Digital Sanskrit Buddhist Canon

22 pitāputrasamādānam

Technical Details
22 pitāputrasamādānam |



aho mahārhaṃ guṇagauraveṇa |

vinā guṇaṃ yadvapuṣām gurutvaṃ

sthūlopalānāmiva niṣphalaṃ tat || 1||



śrīmān purā śākyapure narendraḥ

śuddhodanaḥ śuddhisudhānidhānam |

vairāgyayogātsugatatvamāptaṃ

smṛtvā sutaṃ sutsukatāmavāpaṃ || 2 ||



so'cintayatpuṇyaguṇādhivāsaṃ

sarasvatīvāsasaroruhaśri |

manaḥ prasādasya vilāsasaudhaṃ

drakṣāmi sūnorvadanaṃ kadāham || 3||



ehīti taddarśanalālasena

ye ye mayā jetavanaṃ visṛṣṭāḥ |

te te tadālokananirnimeṣaṃ

tatraiva tiṣṭhantyamṛtaṃ pibantaḥ || 4 ||



saṃpreṣitastasya mayā sa nāyayau

yo'pyātmatulyaṃ praṇayādudāyī |

sa lekhahastastridivābhirāme

tatraiva lekhatvamirābhiyātaḥ || 5 ||



saṃdeśavākyaṃ prahitaṃ mayā yat

tadvismṛtaṃ tasya mukhena nūnam |

sarvo hi nāma svahitābhilāṣī

dhatte parārthe kila śītalatvam || 6 ||



vilokanenaitya niṣiñca tūrṇaṃ

pīyūṣapūreṇa mamāṅgasaṅgam |

niḥsaṅgato viśramatāṃ muhūrtaṃ

dayāvidheyaḥ kuru bandhukāryam || 7 ||



ityetadākarṇya kathām sa kuryāt

kṣaṇaṃ vilambaṃ mama darśane'pi |

taccetasaḥ pallavapeśalasya

na hi svabhāvaḥ praṇayāvabhaṅgaḥ || 8 ||



manoratheneti puraḥ prayāte

taddarśanāyeva dharādhināthe |

pravrajyā vyañjitatatprasādaḥ

samāyayau harṣarasādudāyī || 9 ||



dṛṣṭvā tamānandavipūrṇamānasaṃ

pravrajyayā tatsadṛśānubhāvam |

utkaṇṭhitaḥ kuṇṭhitadhairyavṛttiḥ

saṃmohamūrcchāṃ nṛpatiḥ prapede || 10 ||



sa labdhasaṃjñaḥ śiśiraiḥ payobhiḥ

papraccha taṃ kiṃ nu sameṣyatīti |

so'pyabravīddeva dinairbhavanta-

masaṃbhṛtaiḥ sādarameṣyatīti || 11||



tataḥ prayāteṣu dineṣu keṣu

vyomnā śanairbhikṣugaṇānuyātaḥ |

sahāyayau nākasadām nikāyaiḥ

sarvārthasiddhairbhagavān kumāraḥ || 12 ||



dyusundarīpāṇisarojamukta-

mandāramālākalitaścakāśe |

svargīyagaṅgāsphuṭaphenakūṭa-

vilāsahāsāṅga ivāmarādriḥ || 13||



saṃghaṭṭabhinnābhrasakhaiḥ skhalidbhiḥ

saśabdajāmbūnadakiṅkiṇīkaiḥ |

babhurvimānaiḥ kakubhāṃ mukhāni

bhaktyeva śāsturvihitastavāni ||14||



nirantarairantarivārkatāraiḥ

suraiḥ savidyādharasiddhasaṃghaiḥ |

paryāptasaṃsaktasitātapatrai-

rvyāptaḥ samāptiṃ gaganaṃ jagāma || 15 ||



taṃ sarvalokopakṛtiprapannam

sarvākṛtiṃ sarvamayāvabhāsam |

samāpatantaṃ nabhaso'tha digbhyaḥ

kṣiteśca sarve dadṛśuḥ kṣaṇena || 16 ||



praharṣarāśiṃ janalocanānām

puṇyapramāṇaṃ sukṛtotsavānām |

