Digital Sanskrit Buddhist Canon

21 jetavanapratigrahāvadānam

Technical Details
21 jetavanapratigrahāvadānam |



dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanaṃ

dhanyo'sau yaśasā sahākṣayapadaṃ yadyasya vidyotate |

dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ

puṇyārāmavihāracaityabhagavadbimbapratiṣṭhādibhiḥ ||1 ||



śrīmān babhūva śrāvastyāṃ datto nāma gṛhābhipaḥ |

sutastasya sudatto'bhūdākaraḥ puṇyasaṃpadām ||2||



sa bālya evālaṃkāraṃ yācakebhyaḥ sadā dadau |

prāgjanmavāsanābhyāsaḥ kasya kena nirvāyate || 3 ||



nityamābharaṇatyāgātparaṃ pitrā nivāritaḥ |

nadīsamuddhṛtānyasmai sadaivānyānyadarśayat || 4 ||



nidhidarśī sa sarvatra pitari tridivaṃ gate |

dīnānāthapradānena babhūvānāthapiṇḍadaḥ || 5 ||



kṛtadānah sa kālena putravān putravtsalaḥ |

abhūt putravivāhārthī kanyānveṣaṇayatnavān ||6 ||



kanyakāṃ yācituṃ kāṃcit puraṃ rājagṛhaṃ tataḥ |

madhuskandhābhidhaṃ dakṣaṃ brāhmaṇaṃ visarsarja saḥ || 7 ||



āsādya magadhān rājagṛhaṃ nagarametya saḥ |

mahādhanaṃ gṝhapatiṃ yayāce kanyakām dvijaḥ || 8 ||



anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ |

tatputrāya sujātāya kanyāyām dehītyuvāca saḥ || 9 ||



so'bravīdeśa saṃbandhaḥ paramo'smatkulocitaḥ |

vaṃśe'smākaṃ tu kanyānām śuklamādīyate mahat || 10 ||



śataṃ śataṃ rathāgryāṇāṃ gajāśvāśvatarasya ca |

dāśīnicayaniṣkānāṃ dīyatāṃ yadi śakyate || 11 ||



ityukte tena taṃ vipraṃ sasmitaḥ pratyabhāṣata |

anāthapiṇḍadagṛhe dāsye śulkaṃ tadalpakam || 12 ||



brāhmaṇenākhile tasmin kanyāśulke pratiśrute |

tamādarādgṛhapatirbhojanāya nyamantrayat || 13 ||



sa bhuktvā vividhaṃ tatra bhakṣyabhojyamayantritaḥ |

rātrau visūcikākrāntaścukrośa vipulavyathaḥ ||14 ||



ye'nnamaśnanti laulyena niśi nidrāsukhāpaham |

janmakarma kathaṃ kuryuḥ paralokasukhāya te || 15 ||



tatyājāśucibhītyā taṃ gṛhātparijano bahiḥ |

āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ || 16 ||



śubhena karmaṇā tasya saṃprāptastena vartmanā |

samaudgalyāyanaḥ śāriputraḥ kāruṇyapeśalaḥ || 17 ||



taṃ vaṃśasya dalāgreṇa nirlikhyāpi tathā mṛdā |

prakṣālya dharmamādiśya tau tasya yayatuḥ śanaiḥ || 18 ||



so'pi cittaṃ tayoragre prasādya tyaktavigrahaḥ |

caturmahārājikeṣu deveṣu samājāyata || 19 ||



tatra viśravaṇādeśānmartyaloke niketane |

sa cakre śibiradvāre pūjādhiṣṣṭhānasaṃnidhim || 20 ||



lekhavijñātasaṃbandhaviścayo'tha yathoditam |

