Digital Sanskrit Buddhist Canon

25 māravidrāvaṇāvadānam

Technical Details
25 māravidrāvaṇāvadānam |



jayanti te janmabhayapramuktā

bhavaprabhāvābhibhavābhiyuktāḥ |

yaiḥ sundarīlocanacakravartī

māraḥ kṛtaḥ śāsanadeśavartī || 1||



tatastapovane cāsmin bodhisattve tapojuṣi |

tadupasthāpakāḥ pañca vārāṇasyāṃ pravavrajuḥ || 2 ||



spṛhaṇīyo munīndrāṇāmatha śākyamuniḥ śanaiḥ |

svayaṃ senāyanīgrāmaṃ janacārikayā yayau || 3 ||



tatra senābhidhānasya kanye gṛhapateḥ sute |

nandā nandabalākhyā ca cāruvṛtte babhūvatuḥ || 4 ||



śuddhodanasya bhūbhartuste śrutvā viśrutaṃ sutam |

cakrāte tadvivāhārthaṃ vrataṃ dvādaśavārṣikam || 5 ||



āmodinīnāṃ hṛdaye sadā sūtravadāsthitaḥ |

mālānāmiva bālānāmabhilāṣaḥ svabhāvajaḥ || 6 ||



dhenūnāṃ pītadugdhānāṃ dugdhaṃ tābhyāṃ punaḥ punaḥ |

gṛhīṭvā sphaṭikasthālyā vratānte pāyasaṃ śubham || 7 ||



vidhivatpāyase siddhe viprarūpaḥ sureśvaraḥ |

taṃ samabhyāyayau deśaṃ devaśca kamalāsanaḥ || 8 ||



harṣādatithibhāge'tha kanyakābhyām samuddhṛte |

śakro'vadatsarvaguṇodayāyāgre pradīyatām|| 9 ||



matto'yamadhikastāvadbrahmaṇaḥ prathamo'pi ca |

ityukte surarājena provāca caturānanaḥ || 10 ||



matto'dhiko deva āste śuddhāvāsanikāyikaḥ |

ityukte brahmaṇā te'pi jagadurgaganasthitāḥ || 11 ||



sarvaprativiśiṣṭo'sau bodhisattvastapaḥkṛśaḥ |

nadyāṃ nirājanākhyāyāṃ vigāhya salile sthitaḥ || 12 ||



etadākarṇya kanyābhyāmāhūya maṇibhājane |

avatīryārpitaṃ bhaktyā tadasmai madhupāyasam || 13 ||



bodhisattvastadādāya ratnapātrīṃ dadau tayoḥ |

datteyaṃ na punargrāhyetyuktvā jagṛhaturna te || 14 ||



sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī |

vikṣobhyāpyāhṛtā tebhyastārkṣyarūpeṇa vajriṇā || 15 ||



prasādī bodhisattvo'tha kanyāyugalamabhyadhāt |

dānasya praṇidhānena bhavatyoḥ kiṃ samīhitam || 16 ||



te tamūcaturānandanidhiḥ śuddhodanātmajaḥ |

sarvārthasiddho'bhimataḥ kumāraḥ patirāvayoḥ || 17 ||



udyamaṃ māralīlāyāḥ sarasaṃ tadvacastayoḥ |

na lilimpa manastasya pādmaṃ dalamivodake || 18 ||



sa jagāda kumāro'sau na kiṃ pravrajitaḥ śrutaḥ |

na tasya lolanayanāḥ priyāh śriya iva striyaḥ || 19 ||



ityanīpsitamākarṇya dīrghaṃ niśvasya kanyake |

ūcaturdānadharmo'yaṃ siddhau tasyaiva jāyatām || 20 ||



adṛṣṭasnehasaṃśliṣṭaḥ praviṣṭo'ntaḥ parāṅbhukhaḥ |

na nāma sucirābhyastaḥ pakṣapāto nivartate || 21 ||



iti tadvacanaṃ śrutvā bodhisattvaḥ prasannadhīḥ |

