Digital Sanskrit Buddhist Canon

14 devāvatāravadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १४.देवावतारवदानम्
14 devāvatāravadānam |



jayati mahatāṃ prabhāvaḥ paścādagre ca vartamāno yaḥ |

janakuśalakarmasaraṇiḥ prakāśaratnadīpo vaḥ ||1 ||



purā surapure pāṇḍukambalākhye śilātale |

samīpe pārijātasya kovidārasya suprabhe || 2 ||



kṛtvā tridaśasaṃghānāṃ bhagavān dharmadeśanām |

anugrahāya martyānāṃ jambūdvīpamavātarat ||3 ||



amarairanuyātasya tasyāvatarato bhuvam |

vimānakānanākīrṇaṃ babhūva bhuvanāṅgaṇam || 4 ||



tasya dantāṃśusaṃtānairupadeśamivācitam |

jagrāha candraruciram cāmaraṃ caturānanaḥ || 5 ||



chatraṃ śataśalākāṅkamanaṅkaṃ raṅkupāṇḍuram |

prasādamiva sākāramādade'sya puraṃdaraḥ || 6 ||



saṃkāśyanagaropānte kānanodumbarāntike |

avatīrṇaṃ sukṛtinaḥ sānandāstaṃ vavandire || 7 ||



tasminnutpalavarṇākhyā bhikṣukī janasaṃgame |

alabdhāvasarā draṣṭuṃ nṛparūpamupādade || 8 ||



pradīptaratnamukuṭaṃ gaṇḍatāṇḍavikuṇḍalam |

dṛṣṭvaivāsya navaṃ rūpaṃ jahāsoṣṇīṣapallavaḥ || 9 ||



sā cintayantī ko vāyaṃ janairnirvivaraḥ puraḥ |

antaraṃ nṛparūpaṃ me dṛṣṭvā dāsyati sādaraḥ || 10 ||



atp'nyathā tu bhagavatpraṇatirmama durlabhā |

na guṇaṃ gauravasthānamaiśvaryapraṇayī janaḥ || 11 ||



aho tṛṇatṛlālolairniḥsāravirasairdhanaiḥ |

hriyate vāsanābhyāsānnirvicāratayā janaḥ || 12 ||



dattāntarā sā sahasā janena nṛpagauravāt |

lolahāraṃ bhagavataḥ praṇāmamakārot puraḥ || 13 ||



asminnavasare bhikṣurudayī nāma saṃsadi |

tāṃ vilokya tathārūpāmavadat sasmitānanaḥ ||14 ||



iyamutpalavarṇākhyā bhikṣukī nṛparūpiṇī |

ṛddhyā bhagavataḥ pādau vandate janavanditā ||15 ||



utpalāmodavarṇābhuāṃ vijñāteyaṃ mayā purā |

ityuktvā virate tasmin bhagavānapyabhāṣata || 16 ||



ayuktameva bhikṣukyā darpadṛddhiprakāśanam |

karoti praśamaglānimabhimānena ca jvaraḥ || 17 ||



ityuktvā bhagavān kṛtvā tāṃ tāṃ śubhropadeśanām |

visṛjya devān prayayau svapadaṃ saha bhikṣubhiḥ || 18 ||



tatropaviṣṭaḥ pṛṣṭastaiḥ praṇatairbhikṣukīkathām |

prāgjanmakarmasaṃbaddhāṃ sarvajñastānabhāṣata ||19 ||



vārāṇasyāmabhūtpūrvaṃsārthavāho mahādhanaḥ |

patnī dhanavatī nāma tasya prāṇasamābhavat || 20 ||



pāṇipallavinī tanvīyaovanodyānamañjarī |

phalapuṣpavatī kāle sā tasmādgarbhamādadhe || 21 ||



atrāntare jalanidhidvīpānugamanodyatam |

pratyāsannaviyogārtā sā vallabhamabhāṣata ||22 ||



kiyatī dhanasaṃpattirvṛddhimadyāpi nīyate |

yatkṛte ghpragambhīrastīryate makarākaraḥ || 23 ||



bahvapāyaṃ dhanādānaṃ nirapāyā guṇārjanam |

svadeśāt paradeśaṃ hi gacchanti draviṇārthinah || 24 ||



kecidduḥkhānnivartante dūraṃ gatvāpi niṣphalāḥ |

niścalā dhaninaścānye karmaṇāmeṣa niścayaḥ || 25 ||



iti priyāvacaḥ śrutvā sārthavāhastato'bhyadhāt |

mugdhe saṃbhāvanāpātro bhavatyevaṃ dhanodyataḥ ||26 ||



dhanārjanavihīnānāṃ puṅguvanmūlabhakṣaṇāt |

