Digital Sanskrit Buddhist Canon

19 śroṇakoṭikarṇāvadānam

Technical Details
19. śroṇakoṭikarṇāvadānam |



sa ko'pi puṇyātiśayodayasya

varaḥ prabhāvaḥ paramākṣayo yaḥ |

pratyakṣalakṣyaḥ śubhapakṣasākṣī

janmāntare lakṣaṇatāmupaiti ||1||



ramye purā bhagavati śrāvastyāṃ jetakānane |

anāthapiṇḍadārāme vihāriṇi tathāgate ||2||



babhūva vāsavagrāme balasenābhidho gṛhī |

pūritāśaḥ phalabharaiśchāyātarurivārthinām || 3 ||



jāyāyāṃ jayasenāyāṃ kāḻe kamalalocanaḥ |

ajāyata sutastasya puṇyairmīrta ivotsavaḥ || 4||



sajahā ratnadīpārcirabhūtkarṇasya karṇikā |

nābhūnmūlyatulā yasya hemakoṭiśatairapi || 5 ||



śravaṇānakṣatrajāto'sau ratnakoṭyarhakarṇikāḥ |

sa śroṇakoṭikarṇākhyaḥ kumāro'bhūdguṇocitaḥ ||6 ||



sa nirmalaruciḥ kāntaḥ kalābhiṃ paripūritaḥ |

amandānandaniṣyandī na kasyendurivābhavat ||7 ||



sa yuvā vāryamāṇo'pi pitrā dhanadasaṃpadā |

jananī sāśrunayanā paraṃ puruṣayā girā ||8||



priyaṃvado'pi nirbhartsyo viṣavarṣīva candramāḥ |

mahāsārthena ratnārthī dūradvīpāntaraṃ yayau ||9||



makarākaramuttīrya vrajatasyasya nirjane |

karmormiviplavenābhūt svasārthavirahaḥ pathi ||10||



sārtho'pi tamanāsādya vinivṛttaṃ śucā śanaiḥ |

svadeśamarjitakleśaḥ praviveśa viśṛṅkhalāḥ ||11||



so'pi taptamaruśreṇīlakṣaṇāṃ dakṣiṇāṃ diśam |

śrāntaḥ praśāntaviśrāntirvāpigāhaṃ vyagāhata ||12||



so'cintayadaho vitte pratinittārjanodyamaḥ |

mamāyamanayenaiva jātakleśaḥ phalodayaḥ ||13||



aho dhanārjanāveśaḥ saṃtoṣavirahānnṛṇām |

sarvāpavādasaṃvādo nindyānām vipadāṃ padam ||14||



hemācale'pi saṃprāpte na paryāptirhanārjane |

saṃsāre vāsanābhyāsadveṣamohaḥ śarīriṇām ||15 ||



phithuprayāsavirasā dīpitā śrīrivāyatā |

tṛṣṇāṃ tanoti nitarāmiyaṃmarumahītale ||16 ||



aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade |

mamāpi janayantyeva mohaṃ marumarīcikāḥ ||17||



iyaṃ tṛṣṇā śramaścāyamimā nirudakā bhuvaḥ |

kiṃ karomi kka gacchāmi paśyāmi jvalitā diśaḥ || 18 ||



iti saṃcintya sa śanaiḥ prasarpan salilāśayā |

āyāsamiva sākāraṃ dadarśa puramāyasam ||19||



ghoraṃ dvāri sthitaṃ tatra saṃtrāsasyeva sodaram |

dadarśa puruṣaṃ kālakarālaṃ raktalocanam ||20||



sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiṃcana |

tadā svayaṃ praviṣṭena pretaloko vilokitah ||21||



dagdhakaṣṭhopamān dhūlimalaliptānnirambarān |

śuṣkāsthinsāyuśeṣāṅgān pretān dṛṣṭvā sa vivyathe ||22||



tairyācitah sa pānīyaṃ pānīyavirahārditaḥ |

parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ ||23||



tīvratṛṣṇāturānūce sa tānārtapralāpinah |

