Digital Sanskrit Buddhist Canon

16 maitreyavyākaraṇāvadānam

Technical Details
16 maitreyavyākaraṇāvadānam |



asaṃgamo nāma viśuddhidhāmo

śreyāṃsi sūte kuśalābhikāmaḥ |

saṃsāravāmaḥ sukṛtābhirāmo

manomalairvairarajovirāmaḥ || 1 ||



purā gaṅgāṃ samuttīrya nāgānāṃ phaṇasetunā |

bhagavān sugataḥ pāraṃprāpya bhikṣūnabhāṣata || 2 ||



iha ratnamayaḥ pūrvaṃ yūpo'bhūdadbhutadyutiḥ |

darśayāṃi tamatraiva draṣṭuṃ vaḥ kautukaṃ yadi || 3 ||



ityuktvā bhagavān bhūmau pāṇinā divyalakṣmaṇā |

spṛṣṭvā nāgagaṇotkṣiptaṃ ratnayūpadarśayat ||4 ||



taṃ dṛṣṭvā bhikṣavaḥ sarve nirnimeṣekṣaṇāściram |

babhūvuścitralikhitām iva niścalavigrahāḥ ||5 ||



tatkathāmatha taiḥ pṛṣṭaḥ provāca bhagavān punaḥ |

atītānāgatajñānaṃ dantālokaiḥ kirannivaḥ || 6 ||



devaputraḥ purā kaścit kāle svargaparicyutaḥ |

mahāpraṇādanāmābhūnnṛpatiḥ śakraśāsanāt || 7 ||



dharmavṛttānusaraṇasmaraṇāya mahītale |

ucitaṃ lakṣaṇaṃ kiṃcit sa yayāce śatakratum || 8 ||



tataḥ surapatervākyādviśvakarmā tadālaye |

bhāsvaraṃ vidadhe ratnayūpaṃ puṇyamivonnatam || 9 ||



tatastaddarśanāsakte jane kautukaniścale |

kṛṣyādikarmaṇyucchinne rāġyaḥ koṣakṣayo'bhavat || 10 ||



tatastena kṣitibhujā kṣipto'yaṃ jāhnavījale |

tiṣṭhatyadyāpi pātāle ratnaiḥ sūryairivācitaḥ || 11 ||



bhaviṣyatyasya kālena paricchinnaḥ parikṣayaḥ |

na tajjagati nāmāste pariṇāme yadakṣayam || 12 ||



āgāmisamaye puṃsāṃ varṣāśītisahasrake |

śaṅkhaśubhrayaśāḥ śaṅkho nāma rājā bhaviṣyati || 13 ||



puṇyalabdhamimaṃ yūpaṃ npaḥ kalpadrumopamaḥ |

sa purohitaputrāya maitreyāya pradāsyati || 14 ||



maitreyo'pyanmumādāya kṛtvā sapadi khaṇḍaśaḥ |

arthicintāmaṇirlokamadaridraṃ kariṣyati || 15 ||



yūpaṃ datvātha maitreyaḥ samyaksaṃbuddhatām gataḥ |

anuttarajñānanidhirbhaviṣyati surārcitaḥ || 16 ||



śaṅko rājā sahasrāṇāmaśītyā parivāritaḥ |

sāntaḥpurāmātyagaṇo rājāpi pravrajiṣyati || 17 ||



prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ |

kṛtasyāvaśyabhogyatvātpariṇāme phaliṣyati || 18 ||



madhyadeśe purā rājā vāsavo vāsavopamaḥ |

dhanasaṃmatanāmā ca nṛpo'bhūduttarāpathe || 19 ||



tayorvibhavasaṃgharṣo bhūto vairāgnitaptayoḥ |

abhūd yuddhasamārambhasaṃbhārarabhasaṃ manah || 20 ||



nagaraṃ ca praviśyātha sametya dhanasaṃmataḥ |

cakre garajathānīkairgaṅgātīraṃ nīrantaram | 21 ||



tatra ratnaśīkhī nāṃa samyaksaṃbuddhatām gataḥ |

dṛṣṭastenārcyāmānāṅghrirbrahmaśakrādibhiḥ suraiḥ || 22 ||



so'cintayadaho rājā vāsavaḥ pṛthipuṇyavān |

viṣayānte vasatyeṣ ayo hi tridaśavanditaḥ || 23 ||



tatastasyānubhāvena tatra bhūpālayostayoḥ |

yayau vairarajaḥ śāntyā mithyāmohaparikṣayam || 24 ||



kṝtasaṃghiḥ pareṇātha vāsavaḥ pṛthivīpatiḥ |

bhagavantaṃ samabhyetya sarvabhogaurapūjayat || 25 ||



praṇidhānaṃ ca vidadhe pūjānte praṇamāmi tam |

ahaṃ kuśalamūlena syāmetena mahāniti || 26 ||



asminnavasare ghore śankhaśabde samudgate |

provāca taṃ ratnaśikhī praṇataṃ purataḥ sthitam || 27 ||



śankho nāma mahīpālaścakravartī bhaviṣyasi |

paryante bodhiyuktaśca kuśalaṃ samāvāpsyasi || 28 ||



evaṃ satpraṇidhānatah kṣitipatiḥ puṇyodayādvāsavaḥ

śaṅkho nāma nṛpa sa ratnaśikhinādiṣṭaḥ śriyaṃ prāpsyati |

maitreyaḥ praṇayātkariṣyati tathā bodhau viśuddhāṃ dhiyaṃ

kalyāṇābhiniveśapuṇyataraṇirāḍya hi satsaṃgamaḥ || 29 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

maitreyavyākaraṇāvadānaṃ nāma ṣoḍaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project