Digital Sanskrit Buddhist Canon

20 āmrapālyavadānam

Technical Details
20 āmrapālyavadānam |



dvijihvasaṅge kathamasti vṛtti-

ranekamukhye kathamasti saukhyam |

karmāntabandhe'sti kathaṃ svaśaktiḥ

prajñāprakarṣe kathamastyapāyaḥ || 1||



mithilāyāṃ videheṣu jalasattvābhidho nṛpaḥ |

abhūd bhujabhujaṅgasya viśrāntapṛthivībharaḥ || 2 ||



khaṇḍo nāma mahāmātyastasyākhaṇḍalasaṃpadaḥ |

babhūvāśeṣaṣāṅguṇyaparijñānabṛhaspatiḥ || 3 ||



nītijñagauravāttasya nṛpe vyaktaṃ nalokini |

sadābhavanmukhaprekṣī sarvaḥ kāryavaśājjanaḥ || 4 ||



gatānugatikatvena pravāhapraṇayī bharaḥ |

vardhate vāryamāṇasya svajanasya jalasya ca || 5 ||



sarvaṃ tanmayamālokya janaṃ mātsaryamūrcchitāḥ |

mantriṇaḥ saṃhatāstasya vinipātamacintayan || 6 ||



te praviśyāśramam rāġyastāṃ tasya prabahviṣṇūtām |

muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ || 7 ||



tadgirā śaṅkito rājā tasya vaimukhyamāyayau |

abalābālabhūpālā varṇapratyayāḥ param || 8 ||



aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ |

aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ || 9 ||



prabhorviraktiliṅgāni vilokyāmātyapuṃgavaḥ |

svasutau gopasiṃhākhyau saśaṅkaḥ svairamabravīt ||10 ||



dhūrtairme vītaviśvāsaḥ piśunairnṛpatiḥ kṛtaḥ |

pratyayaṃ naiti hdidaye vidāryāpi pradarśite || 11 ||



viraktaḥ sthagitālāpadarśanaśravaṇaḥ prabhuḥ |

śepha iva vṛddhasya yātaḥ śithilatāṃ mama ||12||



piśunodbhūtabhedasya premṇaḥ saṃdhirna vidyate |

na maṇiḥ śliṣyāti punaḥ pāṣāṇaśakalīkṛtaḥ || 13||



dvijihṇakuṭilakrāntaḥ prabhuścandanapādapaḥ |

na yātyarthakriyākārī guṇavānapi sevyatām | 14 ||



kathaṃ nṛpanidhānārthī kuśalaṃ bhajate naraḥ |

ghoradveṣaviṣāviṣṭadvijihvāghātavihvalaḥ || 15 ||



tasmādvrajāmaḥ saṃtyajya dveṣadoṣeṇa bhūpateḥ |

śaṅkāśalyamaye vṛtte me'smin deśe sthitena kim || 16 ||



dakṣā rakṣākṣamāḥ śūrāḥ prabhutārthāḥ susaṃhatāḥ |

santaḥ santi viśālāyāṃ vāsastatra mamepsitaḥ || 17 ||



iti bruvāṇaḥ putrābhyāṃ tathetyuktaḥ sa sānugaḥ |

udyānagatimānena prayayau saparicchadaḥ || 18 ||



prayāṇaṃ nṛpatirjñātvā nivartanasamudyataḥ |

yatnenāpi na taṃ prāpa notsṛṣṭaṃ labhyate punaḥ || 19 ||



mūrkhāḥ satsu kṛtāvajñā vimuhyante kṣaṇena taiḥ |

yāti teṣāṃ tu sarvatra ko'pi nārthī kṛtārthatām || 20 ||



dhīmānamātyaḥ prāpto'tha kṛṣṭo vaiśālikairguṇaiḥ |

pūjitaḥ praṇayācāraiḥ saṃghamukhye pade sthitaḥ || 21 ||



tadbuddhivibhavāptaśrīḥ so'tha tatpramukho gaṇaḥ |

kadācidanayāllekhe na parābahvapātratām || 22 ||



atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ |

ajāyata sutā kāntā cailā nāma guṇocitā || 23 ||



dvitīyā copacailākhyā sutā jātāsya sundarī |

nanmanyeva tayoḥ prāha nimittajño vicakṣaṇaḥ || 24||



cailāyāstanayo bhāvī pitṛhantā mahīpatiḥ |