mamāsmin marukāntāre niṣkṛpasya kutaḥ payaḥ ||24||



kṛcchre'smin duḥsahe nyastāḥ ke yūyaṃ kena karmaṇā |

yuṣmadaprakriyabandhaścātaḥ kṛcchraścarāmyaham ||25||



nidrā niḥśalyakalpasya sukhasikteva tasya yā |

nārtānnapaśyati dṛṣṭvā teṣāṃ kleśakṣaye kṣamā ||26||



te tamūcurviruddhena karmaṇā mohasaṃcayāt |

anivartya vayaṃ martyāḥ kṣiptā vyasanasaṃkaṭe ||27||



adhikṣepāt kṣepakṣatipataradhairyairmadabharā-

danāryairmānavyasanerṣyābhiravāryavyatikaraiḥ |

kṛtāsmābhirnityaṃ suhanahṛdaye nirdayatayā

vacobhirnārācairviṣaparicitaiḥ śalyakalanā ||28||



dānaṃ nadattaṃ hṛtameva vittaṃ

hiṃsānimittīkṛtameva cittam |

asmārbhiraṅgairvihitā vikārāḥ

parasya dārāpahṛtiprakārāḥ ||29||



te vayaṃ kuhakāsaktā dakṣāḥ kṣudreṣu karmasu |

prayātāḥ pretanagare ghore'smin kleśapātratām ||30 ||



iti teṣāṃ vacaḥ śrutvā so'nyatra ca tathāvidhān |

pretān dṛṣṭvānabhipretān karuṇakulito'bhavat ||31||



nirgamya durgamāt tasmāt purātpuṇyabalena saḥ |

vimalaṃ śītalacchāyamāsasāda vanāntaram ||32||



atha dūradhvasaṃtaptaḥ pariśrāntaḥ śanaiḥ śanaiḥ |

nipapātācalādandhastṛṣṭārta iva bhāṣkaraḥ || 33||



dine puṇya iva kṣīṇe niḥśeṣāśāprakāśake |

saṃmohamalinaṃ loke tamaḥ pāpamivodyayau ||34||



kṣīṇabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī |

vikāsāsṃpasā mudrā nidreva samajāyata ||35||



kāruṇyādiva śītāṃśurjyotsnāmṛtaśalākayā |

sphāratāraṃ jagannitraṃ cakre vitimitaṃ tataḥ || 36 ||



kṣayodayaparāvṛttirdrśitānekavibhramaḥ |

saṃsāradinayāminyorjahāseva sudhākaraḥ ||37 ||



netrānandasudhāvarṣe sukhasparśe niśākare |

digvadhūvadanādarśe harṣe mūrta ivotite ||38 ||



śroṇakoṭirdadarśāgre vimānamānanadyutim |

kautukādanyarūpeṇa svargādbhuvamivāgatam ||39 ||



tasminnapaśyatsamadāścatasrastridaśāṅganāḥ |

diśaścandrodayānandavihārāyeva saṃgatāḥ ||40 ||



tāsāṃ madhye varākāraṃ ramamāṇaṃ vyalokayat |

taruṇapremasaṃbhāramiva sākāratām gataḥ ||41 ||



ratnamaṇḍaleyūrakirīṭikacirāmśubhiḥ |

ālikhantamivāścaryamamaryādaṃ diśāṃ mukhe ||42 ||



tasya tāmadbhutām dṛṣṭvā saṃbhogasukhasaṃpadam |

mene sa sukṛtākhyasya taroḥ sphītāṃ phalaśriyam || 43 ||



prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ |

tāṃ śroṇakoṭikarṇo'tha nināya rajanīṃ sukham ||44||



tārākusumavātāliprabhā prābhātikī tataḥ |

anityateva śaśinaścakre lakṣmīparikṣayam ||45||



kṣayaṃ kṣapāyāṃ yātāyām bhānau bhuvanacakṣuṣi |

udite sarvabhūtānām sukhaduḥkhaikasākṣiṇi || 46 ||



vimānaṃ suranāryaśca kṣasṇādadṛśyatāṃyayuḥ |

vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau ||47 ||