prayātaste samāmantrya viśrāntyai kānanāntaram ||22 ||



polabdhadivyabalodayaḥ |

pracchāyatarusucchāyamāruroha mahīdharam || 23 ||



paryaṅkabandhamādhāya tatra tasmin sukhaṃ sthite |

ahaṃkāra ivātyuccaśirāh so'drirvyagīryata || 24 ||



viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ |

sapakṣālāni karmāṇi mayā kāni kṛtānyaho || 25 ||



iti cintāśatocchvāsaṃ tamūcurvyomadevatāḥ |

na tvayā vihitaṃ sādho karma kiṃcidasāṃpratam || 26 ||



acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ |

sa tvamuttaptakuśalaḥ proccaśailaśatāgdguruḥ || 27 ||



nirañjanīṃ samuttīrya saritaṃ vraja niścalam |

siddhidaṃ bodhisattvānām deśaṃ vajrāasnābhidham || 28 ||



devatādiṣṭamārgeṇa prasthitasyāsya bhūtale |

pādanyāsairabhūttasya hemapadmaparaṃparā || 29 ||



pṛthivī vrajatastasya prollasatsalilākulā |

raṇantī kāṃsyapātrīva pronnanāma nanāma ca || 30 ||



tāni tāni nimittāni pravṛttāni dadarśa saḥ |

yeṣāmanuttarajñānanidhānasādhanaṃ phalam || 31 ||



nirañjanāya bhuvane nāgo'ndhaḥ kālikābhidhaḥ |

buddhotpāditadṛrabhūmeḥ śabdamākarṇya niryayau || 32 ||



sarvalakṣaṇasaṃpannaṃ dīptajāmbūnadadyutim |

sa bodhisattvamālokya provāca racitāznjaliḥ || 33 ||



nalinanayana kāntastvaṃ vane yauvane'smin

viharasi virahārtiṃ saṃpadāmarpayitvā |

aśamaśamaviśeṣonmeṣasaṃtoṣahetu-

rbhavasi bhavasamudre dehināṃ satyasetuḥ || 34 ||



athāmuñcantyete bhayataralatāmatra hariṇāḥ

yathā līlācakraṃ viharati samīpe khagagaṇaḥ |

sasattvāsattvānā kimapi hṛdayāśvāsasadanaṃ

tathā manye bauddhaṃ vapuridamanāyāsasukhadam || 35 ||



karikalabhakah padmaprītyā karoti hare karaṃ

sukhayati śikhī snigdhālāpaṃ kalāpaśikhānilai |

bhavati hariṇī lolāpāṅgā puraḥ praṇayonmukhī

praśamasamayasyeyaṃ puṇyaprasādamayī sthitiḥ || 36 ||



adyiva buddhatvamavāpya śuddhaṃ

kumudvatī pūrṇa ivāmṛtāṃśuḥ || 37 ||



anyonyaṃ dinanāthadīptamahasaḥ sadyastavālokanā-

llokānāṃ kanalaprabodhakalayā divyaprakāśaspṛśām |

niryātī hṝdayānnibaddhamadhupaśreṇiva saṃbandhana-

trastāntarna punaḥ kariṣyati padaṃ mohāndakārāvaliḥ || 38 ||



iti bruvāṇāṃ vinayānnāgarājaḥ prasannadhīḥ |

bodhisattvaṃ samābhāsya samuttīrya nadīṃ yayau || 39 ||



vajrāsanapadaṃ prāpya bodhimūlamanākulam |

dakṣiṇāgraiḥ kuśaiścakre śaktadattaiḥ sa saṃstaram || 40 ||



tatropaviśya paryaṅkabaddho niścalaniścayaḥ |

manthāvasānaviśrāntaḥ sa dugdhābdhirivābabhau ||41||