lokastamālokanidhiṃ vilokya

samullalannucchalitādbhutormiḥ || 17 ||



āścaryabhūtaṃ ruciraprabhāva-

mudāyinā sūcitamākalayya |

jagadguruṃ bhūmipatiḥ kumāraṃ

kṛtāñjalistaṃ praṇanāma dūrāt || 18 ||



athāvatīryāryajanānuyātaḥ

saṃpūjyamānaḥ praṇayena rājñā |

sphīṭaprabhābhāsitadigvibhāgāṃ

nyagrodhinīṃ ratnabhuvam viveśa || 19 ||



hemāsanaṃ śāsanasaṃniviṣṭaṃ-

lokatrayaḥ saṃgatapādapīṭham |

sa tatra ratnāṅkuracitrapatraṃ

bhāsvadvapurmerun|| 20 ||



tanmānasendornayanāmṝtaughaṃ

manorathaprārthanayopayātam |

vilokayannirvṛtinirnimeṣaḥ

kṣaṇaṃ kṣitīśastridaśatvamāpa || 21 ||



sa taṃ jagādāśruniruddhakaṇṭhaḥ

sotkarṣaharṣākulitaṃ kumāram |

hārāgraratnapratibimbasaktaṃ

praveśayan prītirasādivāntaḥ || 22 ||



saṃtoṣaśītācalavat svabhāvāt

sarve ramante kuśalasthalīṣu |

kṛtastvayāsmākamayaṃ tu kasmāt

satsūpakārī virahopadeśaḥ || 23 ||



snehātpramodādguṇagauravācca

dhīrdhāvatīyaṃ tvayi me prasahya |

āliṅganāya sthirasaṃgamāya

pādapraṇāmāya ca tulyameva || 24||



yadvastu kiṃcidgaditaṃ mayā tat

śrotavyameva praṇayoparodhāt |

guṇojjhitaṃ vā virasakramaṃ vā

na snehamohasya bhavatyavācyam || 25 ||



pratyarṇaratnapratibimbitārka-

prauḍhaprabhāprāvaraṇānyamūni |

tvaṃ hemaharmyāṇi vihāya kasmāt

vigāhase śūnyavanāntarāṇi || 26 ||



kāntākarāvarjitahemakumbha-

satsaurabhāmbhaḥpravarābhiṣiktaḥ |

ekaḥ kathaṃ snāsi vikāsipāṃśu-

saṃtaptatoyāsu marusthalīṣu || 27 ||



gaṇḍasthalāt kuṇḍalaratnakānti

kiṃ lambitaṃ maṇḍanameva vetsi |

kasmādakasmāttava niḥsukhasya

na candanaṃ nandanaminduśubhram || 28 ||



mahāvitāne śayane nṛpārhe

śeṣe na kiṃ śeṣaviśeṣaśubhre |

lakṣmīnavāliṅganabhogayogyā

kathaṃ tanuste sahate kuśayyām || 29 ||



kāntāsmitormipratimāṃśukārhaṃ

kiṃ cīvarasyocitametadaṅgam |

pāṇau ca līlākamalāspade'smin

pātraṃ kathaṃ te priyamadya jātam || 30 ||



ayaṃ vihārastava kaṇṭhapīṭhaḥ

sotkaṇṭhakāntābhujabandhanārhaḥ |

saṃbhogalakṣmīkṣapitapramodaḥ

karotyakasmāt praṇayāvabhaṅgam || 31||



rūpaṃ vilakṣīkṛtapuṣpacāpaṃ

mattebhakumbhoccakucā vibhūtiḥ |

ratervilāsppavanaṃ vayaśca

kenāsamaste kalito virāgaḥ || 32 ||



śratveti taṃ śīlanidhirbadhāṣe

śaśāṅkalekhālalitasmitena |

saṃkrāntanānānṛparatnarāgāṃ

kurvannalakṣāmiva rājalakṣmīm || 33 ||



rājan jarārogahateva na syā-

ttaraṅgalolā yadi jīvavṛttiḥ |

tatkasya na syādaniśaṃ praharṣa-