tatastasyāpatat pṛṣṭhe śunāṃ saṃgho'tibhīṣaṇaḥ |

trailokyaśāpapāpotthaḥ kleśarāśirivākhilaḥ ||48 ||



sa taigrīvāmukhārabdhamāṃsagrāsāgrakarṣaṇaiḥ |

ākrandirudhirakṣīrairbhakṣyamāṇaḥ kṣayaṃ yayau || 49 ||



dinānte punarāyāntaṃ tadvimānamapaśyata |

catasro'psarāsastāśca puruṣaḥ sa ca kāntimān ||50 ||



taṃ śroṇakoṭikarṇo'tha papracchātyantavismitaḥ |

sakhe kimetadāścaryaṃ dṛśyate kathyatāmiti || 51 ||



sa tena pṛṣṭaḥ provāca vayasya śrūyatāmidam |

tvāṃ śroṇakoṭikarṇākhyaṃ jānāmi sukṛtocitam || 52 ||



abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ |

paśūnāṃ māṃsamutkṛtya vikrītaṃ satata mayā ||53 ||



piṇḍapātāya saṃprāpto māmāryaḥ karuṇānidhiḥ |

kātyāyanākhyaḥ provācaḥ viramāsmāt kukarmaṇaḥ ||54||



hiṃsāmayo hyayaṃ kleśo duḥsahaḥ sāhasaiṣiṇām |

svaśarīre patatyeva chinnamūla iva drumaḥ ||55||



ityahaṃ vāryamāṇo'pi tenānāryaḥ kṛpātmanā |

yadā na virataḥ pāpāt tadā sa prāha māṃ punaḥ ||56||



divā tvaṃ kuruṣe hiṃsāṃ sarvathā yadi nirdayaḥ |

rātrau śīlasamādānaṃ gṛhāṇa samayānmama ||57 ||



ityuktvā tena yatnena sarvasattvahitaiṣiṇā |

dattā śīlasamādānamayī puṇyamatirmama ||58 ||



kālena kālavaśagaḥ prāptaḥ so'hamimāṃ daśām |

taptāṅgārasudhāvarṣairiva kīrṇo divāniśam || 59 ||



rātrau śīlasamādānaphalaṃ hiṃsāphalaṃ dine |

caryā matpuṇyapāpābhyām patitaḥ sukhaduḥkhayoḥ ||60||



tasya me kuru kāruṇyaṃ sakhe kalusakāriṇaḥ |

gatvā svadeśaṃmatputraṃ brūhi madvacasā rahaḥ || 61 ||



asti me gṛhakoṭānte nikhātaṃ hemabhājanam |

taduddhṛtya parityaktapāpavṛtti vidhīyatām || 62 ||



āryakātyāyano nityaṃ piṇḍapātena pūjyatām |

ityuktastena vinayāt tathetyuktvā jagāma saḥ || 63 ||



sa dadarśa vrajan divyavimānamaparaṃ punaḥ |

ratnapadmalatākāntaṃ dvitīyamiva nandanam || 64 ||



tasmin sāṅgamivānaṅgaṃ saṃgataṃ divyayoṣitā |

apaśyadvāsarārambhe puruṣaṃ ratnabhūṣitam || 65 ||



tena prītyupacāreṇa kṛtātithyastathaiva saḥ |

dinaṃ nināya dīrghaṃ ca kleśamadhye sudhāmayam || 66 ||



atha vyomavimānāgrāt patite padminīpatau |

apūryata jagad ghorairduḥkhairiva tamobharaiḥ || 67 ||



tataḥ kṣapāpatirjyotsnāṃ vamanneva kṣapājaḍaḥ |

śanakaiḥ pāṇḍurogīva gauradyutiradṛśyata ||68 ||



sukumāre dināloke rātrau rākṣasayoṣitā |

bhakṣite'lakṣyata śaśī kapālabalasaṃnibhaḥ ||69 ||



vyāpte candrikayā loke kālacandranacarcayā |

vimānamagamat kkāpisā ca svargamṛgekṣaṇā ||70 ||



vimānapatitaḥ so'pi puruṣaḥ sarvarūpayā |

śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ || 71 ||



sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam |

āsvādayantī śanakaiścakāra śuṣiraṃ śiraḥ || 72 ||



athāruṇakaracchanne socchvāsavadāne dine |

bībhatsadarśanakleśādiva mīlitatārake ||73 ||



prādurāsan punardivyavimānaṃ sā ca kāminī |

yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ || 74 ||



pṛṣṭo|tivismayāt tena svavṛttāntaṃ jagād saḥ |

dvijo'haṃ vāsavagrāmanivāsī manasābhidhaḥ || 75 ||



taruṇī prātiveśyasya patnī malayamañjarī |

abhūnmama bhujaṅgasya svairiṇī vallabhā bhṛśam || 76 ||



paradāraratergrāme vyagrā me kṣamate matiḥ |

minagnā viṣayagrāme samagrā me kṣayaṃ gatā || 77 ||



āryakātyāyanaḥ pāpaṃ jñātvā mām cauryakāmukam |

dayāvidheyaḥ kāruṇyāt provāca vijane śanaiḥ ||78 ||



parāṅganāṅgasaṃsargaprītyā rūparateḥ kṣaibam (?) |

anaṅgāgnau patannāśaṃ pataṅgaṃ iva mā gamaḥ || 79 ||



aho āsaktaraktānāṃ saṃpatanapramādinām |

kāminām hiṃsakānāṃ ca paradārādaraḥ param ||80 ||



pṛthu pravepathu (?) svāpaśramavihvalānām

gṛdhrāṅganāmukhanikhātanakhakṣatānām |

saṃmohane paravadhūvihitaspṛhāṇāṃ

romāñcakāriṇi paraṃ narake ca kāmaḥ || 81 ||



tasmādasmānnivartasva vatsa kutsitakarmaṇaḥ |

jāyate pātakaṃ sparśe śunāmevāśucau ratiḥ||82||



ityahaṃ kṛpayā tena niṣiddho'pyaviśuddhadhīḥ |

aniruddhena rāgeṇa baddhastāmeva nātyajam || 83||



vijñāya māmavirataṃ tataḥ kātyāyano dadau |

mahyaṃ śīlasamādānaṃ dinacaryāhitodyataḥ || 84 ||



dinaśīlasamādānāt parastrīgamanānniśi |

iyaṃ me puṇyapāpotthā sukhaduḥkhamayī sthitīḥ ||85||



gatena vāsavagrāmaṃ vācyaḥ putro mama tvayā |

suvarṇamagniśālāyāmasti gūḍhaṃ dhṛtaṃ mayā || 86 ||



vṛttiḥ kāryā tadudbhṛtya pūjyaḥ kātyāyanaśca saḥ |

praṇayāditi tenoktaḥ śroṇakoṭiryayau tataḥ || 87 ||



so'paśyaddivyalalanāmagre maṇivimānagām |

lakṣmīṃ lāvaṇyaduġdhābdheranāyāsodgatāmiva || 88 ||



tasya vimānapādeṣi caturṣu snāyusaṃyutam |

sa dadarśātidurdaśaṃ baddhaṃ pretacatuṣṭayam || 89 ||



sāpi taṃ pratyabhijñāya saṃbhāṣya snigdhayā girā |

surocitaṃ dadau tasmai rasavat pānabhojanam || 90 ||



bhuñjānasaṃjñayāṃ dūrāt pretairdainyena yācitaḥ |

sa dadau kṛpayā tebhyaḥ kākebhya iva piṇḍikāḥ || 91 ||



piṇḍo busatvamekasya prayāto'nyasya lohatām |

svamāṃsatvaṃ tṛtīyasya caturthasya prapūyatām || 92 ||



vilokya tatkṛpāviṣṭaḥ sa teṣāṃ kaṣṭaceṣṭayā |

papraccha tanmukhacchāyām vicchāyīkṛtapaṅkajām || 93 ||



pṣṭā tadadbhutaṃ tena uvāca sā migekṣaṇā |

na śroṇakoṭirṇaiṣāṃ dattaṃ bhavati tṛptaye || 94 ||



brāhmaṇasyāsya bhāryāhaṃ pūrvapādābalambinaḥ |

nandanāmnaḥ sunandākhyā vāsavagrāmavāsinaḥ || 95 ||