guṇavānupacailāyāḥ pūrṇalakṣahṇavāniti || 25 |



jyeṣṭho mantrisutaḥ śauryādgopaḥ prauḍhamadoddhataḥ |

udyānamardanakṣepairgaṇānāṃ dveṣyatām yayau || 26 ||



tatpiturgauravāttasmai sānujāya vimanyavaḥ |

viśālaśālatāmante jīrṇodyānadvayaṃ daduḥ || 27 ||



sugatapratimāṃ cakre tatraikaḥ sukṛtocitām |

vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ || 28 ||



atha pitrā balotsiktaḥ sutaḥ pratyantamaṇḍale |

gaṇakopabhayādgopaḥ karmāntopārjane dhṛtaḥ || 29 ||



kālena tridivaṃ yāte tasmin mantrivare gaṇaiḥ |

kanīyasastu sādhutvāt siṃhastasya pade dhṛtaḥ ||30 ||



gopaḥ piturasaṃprāpya padaṃ gaṇavimānitaḥ |

taddeśavāsavirasaḥ parihāramacintayat ||31 ||



vāstavya kaṇṭakākīrṇe vyāghrāghrāte varaṃ vane |

anekasvāmisaṃbhinnajane na tu viśṛṅkhale || 32 ||



nānāmatakriyālāpaḥ kathamārādhyate gaṇaḥ |

samīhitaṃ yadekasya datanyasmai na rocate || 33||



itmānī sa saṃcintya gatvā rājagṛhaṃ puram |

bimbisāraṃ narapatiṃ guṇaśriyamaśiśriyat || 34||



sa tena mānitaḥ prītyā tasya viśrambhabhūrabhūt |

cirarucyeva tatkālamābhāti guṇasaṃgatiḥ || 35 ||



rājño'tha bimbisārasya vallabhā pañcatāṃ yayau |

tadviyogāgnisaṃtaptaṃ taṃ vicintya sa buddhimān || 36 ||



upacailāṃ sutāṃ bhrātustadvivāhocitā vadhūm |

gūḍhacārī tadādeśāt vaiśālakapurīṃ yaya || 37 ||



kanyā gaṇopabhogyauva na kasmaicitpradīyate |

iti vaiśālikaiḥ pūrvaṃ svadeśe niyamaḥ kṛtaḥ || 38 ||



tatpure dvārarakṣāyai yakṣasthānāvalambinī |

parapraveśe kurute śabdaṃ ghaṇṭī paṭīyasī || 39 ||



sa praviśya tato bhrāturgūḍhamudyānacāriṇīm |

upacailāṃ samāhatuṃ gataścailāmavāptavān || 40 ||



yātastaṃ rathamāruhya ghaṇṭāśabdādabhidryutam |

sa hatvā vīrapuruṣānavāpa nṛpateḥ puram || 41 ||



tamūce devakanyeyaṃ prātā vimanasātmanā |

pitṛhantā suto hyāsyā nimittajñena sūcitaḥ || 42 ||



tasmādeṣā narapatermahiṣī na tavocitā |

tvayi jīvati jīvanti prajānāṃ sarvasaṃpadaḥ || 43 ||



ityuktastena tāṃ dṛṣṭvā tyuktaṃ naiva śaśāka saḥ |

niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā || 44 ||



so'vadat kka kadā dṛṣṭa putreṇa nihataḥ pitā |

svayaṃ mayābhiṣektavyaḥ suto yady bhaviṣyati || 45 ||



ityuktvā nṛpatiḥ kanyāṃ pariṇīyābhavatsukhī |

kṛtakarmorminirmāṇe prabhavanti na buddhayaḥ || 46 ||



bhoginastasya kālena tasyām sūnurajāyata |

jyotiṣkacarite yasya vṛttamuktaṃ pitṛdruhaḥ || 47 ||



tapovanamṛgādhānamṛgayāvyasane vane |

evaṃvidho hyabhūttasya muniśāpaḥ sutākṛtiḥ || 48 ||



atrāntare mahānnāma vaiśālikagaṇāgraṇīḥ |

kanyāmāmravanātprāpa kadalīskandhanirgatām || 49 ||



sā tasya bhavane kāntā vardhamānā śanaiḥ śanaiḥ |

vidadhe vipulāṃ prītiṃ dānacintāṃ ac cetasi || 50 ||



praṇayādāmrapālīti bandhubhiḥ sā kṛtābhidhāḥ |

sūnuhīnamina tyaktvā bālyaṃ yauvanamādade || 51 ||