pīyūṣavarṣī viṣayābhilāṣaḥ || 34||



śamāmṛtāsvādanasusthirāṇā-

mapātanaṃ śūnyavanāntabhūmeḥ |

vibhūtilīlāmadavihvalānāṃ

harmyāṇi paryantanipātanāni || 35||



sakuṅkumaiḥ snāntiḥ nṛpāḥ payobhiḥ

sarāgatāṃ yaiḥ satataṃ prayānti |

saṃtoṣaśīlastu manaḥ prasāda-

śuddhāmbudhautā vimalībhavanti || 36 ||



śrotraṃ śrutenaivana kuṇḍalena

dānena pāṇirna tu kaṅkaṇena |

vibhāti kāyaḥ karuṇākulānāṃ

paropakāreṇa na candanena || 37 ||



etāni mohāhatavallabhāni

saṃsaktamuktāṃśusitasmitāni |

satāṃ na bhogyāni bhavanti bhūbhṛ-

ducchiṣṭaśiṣṭāni vibhūṣaṇāni || 38 ||



rāgāturāṇāṃ ritupāpitānāṃ

nidrā dhanadhyānavatāṃ na nāma |

śayyāsu susparśavatīṣu rājñā

sarvatra śāntaḥ sukhameva śete || 39 ||



nirmokakāntena varāmśukena

bhujaṅgavṛttirna tu cīvareṇa |

pātraṃ pavitrāṇi samāplitāni

pīyūṣamaitrāṇyaśanāni sūte || 40 ||



chatrāṇi vakrkraṃ bhṛśamaprakāśaṃ

manivilolaṃ vyajanānilaughāḥ |

saṃsaktajāṅyaṃ hṛdayaṃ nṛpāṇāṃ

kurvanti hārā haricandanārdrāḥ || 41 ||



viyogarogānugatā vibhūtiḥ

kāntāh kṣaṇāntā viraso vilāsaḥ |

yasminnapāyaḥ satatānuśāyī

sa kasya bhogaḥ subhagopayogaḥ || 42||



jāḍyaṃ sajṛmbhaṃ janayatyajasraṃ

tanoti tṛṣṇābhramamohamūrcchāḥ

karotyasahyaṃ sarasatvameva

bhogopabhogaḥ prasabhaprayogaḥ || 43 ||



yadā sukhaśrīrnavacandralekhā

prabhātapuṣpāṇyapi yaivanāṇi |

karmormimālāgrahaṇaṃ śarītaṃ

tadā mamāyaṃ gamito'nurāgaḥ || 44 ||



sacāmarāh sadhvajapuñjapaṭṭāḥ

savājivālā dvipakarṇatālāḥ |

svabhāvalolāḥ kila rājalakṣmyaḥ

sarve vilāsāh kṣaṇabhaṅgasaṅgāḥ || 45 ||



uktveti tattatkuśalāya rāġya-

ścittaprasādaṃ paramaṃ vidhāya |

sa śāntikallolasudhāpravāhaṃ

kiran dṛśā pārṣadamāluloke || 46 ||



manīṣiṇāṃ śākyakulodgatānāṃ

saptāyutāni pratipādya dharmam |

cakre sahasrāṇi ca sapta tatra

saṃprāptaparyāptaviśeṣabhāñji || 47 ||



śaklodanādyaiḥ kuśalopapannaiḥ

gaṇe'tha tattulyasahasrasaṃkhyaiḥ |

droṇodanādyairamṛtpdanādyai -

ścittaprasādaḥ sumahānavāptaḥ || 48 ||



kecidyayuḥ śrāvakabodhiyuktaḥ-

pratyekabodhau niratāśca kecit |

samyak tathānuttarabodhisaktāḥ

pare babhūvurgaganaprasannāḥ || 49 ||



srotaḥ pariprāptaphalaṃ tato'nye

sakṛttathāgāmiphalaṃ tathānye |

anye'pyanāgāṃiphalaṃ tadāpu-

rarhatphalaṃ kleśavimuktimanye || 50 ||



ekastu tatrārjitapāpaśāpa-

stamaḥsamūhopahitapramohaḥ |

māyeyamityāha hasan janānām

satyasthitiṃ saṃsadi devadattaḥ || 51 ||