anāthapiṇḍadaḥ śulkamādāya svayamāyayau ||21||



sa saṃbandhigṛhaṃ prāpya dadarśāścaryakāriṇīm |

śikharākārarājārhabhakṣyasaṃbhārasaṃpadam || 22 ||



sa vismayādgṛhapatiṃ papraccha svacchamānasaḥ |

bhūribhakṣyptsavaḥ ko'yamapi rājā nimantritaḥ || 23 ||



sa taṃ babhāṣe bhagavān buddhaḥ saṃghaparigrahaḥ |

mayā nimantritaḥ saṃghe so'yam mama mahotsavaḥ || 24 ||



iti buddhābhidhānena jātaromāzncakaṇṭakaḥ |

indusyandirivālkinnaḥ sahasaiva babhūva saḥ || 25 ||



aviditaparamārthe kasyacinnāmamātre

sphurati sahajabhāvaḥ ko'pi janmānubandhaḥ |

abhinavaghananāde vyaktaharṣabhilāṣaḥ

spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ ||26 ||



so'vadadvadanāmbhojasaṃjātābhinavadyutiḥ |

ka eṣa bhagavān buddhaḥ kaśca saṃgho'bhidhīyate || 27 ||



iti pṛṣṭo gṛhapatistena provāca sasmitaḥ |

aho bata na jānīṣe śāstāraṃ bhuvanatraye || 28 ||



saṃsārapāśabhītānāṃ śaraṇyaṃ śaraṇaiṣiṇām |

jina yastaṃ na jānāti sa loke vañcitaḥ param || 29 ||



kiṃ tena mohalīnena viphalīkṛtajanmanā |

ajñānataraṇopāyaṃ vayo yena vyayīkṛtam || 30 ||



gotamo bhagavān buddhaḥ śākyarājakuladbhivaḥ |

saṃbudhyānuttaraṃ samyaksaṃbodhimanagārikaḥ || 31 ||



paścāt pravrajitānām ca tasyaivānugrahātparam |

bhikṣūṇāṃ gatarāgāṇām samūhaḥ saṃgha ucyate || 32 ||



sa eṣa buddhapramukhaḥ saṃghaḥ svakuśalaiṣiṇāḥ |

mayā puṇyapaṇaṃ prāpyaṃ praṇayena nimantritaḥ || 33 ||



iti tadvacanaṃ śrutvā tatsmṛtvānāthapiṇḍadaḥ |

buddhālambanabhāvena niśi nidrāṃ samāyayau || 34 ||



rajanyāṃ yāmaśeṣāyāṃ samākṛṣṭa ivetsukaḥ |

prabhātamiti sa jñātvā puradvāreṇa niryayau || 35 ||



śibikādvāramāsādya saṃprāpta iva devatām |

madhuskandhena nirdiṣṭaṃ śreyaḥpanthānamāptavān || 36 ||



bhagavāṃstaṃ tataḥ prāpya sa tṛṣṇārta ivāmṛtam |

babhūvānupamāsvādaṃ pramodāmodanirvṛtaḥ || 37 ||



taṃ dṛṣṭvā sādaraṃ dūrāt chāyātarumivādhvagaḥ |

avāpa gatasaṃtāpaḥ śrāntiṃ viśrāntiśītalām || 38 ||



tasya taddarśaneva vimalābhigataḥ manaḥ |

śaratsamāgameneva ghanadhvāntojjhitaṃ nabhaḥ || 39 ||



sa ko'pi puṇyaśīlānāmanubhāvaḥ prasādinām |

bhavanti yatprasādena nirvighnāścittavṛttayaḥ || 40 ||



so'cintayadaho mohavihīnasya hi me tathā |

anucchedavikāro'yaṃ jātaḥ praśamasaṃpadaḥ || 41 ||



vañcito'smi na yatpūrvaṃ dṛṣto'yaṃ bhagavān mayā |

nādhanyānāmiyaṃ yāti mūrtirlocanagocaram || 42 ||



amṛtamadhirodārā dṛṣṭirdyutiḥ śaśipeśalā

taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ |

ayamatiśayaṃ pratyāsannaḥ karoti virāgatāṃ

vigatarajasāṃ niḥsaṃsāraḥ priyo'pi parigrahaḥ || 43 ||



iti cittaprasādena cintayannupasṛtya saḥ |

vidadhe tasya sānandaḥ pādapadmābhivandanam || 44 ||



bhagavānapi tatprāptiprasādānandalakṣaṇam |

uvāha vadanacchāyaṃ pūrṇakāruṇyapūritam ||45||



dṛṣṭimāśvāsajananīṃ kāmaṃkāmapi tasya saḥ |

visasarjojjvalāṃ janmarajaḥśuddhyai sudhānadīm || 46||



athāsya bhagavān bhradrāṃ vidadhe dharmadeśanām |

caturṇāmāryasatyānāṃ pratibhāvavidhāyinīm || 47 ||



sa śāsanāddhi saṃvyastasamastakleśasaṃtatiḥ |

nijaṃ janma nivedyāsmai praṇatastamabhāṣataḥ || 48 ||



atikrānto'smi bhagavan bhavantaṃ śaraṇaṃ gataḥ |

vipannavāsanābhyāsaḥ saṃsāre na rame param || 49 ||



karotyakuśalaṃ dūre śubhamāśu prayacchati |

sūcayatyucitācāraṃ mahatamavalokanam || 50 ||



sukhārhaṃ tvadvihārāya vihāraṃ paramādarāt |

ratnasārapurodāraṃ svapuraṃ kārayāmyaham || 51 ||



karotu tatra bhagavān satataṃ sthityanugraham |

dhanairāsevito'smābhiḥ saparyāparicaryayā || 52 ||



ityarthanāṃ tathetyasya bhagavān pratyapadyata |

praṇayuprārthanābhaṅgapragalbhā na hi sādhavaḥ || 53 ||



bhagavantamathāmantrya śrāvastīṃ sa purīṃ yayau |

tadādiṣṭena sahitaḥ śāriputreṇa bhikṣuṇā || 54 ||



tatra jetakumāreṇa hiraṇyārghoṇa bhūyasā |

dattaṃ kāñcanamādāya vihāraṃ tamasūtrayat || 55 ||



bhaktyutsāhādathārambhakṛtasāhāyyakah suraiḥ |

vihāraṃ tridivākāraṃ cakārānāthapiṇḍadaḥ || 56 ||



tatra jetakumāro'pi bhaktyā bhagavataḥ param |

yaśaḥpuṇyapratiṣṭhāyai vidadhe dvārakoṣṭhakam || 57 ||



ath atīrthyāstamālokya vihārārambhamadbhutam |

sāpavādavivādena cakrurdveṣākulāḥ kalim || 58 ||



raktākṣapramukhasteṣām mātsaryātkṣudrapraṇḍitaḥ |

sapakṣa iva kṛṣṇāhiścakitaḥ purataḥ sadā || 59 ||



ruddhe vihārasaṃbhāre tena vādajayāvadhi |

anāthapiṇḍadagirā śāriputraḥ samāyayau || 60 ||



raktākṣo'tha tamāhūya prabhāvotkarṣadarśane |

indrajālabalotphullaṃ sahakāramadarśayat || 61 ||



śāriputraprabhāvotthairvipulaistanmukhānilaiḥ |

unmūlitaḥ śakalatāṃ tīrthyotsāha ivāpa saḥ || 62 ||



raktākṣavihitāṃ phullakamalāṃ padminīṃ tataḥ |

paṅkaśeṣāṃ dvipaścakre śāriputravinirmitaḥ || 63 ||



ratkākṣavakṣonikṣiptaḥ saptaśīrṣamahoragaḥ |

śāriputreṇa nikṣiptastārkṣyapakṣāgramārutaiḥ ||64||



tadāhūto'tha vetālaḥ śāriputreṇa kīlitaḥ |

prerito mantravirtyeṇa raktākṣaṃ hantumudyayau || 65 ||



