Digital Sanskrit Buddhist Canon

18 śāriputrapravrajyāvadānam

Technical Details
18. śāriputrapravrajyāvadānam |



nedaṃ bandhunoṃ suhṛt sodaro vā

nedaṃ mātā na pitā vā karoti |

yatsaṃsārāmbhodhesetuṃ vidhatte

jñānācāryaḥ ko'pi kalyāṇahetuḥ || 1 ||



kalandakanivāsākhye ramye veṇuvanāśrame |

bhagavān viharan buddhaḥ pure rājagṛhe purā ||2 ||



kilitaṃ copayiṣyaṃ ca dvau parivrājakau purā |

prapannau bhikṣubhāvena cakāra śamasaṃvṛtau || 3 ||



tataśca śāriputrasya bhikṣoḥ saṃdeśanāṃ vyaghāt |

yayā sākṣātkṛtārhattvo so'bhūnmokṣagatikṣamaḥ || 4 ||



tasya tadadbhutaṃ dṛṣṭvā dhanārhaṃ sarvabhikṣubhiḥ |

papracchuḥ pūrvavṛttāntaṃ sa ca tebhyo vyabhāṣata ||5 ||



brāhmaṇasyāgnimitrasya bhāryā guṇavarābhavat |

śūrpiketi kṛtaṃ pitrā krīḍānāma ca bibhratī || 6 ||



bhrātā prathamaśīlākhyaḥ tasya śūrpasamābhidhaḥ |

pratyekabuddhatāṃ yātaḥ kadācid gṛhamāyayau || 7 ||

sa tayā bharturādeśād gṛhībhaktyādhivāsitaḥ |

praṇatipraṇayācāraistoṣitaḥ paricaryayā || 8 ||



kadāciccīvare tasya kurvāṇasya vipātraṇam (?) |

sūcīkarmavahād dṛṣṭvā praṇidhānaṃ samādadhe ||9 ||



yatheyaṃ kartarīṃ tīkṣṇā yathā gambhīragāmiṇī |

sūcī tathāparā prajñā mama syāditi sādarā || 10 ||



pratyekabuddhavinayāt praṇidhānena tena ca |

gatāsmin janmani saiva saprajñaśāriputratām || 11||



sa eṣa śāriputro'dya bhikṣuṣtīkṣṇatarāgradhīḥ |

kalyāṇapātratām yātaḥ kalpavallī hi sanmateḥ || 12 ||



vākyaṃ bhagavataḥ śrutvā papracchurbhikṣavaḥ punah |

kasmānnāṭyakule jātaḥ śāriputro narādhame ||13 ||



tatastān bhagavānūce pūrvasminneṣa janmani |

abhūnmahāmatirnāma rājaputraḥ satāṃ mataḥ || 14 ||



śrīmato'pi matistasya pravrajyāyāmajāyata |

paripākaprasannānāṃ kāluṣyāya na saṃpadaḥ || 15 ||



pravrajyā rājaputrāṇāṃ yūnāṃ naiva kulocitā |

ityuktvā janakaḥ prītyā taṃ yatnena nyavārayat ||16||



kadācit kuñjarārūḍhaḥ sa vrajan janavartmani |

dṛṣṭvā daridraṃ sthaviraṃ kāruṇyādidamabravīt ||17 ||



adhanyā dhanīno loke bandhubandhanayantritāḥ |

pravrajyāṃ nāpnuvantyeva tvaṃ tu kena nivāritaḥ ||18 ||



sa nyavedayanme daridrasya na pātraṃ na ca cīvaram |

dhanopakaraṇānyeva śamopakaraṇānyapi ||19 ||



rājasūnuriti śrutvā gatvā munitapovanam |

pravrajyāṃ kārayitvāsya pradadau pātracīvaram || 20 ||



so'cireṇaiva kāḻena yātaḥ pratyekabuddhatām |

rājaputraṃ samabhyetya divyāmṛddhimadarśayat ||21 ||



tasya prabhāvamālokya sa pradadhyau nṛpātmajaḥ |

aho mahodayatvānme pravrajyā durlabhābhavat || 22 ||



dāridyrādavivekācc nīcānāmapi durlabhā |

jāyeyamadhame kule tasmadasmi vivekavān ||23||



sa eva śāriputro'yaṃ jñātastatpraṇidhānataḥ |

pravrajito bhagavatā kāśyapenānyajanmani ||24||



tenāyaṃ niyamapraṇayavinayī samyakprasādodayā-

dādiṣṭaḥ kuśalāya satyanidhinā prajñāvatāmagraṇīḥ |

kāle śākyamunerbhaviṣyati mataḥ śiṣyatvayogādvaraṃ

maudgalyāyana eṣa cātra kathitaḥ saṃvinmayānāṃ vadaḥ ||25||



anyajanmani daridraḥ kārmikaḥ kenacidapi dayayā maharṣiṇā |

dattapātracīvaro'bhavaddarśitarddhirāsīdatulaprabhāvavān ||26||



iti kṣemendraviracitāṃ bodhisattvāvadānakalpalatāyāṃ

śāriputraprajajyāvadānam nāmāṣṭādaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project