nṛpaṃ tu vātsalyanilīnameva

putrodayātpratyupajātadarpam |

maudgalyabhikṣurjinaśāsanena

maharddhibhirvītamadaṃ cakāram ||52 ||



dṛṣṭvāpi rājā bhagavatprabhāvaṃ

nātyadbhutam pauruṣameva mene |

abhyāsalīnāni janasya nūnaṃ

sotkarṣakṛtyāni na vismayāya || 53 ||



athāparedyurbhagavān surendra-

saṃpādite hemamahāvimāne |

sumeruśīrrṣṇīva samānakāntau

siṃhāsane ratnamaye nyaṣīdat || 54 ||



brahmendramukhyeṣu tataḥ sureṣu

tatropaviṣṭeṣu pṛthuprabheṣu |

babhustaduṣṇīṣaśikhāvilāsai -

ścandrāṃśumālājaṭīlā ivāśāḥ || 55 ||



anyonyasaṃghaṭṭavilolahārai-

rdhanāvahāraistridaśairviśadbhiḥ |

nirantarām tām bhavametya rājā

dvāreṣu mārgānna caturṣu lebhe || 56 ||



sabhrūbhramaistatra kuveramukhyai-

rnivāryamāṇābhimatapraveśah |

vicchāyavakraḥ skhalitābhidhāyī

bhūbhṛtparaṃ niṣpratibho babhūva || 57 ||



praveśitastairjinaśāsanena

kadācidāsādya tadagrabhūmim |

śuddhodanast apraṇipatya mūrdhnā

cittaprasādena puro'sya tasthau || 58 ||



śāstā tu tasmai caturāryasatya-

prabodhikāṃ dharmakathām dideśa |

jñānena yā viṃśatiśṛṅgamasya

satkāyadṛgbhūdharamapyabḥāṅkṣīt || 59 ||



tataḥ sa gatvā kṛtakṛtyajanmā

śuklodanaṃ prāpta bhajasva rājyam |

svasyāvratīttaṃ bhagavatpradiṣṭaṃ

tacchāsanaṃ modayituṃ na rājyam || 60 ||



droṇodane rājyaparāṅbhukhe'pi

vairāgyayogādamṛtodane ca |

jagrāha śuddhodanasaṃpradiṣṭāṃ

tāṃ rājalakṣmīmatha bhadrakākhyaḥ || 61 ||



rājārhabhogairatha pūjayitvā

jinaḥ janeśaḥ śucisaṃpraṇitaiḥ |

nyagrodhadhāma pratipādya cāsmai

śuddhodanaṃ śuddhamanoratho'bhūt || 62 ||



droṇodanasyāpi sutau yuvānau

rājājñayā preraṇayā ca mātuḥ |

ekastu yaḥ pravrajito'niruddhaḥ

paro mahānnāma gṛhī babhūva || 63 ||



athābhavaccetasi bhadraksya

rāġyo viraktasya vanābhilāṣaḥ |

vivekabhājāṃ praśamapravṛttaṃ

navāpi lakṣmīrna mano ruṇaddhi || 64 ||



tataḥ samāhūya sa devadattaṃ

rājyābhiṣekapratipannacittam |

uvāca me pravrajanasya kālaḥ

samāgataḥ kiṃ bhavatābhidheyam || 65 ||



taṃ pratyuvācāttavivekadambhaḥ

susaṃvṛtaṃ saṃsadi devadattaḥ |

rājanna rājye'sti mamābhilāṣaḥ

pravrajyayā tvatsadṛśo bhavāmi || 66 ||



śrutveti rājā kuṭilasya tasya

mithyāvinītasya kadarthavākyam |

udīritaṃ śākyagaṇastavāyaṃ

saṃkalpasākṣīti hasannuvāca || 67 ||



athārthatāpopahataḥ pradadhyau

bhogānurāgāditi devadattaḥ |

mayā kimetadavipātamuktaṃ

bhajeta vā pravrajito'pi rājyam || 68 ||