dvitīyapādasaṃsaktaḥ putro me niṣṭhurābhidhaḥ |

paścātpādāvalambinyau dāsī ceyaṃ snuṣā ca me || 96 ||



nakṣatrayogapūjāyām purā sajjīkṛate mayā |

bhaikṣyopahāre me gehamāryakātyāyano'viśat || 97 ||



mayā cittaprasādinyā piṇḍapātena so'rcitaḥ |

kurvanneva yayau kāntyā vaimalyānugrahaṃ diśām || 98 ||



tataḥ snātvā samāyātastūrṇaṃ patirayaṃ mama |

patpiṇḍapātamākarṇya pramidāya mayoditam || 99 ||



kopāduvāca māṃ kasmād viśikhaḥ śramaṇaḥ śaṭhaḥ |

apūjiteṣu pūjyeṣu busārhaḥ pūjitastvayā || 100 ||



iti mohādanenokte putro'pyeṣa jagād mām |

pāke pūrvāśanāyogyaḥ sa kiṃ nāśnātyayoguḍān || 101 ||



iyaṃ snuṣā me satataṃ pūrvabhakṣyāvabhoginā |

mayokte śapathaṃ cakre svamāṃsādanavādinī ||102 ||



iyaṃ dāsī ca bhaikṣyāṇā cairyāttadvyayakāriṇī |

ākṣiptā cākarot satyaṃ pūyaśoṇitavādinī || 103 ||



tatra te pretatām yātāḥ svavākyasadṛśāśanāḥ |

ahaṃ tvāryaprasādena divyabhogopabhoginī || 104 ||



tvayā tvāryaśamāptena vaktavyā duhitā mama |

santi hemanidhānāni gṛhe catvāri te pituḥ || 105 ||



tānyuddhṛtya yathāyogaṃ bhajasv asvajanisthitim |

pūjanīyaḥ piturbhrātā nāmnā kātyāyana sadā || 106 ||



sa ḥ śroṇakoṭikarṇastvaṃ gaccha deśaṃ tyaja śramam |

varṣā dvādaśa saṃpūrṇāḥ svagṛhānnirgatasya te || 107 ||



ityuktvā taṃ samādiśaya tasya pretacatuṣṭayam |

suptasyaiva muhūrtena svadeśāptimakārayat || 108 ||



utthitaḥ so'pi sahasā svadeśodyānakānanāt |

viyogaśokātpitarau śuśrāvāndhyamupāgatau || 109 ||



bhikṣudvijātithigaṇe pūjyamāne surālaye |

svakaṃ pitṛgṛhaṃ dṛṣṭvā paraṃ vismayamāyayau || 110 ||



niścitya sarvaṃ bhāvānāṃ kṣaṇikatvādanityatām |

sneharāgaṃ samutsṛjya tatrasthaḥ samacintayat || 111 ||



aho saṃmohanidreyaṃ nirantato divāniśam |

svapnamāyāvilasitaiḥ karotyadbhutavibhramam ||112||



janmavartmapradā mātā pitā bījavapatkhagaḥ |

pānthapūjāsanaṃ kāyaḥ ko'yaṃ niyamasaṃgamaḥ || 113 ||



śriyaḥ saṃsārābhrabhramaparicitāḥ kāñcanarucā

āśā dig (?) nirbandhāstaḍita iva nirlepacapalāḥ |

vapuḥ sarvāpāyaiḥ kṣayabhayanikāyaiḥ parigataṃ

jarārogodvegaistadapi na virāgastanubhṛtām || 114||



śriye svastisamāptaye svajanasyāyamañjaliḥ |

dākṣiṇyaiḥ kṣamataṃ śrīṣu pravrajyaiva priyā mama || 115 ||



iti dhyātvā sa pitarau samāśvāsyāptalocanau |

buddhau dharmapathe śuddhe śamadhāmni nyaveśayat || 116 ||



sārthabhraṣṭaścirāyāt kṛśo'pi svajanasya ca |

aluptasattvavibhavānnakṛpāspadatāṃ yayau || 117 ||



anukampasva yadyetaṃ saṃsārakleśavihvalam |

sataḥ kasyānukampyāste saṃpatsaṃparkanitspṛhāḥ || 118



paśupālakaviprastrīsaṃdeśādi yathoditam |

