṇāṃ bālyāduccaiḥ pralāpinām |

so'nyatra nirmame teṣāṃ puraṃ kapulavāstviti || 16 ||



kālena putravātsalyādanutāpena bhūpatiḥ |

ānīyantāṃ kumārāste sacivānityabhāṣata || 17 ||



tamūrcurmantriṇaḥ sarve rājan prāptapurottamāḥ |

pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ || 18 ||



iti teṣāṃ pitustatra śakyāśakyavicintane |

babhūvuḥ śākyasaṃjñāste nṝpurasteṣu vaṃśakṛt || 19 ||



tadvaṃśeṣu pañcapañcasahasreṣu mahībhujām |

atīteṣu kṣitipatiḥ śrīmān daśaratho'bahvat || 20 ||



tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ |

na raṇe siṃhamiva yaṃ sehire rājakuñjarāḥ || 21 ||



jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ |

droṇodanastadanujaḥ kanīyānamṛtodanaḥ || 22 ||



kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā |

śuddhodanasya bhagavān sūnurnandastathāparaḥ || 23 ||



śuklodanasya tanayau dvau tiṣyākhyo'tha bhadrikaḥ |

droṇodanasya dvau putrāvaniruddho mahāṃstathā || 24 ||



ānandadevadattākhyāvamṛtodanasaṃbahvau |

śuddhāsutaḥ supraśuddhaḥ śuklāsūnuśva mālikaḥ || 25 ||



droṇāputraśca bhadrāṇirvaiśālyakhyo'mṛtāsutaḥ |

rāhulo bhagavatsūnuryasmin vaṃśaḥ pratiṣṭhitaḥ || 26 ||



ityujjvalajñānamayena tena

vaṃśaṃ yathāvatkathitaṃ niśamya |

śākyā babhūvarbhagavatprabhāvaiḥ

saṃbhāvitotkarṣaviśeṣaśuddhāḥ || 27 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

śākyotpattīrnāma ṣaḍviṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project