asādhāraḥ kṣamādhāraḥ sa dhīrasaralākṛtiḥ |

ruruce kāñcanaruciḥ paro merurivācalaḥ || 42 ||



asāvakṣayaparyantaḥ paryaṅko'yaṃ mama sthiraḥ |

babandheti sa saṃkalpaṃ kṛtvā pratimukhīṃ smṛtim || 43 ||



atrāṇtare samabhyetya māraḥ saṃyamamatsaraḥ |

lekhahārastatra tūrṇaṃ bodhisattvamabhāṣataḥ || 44 ||



akāmakāmatā keyaṃ loke bandhanadā matā |

akālakalikākārā matiste kāsya kāmanā || 45 ||



gṛhītaṃ hataśaṅkena devadattena te puram |

niruddhantaḥpuraśreṇīrbaddhaḥ śuddhodano nṛpaḥ || 46 ||



iti śrutvaiva vacanaṃ śokāmarṣaviṣojjhitaḥ |

aśikṣitavikāreṇa cetasā sa vyacintayat || 47 ||



aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ |

nartayatyeṣa durvṛttaḥ śisvaṇḍikrīḍayājagat || 48 ||



māra māra virāmaste daurjanyasya na jāyate |

ekena hiṃsāyajñena prāpteyaṃ kamratā tvayā || 49 ||



yajñadāṇatapaḥślāghāṃ nātmanaḥ kartumutsahe |

svaguṇodīraṇamlānaṃ puṇyapuṣpaṃ hi śīryati || 50 ||



iti nirbhatsitastena cittastenaḥ śarīriṇām |

sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ || 51 ||



athādṛśyanta lalitā lālityāzncitalocanāḥ |

bhramadbhṛṅgaraṅgiṇyaḥ kāntāścūtalatā iva || 52 ||



cārutaccaritātṛptāstisrastāḥ kāmakanyakāḥ |

sarāgaṃ pādanalinīnyāsaiścakrustapovanam || 53 ||



vilocanena hariṇī kariṇī gativibhramaiḥ |

tatra tābhirmukhāmbhojairnalinī malinīkṛtā || 54 ||



yauvanābharaṇairaṅgauranurāgāvilepanaiḥ |

lāvaṇyavasanaistāsāṃ kāmo'bhūdapyacetasām || 55 ||



vajrāsanasamādhānadhyānaniścalalocanam |

taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā || 56 ||



tā bodhisattvasaṃkalpān madarāgamayaṃ vayaḥ |

parityajyaiva sahasā salajjā bhejire jarām || 57 ||



pratīpagamanāttāsāmatha bhagnamanorathaḥ |

manmathaḥ prathitārambhaḥ sainyasaṃbḥāramādade || 58 ||



sarvapraharaṇairvyāptaṃ nānāprāṇimukhairbhayaiḥ |

ṣaṭtriṃśatkoṭīvipulaṃ balaṃ tasya samudyayau || 59 ||



svayamākarṇaniṣkṛṣṭakopakrūraśarāsanaḥ |

māraḥ sphāravikāreṇa bodhisattvaṃ samādravat || 60 ||



śastravṛṣṭistadutsṛṣṭā saha pāṃśuviṣāśmabhiḥ

prayayau bodhisattvasya mandārāmbujatulyatām || 61 ||



punarmārabalotsṛṣṭā śastravṛṣṭirghṛtakṣame |

cakrire devatāstasya vajrapratisamāśrayam || 62 ||



smaro'pi naṣṭasaṃkalpaḥ samādheḥ śrotrakaṇṭakam |

ghaṇṭāpaṭuraṭatpatraṃ nirmame sphaṭīkadrumam || 63 ||



taṃ tāramukharaṃ vṛkṣaṃ māraṃ ca sabalāyudham |

cakravāṭe samutkṣipya cikṣipurvyomadevatāḥ || 64 ||



bhagavānatha saṃprāptaprasannajñānanirmalaḥ |

