Digital Sanskrit Buddhist Canon

15 śilānikṣepāvadānam

Technical Details
15 śilānikṣepāvadānam |



balabhatuladhairyavīryaṃ sāścaryaṃ bhavati saprabhāvāṇām |

mahadāśrayayogādyasmai sarvaṃ mahimatvamāyāti || 1 ||



purā kuśīpurīṃ ramyāṃ mallānāṃ balaśālinām |

svecchāvihārī bhagāvān pratasthe sugataḥ svayam || 2 ||



te tadāgamanaṃ śrutvā kalyāṇaṃ kuśalaiṣiṇaḥ |

vartmasaṃśodhanaṃ cakrurupacārapadodyatāḥ || 3 ||



deśaṃ bhūṣayatāṃ teṣāṃ saṃsiktaṃ candanodakaiḥ |

tṛṇakaṇṭakapāṣāṇasarkarāreṇuvarjitam || 4 ||



madhye samāyayau bhūminimagnā mahatī śilā |

avasannā visannā ca vadhūrvindhyagireriva || 5 ||



tāmutpāṭayatāṃ teṣāṃ kuddālabhujarajjubhiḥ |

māso jagāma na tvasyāḥ sahasrāṃśe'pyabhūta kṣatiḥ || 6 ||



atha samsārasaṃtāpapraśamāmṛtadīdhitiḥ |

āyayau bhagavān sarvamānasollāsabāndhavaḥ || 7 ||



ghanāndhakāravirativyaktasatphaladarśanaḥ |

prasādasaṃvibhaktāśaḥ prakāśa iva śāradaḥ || 8 ||



sa tān dṛṣṭvā pariśrāntān viphalakleśapiḍāītān |

śrutvā ca tadvyavasitaṃ tānūce praṇatānanān || 9 ||



aho kleśaphalārambhaḥ prayāsavyavasāyinām |

saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ || 10 ||



prārambhe viṣamakleśaṃ kriyamāṇaṃ sasaṃśayam |

siddhamapyanupādeyaṃ na prājñāḥ karma kurvate ||11 ||



ityuktvā caraṇāṅguṣṭhaghaṭṭitām vāmapāṇinā |

vinyasya dakṣiṇe pāṇau bhagavān vipulāṃ śilām || 12 ||



visṛjya brahamlokāntamaparyantaparākramaḥ |

cacārāścaryacaryāyāṃ dūtamiva jagattraye || 13 ||



kṣiptāyāṃ sahasā tasyām tenātyadbhutakāriṇā |

udabhūdganodbhūta iva vyāptajanaḥ svanaḥ || 14 ||



anityaḥ sarvasaṃskāra ityabhrāntavidhāyinaḥ |

sarvadharmā nirātmānaḥ śāntanirvāṇameva tat || 15 ||



iti sphuṭodite śabde śilā bhagavataḥ kare |

girīndraśīrṣakākārā sthitā punaradṛśyata || 16 ||



kṣaṇena sā bhagavatā kṣiptā vadanamārutaiḥ |

kṛtā visāriṇī dikṣu paramāṇuparaṃparā || 17 ||



punarekīkṛtāmeva bhagavān paramāṇubhiḥ |

śilāmanyatra nidadhe vismayaṃ ca jagattraye || 18 ||



āścaryaniścaladṛśastato mallā balirjitam |

vīryaṃ bhagavato vīkṣya praṇatāstaṃ babhāṣire ||19 ||



aho mahāprabhāvo'yaṃ balavīryodayastava |

niścayādhigame yasya na pragalbhāḥ surā api || 20 ||



anugrahapravṛttena balena guruṇā tava |

adhogatinimagneyaṃ janateva dhṛtā śilā || 21 ||



vīryaprajñābalādīnām pramāṇāvadhiniścayam |

api jānāti te kaścidāścaryatarakāriṇaḥ || 22 ||



iti bruvāṇānāścaryaniścalānavalokya tān |

tasyāṃ śilāyāmāsīnaḥ provāca bhagavān jinaḥ || 23 ||



ekībhūtabalaṃ yaddhi bhūtānām bhuvanatraye |

sugatasya tadekasya loke naiva samaṃ balam || 24 ||



ambhāṃsi kumbhairambhodherjaganti paramāṇubhiḥ |

śakyānyalaṃ laṅghayituṃ prabhāvo na tu saugataḥ || 25 ||



saṃkhyāṃ sumeroryo vetti tulāmānena tattvataḥ |

sugatānām na jānāti so'pi sudguṇagauravam || 26 ||



kathayitveti bhagavān saṃprāpte suramaṇḍale |

saśakrapadmanilaye cakre kuśaladeśanam || 27 ||



mallāstadupadeśena tattadbodhisamāśrayāt |

saśrāvakākhyāṃ pratyekasamyaksaṃbuddhatāṃ yayuḥ || 28 ||



srotaḥprāptiphalaṃ kauścitsakṛdāgāmi cāparaiḥ |

anāgāmiphalaṃ cāṇyaiḥ prāptamarhatpadaṃ paraiḥ || 29 ||



ityāśyayānuśayadhātugatiṃ nirīkṣya

jñātvā tathāprakṛtimapratimopadeśam |

teṣāṃ cakāra bhagavāṃścaturāryasatya-

samyakprakāśaviśadaṃ kuśalodayāya ||30 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

śilānikṣepāvadānaṃpañcadaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project