vetālābhihatastrāsānnaśyanmānamadajvaraḥ |

śaraṇaṃ pādapatitaḥ śāriputraṃ jagāma saḥ || 66 ||



raktākṣastena bhaṅgena śaraṇyaṃ śaraṇaṃ gataḥ |

pravrajyāyām vītarāgaḥ śuddhāṃ bodhismavāptavān || 67 ||



tīrthyāstvanye paridveṣakrodhapāramitāṃśavaḥ |

tatra karmakaravyājāttasthurbhikṣavadhodyatāḥ || 68 ||



te'tha dharmadruhaḥ kāle śāriputreṇa lakṣitāḥ |

taddṛṣṭipātamātreṇa babhūvurmaitramānasāḥ || 69 ||



āśayānuśayaṃ dhātuṃ prakṛtiṃ ca vicārya saḥ |

dharmadeśanayā teṣāṃ dideśānuttarāṃ daśām ||70 ||



atha tasya vihārasya nirvighnārambhakarmaṇi |

anāthapiṇḍadaṃ prāha śāriputraḥ smitānanaḥ || 71 ||



vihārasūtrapātasya tulya eva kṣaṇe mahān |

haumo vihāraḥ saṃvṛttastuṣite devasadmani || 72 ||



etadākarṇya saṃjātaprasādadviguṇāntaraḥ |

hemaratnavarāgāraṃ vihāraṃ samakārayat || 73 ||



vibhavairatha rājārhaiḥ pathi tenopakalpitaiḥ |

vijñaptistridivaiḥ sārdhamāyayau bhagavān jinah || 74 ||



tadāgamanaharṣeṇa prasanne bhavanatraye |

anāthapiṇḍadastasmai vāridhārāmapātayat || 75 ||



tasmin yadā na pradeśe vāridhārā papāta sā |

tadā bhagavato vākyāt tvaritaṃ patitānyataḥ || 76 ||



taṃ dṛṣṭvā kautukāt pṛṣṭo bhikṣubhirbhagavān punaḥ |

uvāca śrūyatāmetad vāristambhasya kāraṇam || 77 ||



anena pūrvabuddhebhye asminnevedamāspadam |

pratipāditamityeṣā vāridhārānyataścyutā || 78 ||



anenaiva purā samyaksaṃbuddhāya vipaśyine |

ayameva varārāmapradeśaḥ pratipāditaḥ || 79 ||



buddhāya śikhine prādāt puṣyajanmanyayaṃ punaḥ |

tato dadau viśvabhuve jināya raghijanmani || 80 ||



bhavadattābhidho bhūtvā kakucchandāya dattavān |

dadau bṛhaspatirbhūṭvā kanakākhyāya tāyine || 81 ||



kāśyapāya punaścāyaṃ prādādāṣāḍhajanmaniḥ |

anenaivādhunā mahyaṃ deśo'yaṃ pratipāditaḥ || 82 ||



kālena sudhanākhyo'yaṃ maitreyāya pradāsyati |

sattvavān kṣāntiśīlatvānnidhānānyeṣa paśyati || 83 ||



punaścāyaṃ gṝhapatirbhūtvā hemapradābhidhaḥ |

cakre pratyekabuddhasya saṃskāraṃ parinirvṛtau || 84 ||



ratnakumbhe tadasthīni dhṛtvā tatpraṇidhānataḥ |

adhunā ratnakośārhaḥ saṃjāto'yaṃ suvarṇabhās || 85 ||



śrutveti śāsturvacanābhidhānaṃ

te bhikṣavaḥ sāramivāmṛtasya |

kartuḥ pratiṣṭhārjitapūrṇapuṇya-

puṣpādhivāsena bhṛśaṃ nananduḥ || 86 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

jetavanapratigrahāvadānaṃ nāma ekaviṃśaṃ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project