rājyaṃ samutsṛjya nijaṃ vrajantaḥ

śākyaṃ kumārāḥ saha bhadrakādyāḥ |

śuddhodanaṃ niryayurāyavṛtta-

prītiṃ puraskṛtya rathairdvipaiśca || 69 ||



vrajatsu sarveṣvatha devadattaḥ

kirīṭasaktaṃ pṛthipadmarāgam |

jahāra raktāktamivāmiṣārthī

śyenaḥ prabhāpallavitāmbarārkam || 70 ||



naimittikairuktamathāsya lakṣma

dṛṣṭvā tadugraṃ narakaprayāṇam |

cittaṃ sadoṣaṃ kila durnimittaṃ

nimittamanyat punaruktameva || 71 ||



kokālikhaṇḍotkaṭamorakāṇāṃ

tithyādināmnām madadurmadānāṃ |

saṃsūcitānyatyadhikāni tatra

tathāvidhānairbahulakṣaṇāni || 72 ||



bhūpapramodādatha bhadrako'pi

tairdevadatapramukhaiḥ sahaiva |

pravrajyayā cīvarapātrayogāt

cakāra vairāgyamayīmiva kṣmām || 73 ||



rājñastathā rājakumārakāṇā-

mutsṛṣṭahārāṅgadakuṇḍalānām |

sāsro virāgādavatārya teṣāṃ

keśānupālī kila kalpako'bhūt || 74 ||



mūrkhaḥ sa nīco'pi jinājñayaiva

pravrajyayā pūjyataro babhūva |

cittaprasādasya parasya manye

na kāraṇaṃ paṇḍitatā najātiḥ || 75 ||



sāmīcikāyāmatha bhadrako'pi

jñātvā nṛpaḥ pārṣadikaṃ tamenam |

nīcasya pādau kathamasya vande

mahīpati sanniti niścalo'bhūt ||76 ||



tamabravīdaskhalitābhimānaṃ

vikalpabhinnaṃ bhagavān vihasya |

pravrajyayā mohamahānuvandhī

saṃtyajyate jātimayo'bhimānaḥ || 77 ||



śrutveti rāġyā saha rājaputraiḥ

kṛte praṇāme phithivī cakampe |

na devadattaḥ paruṣābhidhāyī

padau vavande bhagavadgirāsya || 78 ||



kampāt kṣitervismitamānasena

pṛṣṭastato bhikṣugaṇena śāstā |

uvaca rājā kila kalpasya

janmāntare'pyasya kṛtaḥ praṇāmaḥ || 79 ||



purā yuvā kāśipure vilokya

bhadrābhidhānām gaṇīkāṃ daridraḥ |

sevām vyaghāt sundarakastadāsyai

rāgo hi sarvavysanopadeṣṭā || 80 ||



tayā visṛṣṭaḥ kusumoccayāya

punahpunarbhṛṅga ivādhikārthī |

tatsaṅgamānaṅgamanorathena

śrāntaḥ sa babhrāma vanāntareṣu || 81 ||



atrāntara śrāntataraḥ kṣitīśaḥ

prāpto vanāntaṃ mṝgayārasena |

taṃ brahmadattaḥ prasamīkṣya gītaṃ

tasyāśṛṇocchannatanurlatābhiḥ || 82 ||



navanavakusumāśayā kimevaṃ

madhukaraṃ tāpahato'si gaccha tūrṇam |

vikasitakamalānanābjinī sā

bhavati hi saṃkucitā dināvasāne || 83 ||



tasyā hi gītaṃ nṝpatirniśamya

smitaprabhāghaṭṭitahārakāntiḥ |

uvāca taṃ tīvrakarārkatāpaḥ

ko'yaṃ sakhe gītarasābhioyogah || 84 ||



so'pyabravīdbhūmipate na nāma

tapto ravistaptatarastu kāmaḥ |

svakarmaduḥkhāni vihanti loke

na grīṣmadagdhāni marusthalāni ||85 ||