sarvavitsarvagaḥ saravjātismṛtiparo'bhavat || 65 ||



sa tatrānuttarajñānasamyaksaṃbodhimāpitaḥ |

dadarśa sarvabhutāṇi gatiṃ karmorminirmitām || 66 ||



atha śākyapure māraḥ pravādamasṛjaddivaḥ |

bodhisattvaḥ prayāto'staṃ tapaḥkleśavaśāditi || 67 ||



tatra śuddhodano rājā putrasnehaviṣāturaḥ |

nipapāta tamākarṇya vajrāhata iva kṣitau || 68 ||



antaḥpure sahanṛpe prāṇatyāgakṛtakṣaṇe |

suvṛttapakṣapātinyastamūcurvyomadevatāḥ || 69 ||



putrastavāmṛtaṃ pītvā samyaksaṃbuddhatām gataḥ |

tenāvalokitasyāpi nāste bhṛtyubhayaṃ kutaḥ || 70 ||



iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ |

abhūtpratyāgataprāṇaḥ sudhāsikta iva kṣaṇāt || 71 ||



tasmin mahotsavānande bodhisattvavadhūḥ sutam |

kāntaṃ yaśodhaāsūta rāhugraste niśākare || 72 ||



rāhulākhyaḥ sa bālo'pi nṛpaterjanmaśaṅkinaḥ |

jananyā saśilaḥ śuddhyai nikṣipto'mbhasi pupluve || 73 ||



bhagavānapi saptāhaṃ sthito niścalavigrahaḥ |

vajraparyaṅkabandhena devānām vismayaṃ vyadhāt || 74 ||



sa brahmakāyikākhyābhyām devatābhyāṃ virodhitaḥ |

avadatparamānandasudhāsaṃdohasundaraḥ || 75 ||



aho tava mayā jñātā pūrvameṣā sukhasthitiḥ |

yayā surāsuraiśvaryasukhaṃ duḥkhagaṇāyate || 76 ||



lāvaṇyāmbhaḥplāvitāṅgāstaruṇyaḥ

pīyūṣārdraḥ svargasaṃbhogavargaḥ |

asyāśeṣatyāgahelāsukhasya

spardhābandhe pāṃśuniḥsāra eva || 77 ||



saṃtapto'haṃ viṣayaviṣamakleśasaṃsārapānthaḥ

klāntaḥ śāntyāśritimupagataścandanacchāyayeva |

saṃjāteyaṃ sakalakaraṇavyāpinī nirvṛtime

viśrāntānām śamahimavane kiṃ sukhasyopamānam || 78 ||



asminnavasare puṇyaparipākeṇa tadvanam |

vaṇijau pṛthusārthena prāptau trapusabhallikau || 79 ||



devatāpretitau bhaktyā bhagavantamupetya tau |

praṇatau piṇḍapāto'yaṃ gṛhyatāmityabhāṣatām || 80 ||



dayāvidheyaḥ sarvaġyastadākarṇya vyacintayat |

pūrvaiḥ pātre gṛhīto'yaṃ na pāṇī pātravarjite || 81 ||



iti cintayatastasya mahārājābhidhāḥ surāḥ |

datvā sphaṭikapātrāṇi catvāri tridivaṃ yayuḥ || 82 ||



kṛtvātha bhagavān pātre piṇḍapātapratigraham |

anugrahaṃ tayoścakre śaraṇyatrayaśāsanāt || 83 ||



vitatasukṛtasākṣī puṇyanikṣepadakṣaḥ

kṣayitavipadaśeṣaḥ prārthanākalpavṛkṣaḥ |

bhavati kuśalamūlaiḥ kasyacidbhāgyabhājaḥ

śubhapariṇatidīkṣādakṣiṇaḥ sādhusaṅgaḥ || 84 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

māracidrāvaṇāvadānam nāma pañcaviṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project