nigadya tebhyaḥ kanakaprāptipratyayalakṣaṇam || 119 ||



śāntaḥ kātyāyanaṃ prāpya pravrajyāṃ sa samādade |

mugdhānām yadviṣādāya tatprasādāya dhīmatām || 120 ||



sa samāsādya viśadaṃ sritaḥprāptiphalaṃ tataḥ |

sakṛdāgāmyanāgāmiphalamarhatphalaṃ tathā || 121||



traidhātuko vītarāgaḥ samaloṣṭāśmakāñcanaḥ |

ākāśapāṇitulyo'bhūdasicandanayoḥ samah || 122 ||



śrāvastyām veṇugahane jinaṃ jetavane sthitam |

bhagavantaṃ yayau draṣṭuṃ so'tha kātyāyanājñayā || 123||



praṇitātakṛtātithyaḥ prītyā bhagavatā svayam |

sa śroṇakoṭīkarṇo'tha babhāṣe harṣanirbharaḥ || 124|



bhagavān dharmakāyena dṛṣṭo'yaṃ śrotravartmani |

adhunā rūpakāyena puṇyairālokito mayā || 125 ||



analpasukṛtaprāpyamidaṃ taddarśanāmṛtam |

pītvā na tṛptimāyānti vañcitā eva te param || 126 ||



aspṛhasyāpi te mūrtiḥ kurute kasya na sphāt |

nirlopasyāpi te dṛṣṭiraho harṣeṇa limpati ||127 ||



tvatkathā tvadanudhyānaṃ tvatprāptistvanniṣevaṇam |

etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ || 128 ||



iti śrutvā bhagavatā prasādenābnhinanditaḥ |

tadādiṣṭaṃ śamārāmaṃ sa vihāramavāptavān || 129 ||



tasyāspadaṃ samabhyetya praṇayādbhagavānapu |

śrutvāsya madhuraṃ dharmaṃ svādhyāyaṃ praśaśaṃsa saḥ || 130 ||



tāṃ śroṇikoṭikarṇasya dṛṣṭvā praśamasaṃpadam |

bhikṣubhirbhagavān pṛṣṭaḥ pūrvavṛttamabhāṣata ||131||



vārāṇasyāṃ purā samyaksaṃbuddhe kāśyapābhidhe |

nirvāṇadhātau niḥśeṣakāryatvāt parinirvṛte || 132 ||



kṛkināmanṛpaścaityaṃ tasya ratnairakārayat |

svayaṃ tatpuṇyasaṃbharaṃ svargaṃ vaktumivodgatam || 133||



śīrṇasthāpitasaṃskāre tasmin saṃjñādhṛtaṃ dhanam |

tatputraḥ prāptarājyo'tha na dadau lobhamohitaḥ || 134||



athottarāpathāyātaḥ sarthavāho'rthadābhidhaḥ |

pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam || 135||



kālāntaropagato'pi datvā cānyaddhanaṃ mahat |

praṇidhānaṃ sa kṛtavān bhūyāsaṃ puṇyavāniti || 136 ||



sa śroṇakoṭikarṇo'yaṃ puṇyaiḥ prātapadaṃ mahat |

tadvidhenaiva saṃyātaḥ karṇabhūṣaṇalakṣaṇaḥ || 137 ||



prasthānasamaye mātā śrāvitā paruṣaṃ vacaḥ |

yasmādanena tenāsya babhūvāsya śramo mahān || 138 ||



madhyeṣu mahataḥ śuklaguṇasatkarmavāsasaḥ |

kṛṣṇakarmalavāṃśo'pi sphuṭa evāvadhāryate || 139 ||



sukṛtasacivaḥ sattvetsāhaḥ pravāsasakhī dhṛtiḥ

viṣamataraṇe vīryaṃ seturvipadyadhikā kṛpā |

śamaparicitā paryante ca prasādamayī matiḥ

pariṇatiriyaṃ puṇyaprāpteḥ sphuratphalaśālinī ||140 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

śroṇakoṭikarṇāvadānaṃ nāmonaviṃśatitamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project