ityarthavadvākyaguṇārpaṇena

sa bhūpatervallabhatāmavāpa |

saṃvādasaṃsparśasubhāṣitaṃ hi

keṣām c asatkārapadaṃ na yāti || 86 ||



tenātha rājā vijane śramāturaḥ

śītopacārairapanītatāpaḥ |

prītyā tamādāya tataḥ sahaiva

svarājadhānīmagamat kṛtajñah || 87 ||



tatrāsya jīvaprada ityudanta-

saṃtoṣa saṃpūritacittavṛttiḥ |

rājyārdhadānābhimukhaḥ sa tasthau

cittānuvṛttasya kimasya deyam || 88 ||



rājyārdhadānaprasṛte'tha tasmin

nācintayat sundarakaḥ kṛpāyām

bhadrāṃ vinā rājyasukhena kiṃ me

dhanyo hi tatprītisudhābhiṣiktaḥ || 89 ||



mahmaṃ na rājyādyapi rocate'rdha-

makhaṇḍitālpāpi hi śobhate śrīḥ |

ekārthayoge hi sadā vivādaḥ

dvayorhi bhogaiḥ kalireva mūrtaḥ || 90 ||



tasmānnṛpaṃ kuṇṭhamahaṃ nipātya

samastarājyena bhavāmi pūrṇaḥ |

kṣaṇaṃ vicintyetyanutāpataptaḥ

tīvraṃ manaḥ svasya punaḥ pradadhyau || 91 ||



kiṃ cintitaṃ nindyaparaṃ mayaitat

ko'yaṃ prakāraḥ khalu tīkṣṇatāyāḥ |

kṛtaghnasaṃkalpakalaṅkalepā-

daho nu lajjā nijacetaso'pi || 92 ||



svastyastu rājyāya namaḥ sukhebhyaḥ

saṃmohamātā kṣamatāṃ ca lakṣmīḥ |

yeṣāmanāsvāditacintitānā-

mevaṃvidhā dhīḥ prathamaḥ svabhāvaḥ || 93 ||



bhramaṃ vidhatte vidadhāti mūrcchāṃ

nipātayatyeva tamastanoti |

āghrātamātraiva karoti puṃsā-

maho vināśaṃ viṣavallarī śrīḥ || 94 ||



ciraṃ vicintyeti sa jātacittaḥ

pratyekabodhirvimalaḥ prabhāte |

abhyarthamāno'pi nareśvareṇa

rājyaṃ n ajagrāha nivṛttatṛṣṇaḥ || 95 ||



pratyekabuddhatvamavāptamenaṃ

kālena dṛṣṭvā nṛpatirmaharddhiḥ |

tatpādapadmacyutamaulimālya-

ścittaprasādocitamityavecat || 96 ||



sa ko'pi satkarmavipākajanmā

vandyo vivekaḥ praśamābhiṣekaḥ |

yasya prabhāvādvirataspṛhāṇāṃ

tyājyeva ratnākaramekhalā bhūḥ || 97 ||



śrutveti rājñā kathitaṃ tadartha -

jātaṃ tadabhyarthanayā vidhāya |

tatkalpakaḥ śāntipadaṃ prapede

sevāntaraṅgaḥ kila gaṅgapālaḥ || 98 ||



prāptaṃ tamayuttamakarmayogāt

pravrajyayā sajjanapūjyabhāvam |

rājā vavande praṇataḥ pṛthivyāḥ

kampastadābhūdapi ṣaḍvikāraḥ || 99 ||



so'yaṃ rājā vihitavinatirbhadrako brahmadatto

paśyopālī sa kila kuśalī kalpako gaṅgapālaḥ

ityāścaryaṃ bhagavaduditaṃ bhikṣavaste niśamya

svacchaṃ cittaṃ sukṝtaśaraṇe menire hetumeva || 100 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

pitāputrasamādānam nāma dvāviṃśatitamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project