Digital Sanskrit Buddhist Canon

17 ādarśamukhāvadānam

Technical Details
17 ādarśamukhāvadānam |



cittaprasādavimalapraṇayojjvalasya

svalpasya dānakusumasya phalāṃśakena |

hemādrirohaṇanagendrasudhābdhidāna-

saṃpatphalaṃ na hi tulākalanāmupaiti || 1 ||



purā manojñe sarvajñaḥ śrāvastyāṃ jetakānane |

anāthapiṇḍadārāme vijahāra mahāśayaḥ ||2 ||



āryo mahākāśyapākhyastacchiṣyaḥ karuṇānidhiḥ |

nagaropavanasyāntaṃ janacārikayā yayau || 3 ||



tatra sudrugatiryoṣinnagarāśravalambikā |

apaśyat kuṣṭharogārtā kāśyapaṃ taṃ yadṛcchayā || 4 ||



sā taṃ dṛṣṭvā prasādinyā śraddhayā samacintayat |

pātre'sya piṇḍapātārhā kiṃ na jātāsmi puṇyataḥ ||5 ||



vijñāya tasyā āścaryaśraddhāyuktaṃ manoratham |

prasārya pātraṃ jagrāha piṇḍaṃ taṃ karuṇākulaḥ || 6 ||



tīvracittaprasādena bhaktasārasamaraṇe |

kuṣṭhinyā nipapātāsyāḥ pātre śīrṇakarāṅguliḥ ||7 ||



tataḥ sā pātakamiva tyaktvānityakalevaram |

devānāṃ tuṣitākhyānāṃ nilaye samajāyata || 8 ||



śakrastadadbhutaṃ jñātvā dānapuṇypditādaraḥ |

yatnātkāśyapasatpātraṃ sudhayā samapūrayat || 9 ||



sudhārpaṇe'pyasau bhikṣurnispṛhastṛṇalīlayā |

praśamāmṛtasaṃpūrṇaścakre pātramadhomukham || 10 ||



bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ |

santaḥ saṃpatsamādhmātavadane mīlitādarāḥ || 11 ||



śrutvā tāṃ tuṣite devanikāye niratām nṛpaḥ |

prasenajit bhagavataścakre bhojyādhivāsanām || 12 ||



rājñastasya gṛhe dṛṣṭvā lakṣmīmāścaryakāriṇaḥ |

āryānandena bhagavān pṛṣṭastatpuṇyamabhyadhāt || 13 ||



purā gṛhapateḥ sūnurdāridyrāddāsatāṃ gataḥ |

kṣetrakarmāṇi saṃsaktaḥ kṣutkṣāmaḥ klāntimāyayau || 14 ||



svajananyā samānītāṃ niḥsnehalavaṇāṃ cirāt |

kulmāṣapiṇḍimāsādya bhoktuṃ sādaramāyayau || 15 ||



dhautahastaḥ kṣaṇe tasmin saṃprāptāya yadṛcchayā |

dadau pratyekabuddhāya tām prasannena cetasā || 16 ||



jātaḥ sa eva kālena bhūpālo'yaṃ prasenajit |

tasya dānakaṇasyaivaṃ vibhūtiḥ prathamaṃ phalam ||17 ||



śrutveti bhagavadvākyaṃ bhikṣūrvismayamāyayau |

rājāpi vipulāṃ pūjāṃ cakre bhagavataḥ puraḥ ||18 ||



rājārhairakhilairbhogaiḥ kṛtvā bhaktinivedanam |

sa koṭīstailakumbhānāṃ dīpamālāmakalpayat ||19 ||



dīpamekaṃ dadau tatra svalpakaṃ durgatāṅganā |

snehakṣayātprayāteṣu sarveṣu na jagāma yaḥ || 20 ||



vicintya praṇidhānena tayā vimalacetasā |

bhāvinīm śākyamunitāṃ sarvajño'syāh samabhyadhāt || 21 ||



ratnadīpāvaliṃ datvā rājā bhagavataḥ purah |

upaviśya praṇamyāgre praṇayāttaṃ vajijñapat || 22 ||



bhagavatpraṇidhānena tattatpuṇyānubhāvataḥ |

na kasyānuttarā samyaksaṃbodhirbhavadarpitā || 23 ||



bhavatprasādapraṇayāt prāptumicchāmi tāmaham |

nirvikalpaphalāvāptyai sevyante kalpapādapāḥ || 24 ||



iti rājavacaḥ śrutvā bhagavān samabhāṣata |

durlabhānuttarā samyaksaṃbodhiḥ pṛthivīpate || 25 ||



sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī |

samudrebhyo'pi gambhīrā sā sukhena na labhyate || 26 ||



na dānairbahubhirlabdhaṃ mayaivānyeṣu janmasu |

cittaprasādaviśadaṃ jñānaṃ tatkāraṇaṃ jaguḥ || 27 ||