tadvivāhodyatasyātha na sehe tatpiturgaṇaḥ |

gaṇopabhogyā kanyeti samayasya vyatikramam || 52 ||



pitaraṃ duḥkhasaṃtaptaṃ sametyātha jagād sā |

bhavāmi gaṇabhogyaiva kiṃ tveṣa samayo yadi || 53 ||



ekasyopari nānyasya praveśaḥ svapade sthitiḥ |

paṇaḥ kārṣāpaṇaśataiḥ pañcabhiḥ pratyahaṃ mama || 54 ||



saptāhenaiva vicayaḥ karyo veśmani nānyadā |

ityasmin samaye va dhyaḥ sarvaścaiva vyatikramī || 55 ||



iti tatsamayaṃ jñātvā tatpiturvacasā gaṇaḥ |

akārod bāḍhamityuktvā dṛḍhaniścayamādarāt || 56 ||



tataḥ saratnabhavane varābharaṇabhūṣite |

hemaharmyasamārūḍhā dideśa dinacandrikām || 57 ||



tataḥ paṇīkṛtaḥ kāmī yo yastāṃ samupāyayau |

tasya tasyābhavat tasyāḥ prabhāveṇaujasaḥ kṣayaḥ || 58 ||



draṣṭumeva na śekuste kiṃ punaḥ spraṣṭumākulāḥ |

bhujaṅgabhogasaṃruddhāṃ tāṃ candanalatāmiva || 59 ||



tataḥ sā sundarī bheje yauvanasyāpi yauvanam |

guruṇā stanabhāreṇa madhyabhaṅgabhayapradam || 60 ||



smarasaṃbhogarahitaṃ tattasyā rūpamadbhutam |

śvabhrahemalatāpuṣpamiva niṣphalatāṃ yayau || 61 ||



kautukāśāvinodāya nānādeśāntarāgataiḥ |

akāri citrakārairbhūpālapratikṛtirgṛhe || 62 ||



vidhāya citralikhitān sā krameṇa nareśvarān |

dadarśa bimbirāsaya rūpaṃ ratipateciva || 63 ||



tamālokyaiva sahasā samudbhūtamanobhavā |

sa yena likhitastatra taṃ papraccha kutūhalāt || 64 ||



ko'yaṃ sakhe prītilatāmādhavo vasudhāpatiḥ |

prīṇāti locane yasya sudhāparicitā ruciḥ || 65 ||



dhanyā kā nāma bhūbharturasya praṇayabhāgiṇī |

lakṣyaṃ saubhagyajaṃ garvamurvaśyāḥ saṃhṛtaṃ yayā ||66||



iti pṛṣṭatayā svairaṃ tāmūce citrakovidaḥ|

bhūpatirbimbasāro'yaṃ sāraṃ sukṛtasaṃpadām || 67 ||



śuaryarūpatulārohe devāḥ ke nākanāyakāḥ |

śaṅke karoti naivāsya manmatho vā manoratham || 68 ||



ityukte tena sā tasthau bhūpālanyastalocanā |

sahasaivābhilāṣeṇa navīnābhimukhīkṛtā || 69 ||



atrāntare bimbisāraḥ svairaveśmani nijane |

kathānte gopamavadat kiṃcitsmitasitādharaḥ || 70 ||



śrūyatāṃ yanmama sakhe kiṃcinmanasi vartate |

niryantramitrasvacchandavādaḥ ko'pi sudhārasaḥ || 71 ||



vaiśālikaurvarārohā gaṇaiḥ sādhāraṇikṛtā |

rambhorūḥ śrūyate kāntā rambhāgarbhasamudbhavā || 72 ||



tatprabhāvavinaṣṭāśaistejasvipraṇayocitā |

sā tairna dūṣitādyāpi mātaṅgairiva padminī || 73 ||



śravaṇādeva sānandamaparyuṣitakautukam |

na karoti manaḥ kasya tatstrīratnamayonijam || 74 ||



abhilāṣi manastasyāṃ śrotāya jātaṃme saha cakṣuṣā |

tadguṇaśrutidhanyāya śrotrāya spṛhayāmyaham || 75 ||



ityukte bhūmipatinā gopastaṃ prayabhāṣata |

bhujaṅgagaṇasaṃruddhaḥ sa rājan mānmatho nidhiḥ || 76 ||



atyalpaskhalitaṃ prāpya duḥsahāpātadurgamaḥ |

eṣa te viṣamaḥ panthā darśito viṣameṣuṇā || 77 ||



labhate sā na nirgantuṃ na yuktaṃ gamanaṃ ca te |

kimasmin viratopāye vadāmyubhayasaṃśaye || 78 ||



ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat |

vidvāṃso'pyucitām nītiṃ na smaranti smarāturāḥ || 79 ||



vaiśālikapurīṃ yāto gopena sahito'tha saḥ |

praviveśānyaveśena mandiraṃ hariṇīdṛśaḥ || 80 ||



sā citradarśanenaiva dṛṣṭvā paricitaṃ dṛśoḥ |

naranāthaṃ savailakṣyalakṣaṇaṃ kṣitimaikṣata ||81 ||



lajjāniruttare tasyāḥ kampavyatikare param |

raṇantī rasanā cakre svāgataṃ nṛpaterivaḥ || 82 ||



vilokya dhanyatāmānī tatra citre nijaṃ vapuḥ |

tāṃ lāvaṇyanadīṃ rājā nayanāñjalinā papau || 83 ||



lajjāveśena sundaryāmābhijātyena bhūpatau |

ābaddhamainayoḥ kṣipraṃ gopastāṃ sasmito'vadat || 84 ||



ayaṃ te citralikhitākāradhyānāvadhānataḥ |

vyaktaṃ bhakṣiviśeṣena devaḥ pratyakṣatāṃ gataḥ || 85 ||



tvayāyaṃ likhitaścitre tvamanena tu cetasi |

na jāne yuvayoḥ ko nu prayātaḥ premadūtatām || 86 ||



ityādibhiḥ kathābandhaiḥ parīpūrṇapramodayoḥ |

yadyadeva smarādiṣṭam tattadāsvādatām gatam || 87 ||



ghaṇṭāravākule loke rājā pracchannakāmukah |

saptarātramanālokye tasthau tadbhavane rahaḥ || 88 ||



lateva puṣpitā kāle tasmādgarbhamavāpya sā |

cakre viditavṛttāntaṃ taṃ lajjāvanatā śanaiḥ || 89 ||



āsanne viśmavicaye datvāsmai nṛpatiryayau |

bhāviputraparijñānapratyayādaṅgulīyakam || 90 ||



yāte bhāsvadvapiṣu nṛpatau saṃmate locanānāṃ

sadyaḥ prodyadvirahatimirākrāntimīrākrāntimīlanmukhābjā |

sābhūtsāyaṃtanatanutarāpāravātābhibhūtā

śokocchvāsavyatikaravatī hāsahīnā niśeva || 91 ||



kapolaṃ pāṇipadmena saṃkalpena mahīpatim |

navaṃ tānavamaṅgena vahantī nimimīla sā || 92 ||



tataḥ kālena kalyāṇī pratibimbopamaṃ pituḥ |

ajījanatsā natayaṃ vinayaṃ sādhudhīriva || 93 ||



vardhamāne śanaistasmin kāle bimba ivaindave |

bimbisārasya putro'yamiti lokeṣu paprathe || 94 ||



apavādaparaistaistaistaṃ pratyanucittairyadā |

bādhante śiśavaḥ krīḍāprasaṅge'marṣasaṃyatāḥ || 95 ||



tataḥ sā preṣayāmāsa putraṃ vidyārjanocitam |

vaṇiksārthena mahatā sāṅgulīyaṃ pituḥ padam || 96 ||



bimbisāro'pi saṃprāpya sadṛśākāramātmajam |

harṣadṛptaḥ pariṣvajya cakre tasya parigraham || 97 ||



vṛttāṇte viśrute tasminnāmrapālyāh sakautukaiḥ |

bhikṣubhirbhagavān pṛṣṭastatkathāmavadajjinaḥ || 98 ||



pure rājagṛhe rājavallabhodyānakānane |

babhūva mālatī nāma pūrvamudyānapālikā || 99 ||



sā kadācit prasādārdraṃ puraḥ prāptaṃ yadṛcchayā |

pratyekabuddhaṃ rājaṣiṃ cūtapuṇpaipūjayat || 100 ||



ayonijā nṛpasyāhaṃ patnī syāmiti tatra sā |

praṇidhānaṃ puraścakre tasya cittaprasādinī || 101 ||



puṇyapuṣpaphalabhogaśālinī

saiva divyatanurāmrapālikā |

ityudāracaritā niśamya te

bhikṣavaḥ sapadi vismayaṃ yayuḥ || 102 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

āmrapālyavadānaṃ nāma viṃśatitamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project