caturdvīpādhipatyena mayā māndhātujanmani |

ciraṃ dānaphalaṃ bhuktaṃ bodhirnādhigatā tu sā || 28 ||



dānena cakravartīśrīḥ sā sudarśanajanmani |

bhuktā mayāmahīyasī bodhirnādhigatā tu sā || 29



purā datvā gajānaṣṭau velāmadvijajanmāni |

mayā prāptaṃ mahatpuṇyaṃ bodhirnādhigatā tu sā || 30 ||



kurūpaḥ kuśalātmāhaṃ rājaputraḥ purābhavam |

yaḥ piśāco'yamityuktvā nijalatnyā vivarjitaḥ || 31 ||



śriyai śrīskandho bhūtyāge prītiryasya sadā sthitā |

sa duḥkhī rūpavaikalyāt kka vā sarvaguṇodayaḥ || 32 ||



taṃ rūpavirahe dehatyāgārūḍhaṃ śacīpatiḥ |

divyacūḍāmaṇiṃ datvā cakre pañcaśaropamam || 33 ||



ṣaṣṭiḥ purasahasrāṇi tasya yajñeṣu yajvanaḥ |

hemayūpābhirūpāṇi prāpurmerubalaśriyam || 34 ||



tasmin mayātidānādrikṛte kuśalajanmani |

tāni puṇyānyavāptāni bodhirnādhigatā tu sā || 35 ||



mayā satyaprabhāveṇa triśaṅkunṛpajanmani |

kṛtā vṛṣṭiḥ sudurbhikṣā bodhirnādhigatā tu sā || 36 ||



mithilāyāṃ mahādevanṛpajanmani yajvanā |

mayāptā puṇyasaṃpattirbodhirnādhigatā tu sā || 37 ||



mithilāyāṃ purā puṇyaṃ nimibhūpālajanmani |

prāptaṃ dānatapoyaġyairbodhirnādhigatā tu sā || 38 ||



purā nandasya nṛpateścatvāraḥ piśunāḥ sutāḥ |

babhūvurādarśamukhaḥ pañcamaśca guṇādhikaḥ || 39 ||



kālenāpannaparyantaḥ sa bhūpatiracintayat |

ete madante catvāro rājyaṃ nārhanti karkaśāḥ || 40 ||



putre mamādarśamukhe rājyaśrī pratibimbitā |

suvṛtte labhate śobhāṃ prajñāvaimalyaśālini || 41 ||



dhyātvetyamātyān so'vādīt sa bhavadbhirnareśvaraḥ |

kṛto'ntaḥpuravargeṇa yo'bhyutthānena pūjyate || 42 ||



maulirna kampate yasya sameva maṇipādukaiḥ |

dvāradrumādrivāpīṣu nidhiṣaṭkaṃ sa paśyati || 43 ||



ityuktvā tridivaṃ yāte nṛpatau mantriṇaḥ kramāt |

taduktrairlakṣaṇaiścakrurādarśamukhamīśvaram || 44 ||



dharmanirṇayakāryeṣu yaṃ vādiprativādinah |

vilokyaiva svayaṃ tasthurnyāyairjayaparājaye || 45 ||



purā nirabhiasṃghena prātavaiśasakilbiṣam |

brāhmaṇaṃ daṇḍinaṃ nāma dayāluḥ prayayau puraḥ || 46 ||



guyugārthe gṛhasthena mṛtena vaḍavāhateḥ |

kuṭhārapātataḥ patnyā takṣavāsī vivāditaḥ || 47 ||



śauṇḍikenātmajavadhāddīkṣitaṃ tulyanigraham |

tadvipakṣabhayenoktvā tatsaṃtyaktaṃ vyamokṣayat || 48 ||



amānuṣāṇāṃ sattvānāmadhyāśayaviśeṣataḥ |

cakāra cittaśodhanaṃ tattatsaṃdehanirṇayam || 49 ||



avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarsake |

vihitaṃ sarvasattvānāmaśanaprāṇavartanam || 50 ||



ityamūnmama puṇyāptirādarśamukhajnmani |

na tu sā samyaksaṃbodhirvibodhitā mahodayā || 51 ||



bahujanmaśatābhyāsaprasāsena mahīyasā |

adya tu jñānavaimalyaṃ mayāptaṃ lutpasaṃvṛti || 52 ||



jñānaprajñādhigamyā kimapi paratarānuttarā satyāsṃvit

samyaksaṃbodhireṣā na ca khalu nṛpate labhyate dānapuṇyaiḥ |



mohaśyāmāvirāme gataghanagaganavyaktavaimalyabhājāṃ

nirvyājānandabhūmirbhavati bhavatamaśchedinī sā dinaśrīḥ || 53 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

ādarśamukhāvadānaṃ nāma saptadaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project