adya śvo vā sukhasthānāṃ bhogaiḥ saha parikṣayaḥ || 27 ||



svagṛhe'pi daridrāṇāṃ janah krakacaniṣṭhuraḥ |

dhanināṃ paraloko'pi premasnigdhajanaṃ bhuvaḥ || 28 ||



kṣīṇamapyudyataṃ vṛddhyai na veṇuṃ bandhate janaḥ |

na tu sa pūrṇatāṃ yāti pratyāsannaparikṣayaḥ || 29 ||



mūrkho'pi viduṣāṃ vandyaḥ strīṇāṃ vṛddho'pi vallabhaḥ |

klibo'pi sevyaḥ śūrāṇāmāsannābhyudayo janaḥ || 30 ||



kenānyakaraṇaṃ bhuktvā pītvā kāvyāmṛtāni vā |

kṣaṇaṃ vicakṣaṇenāpi kṣuptipāse vivarjite || 31 ||



yasyārthaḥ sa guṇonnataiḥ kṛtanutiḥ kaṃ vā na dhatte guṇaṃ

dāridyrodayadoṣadūṣitarucāṃ nirmālyatulyā guṇāḥ |

vittenaiva guṇā guṇī na tu dhanī dhanyo dhanī no guṇī

kāyādduṣkṛtasaṃnipātaśamanādāyurguṇānāṃ dhanam || 32 ||



iti prāṇādhikārthasya patyurākarṇya sā vacaḥ |

sāñjanāśrukaṇotkīrṇā latevābhṛtaṣaṭpadā ||33||



atha pravahaṇaṃ bheje sārthanāthastayā saha |

tīvratṛṣṇāgṛhītānāṃ hastapātraṃ mahodadhiḥ || 34 ||



tasya jāyāsakhasyāsau karmavātānuvartinaḥ |

abhajyata pravahaṇaṃ samanorathajīvitam || 35 ||



tataḥ phalakamāsādya bhāgaśeṣācca karmaṇaḥ |

kaśerudvīpamāsādya tatpatirvipadaṃ gataḥ || 36 ||



anāthām tatra śocantīṃ vihaṅgaḥ puruṣākṛtiḥ |

tāmāpa pādadīrṇāśāṃ suvarṇakulasaṃbhavaḥ || 37 ||



sa kāntāṃ sumukho nāma tāmuvāca rucākṛtaḥ |

samāśvasihi lolākṣi nirbhayo'yaṃ tavāśrayaḥ || 38 ||



divyeyaṃ subhagā bhūmirvayaṃ tvatpraṇayaiṣaṇaḥ |

puṇyāyātāsi kalyāṇi ghoro'yaṃ makarākaraḥ || 39 ||



ityuktvā tena śanakairnītā ratnālayaṃ gṛham |

saṃpūrṇagarbhā tanayaṃ cārurūpamasūta sā || 40 ||



vardhamāne śiśau tasmin sā śanaiḥ priyavādinā |

mugdhā tena vidagdhena saṃbhogābhimukhīkṛtā || 41 ||



saralatvānmṛdutvācca samīpapraṇayī janaḥ |

svayamāliṅgyate strībhirlatābhiriva pādapaḥ || 42 ||



divyodyāneṣu sā tena ramamāṇāṃ ghanastanī |

kumāraṃ rucirākāraṃ suṣuve sadṛśaṃ pituḥ || 43 ||



tasmin padmamukhābhikhye yauvanālaṃkṛtākṛtau |

sumukhaḥ pakṣiṇāṃ rājā kāle lokāntaraṃ yayau || 44 ||



tataḥ padmamukhaḥ śrīmānāsasāda padaṃ pituḥ |

guṇināmavivādena svādhīnāḥ kulasaṃpadaḥ || 45 ||



prāptaiśvaryaṃ tamavadadvijane jananī sutam |

tatprabhāvasya saṃbhāvya sarvatra prabhaviṣṇutām || 46 ||



putra prāptā tvayā lakṣmīriyaṃ nijakulocitā |

ayaṃ tu sārthavāhānme jātaḥ putro niraṃśakaḥ || 47 ||



vārāṇasyāmayaṃ rājā śaśaktyā kriyatāṃ tvayā |

prītīsaṃvādasāsvādaḥ svadeśe seva saṃpadaḥ || 48 ||



iti māturgirā pakṣī pakṣapātena bhūyasā |

skandhe bhrātaramāropya vyomnā vārāṇasīṃ yayau || 49 ||



tatra siṃhāsanāsīnaṃ brahmadattaṃ mahīpatim |

saṃjaghānaikadainaṃ sa vajragranakharaiḥ kharaiḥ ||50 ||



abhiṣicyāgrajaṃ pūrṇaṃ tasminneva nṛpāsane |

amātyān so'vadadbhītān samagrānagravikramaḥ ||51||



yasya rājño'bhiṣiktasya mayā yaḥ pracalīkaraḥ (?) |

so'pyatītaḥ prabho bhaktyā tamevānugamiṣyati ||52||



ityuktvā pravarāmātyān svairaṃ vihagapuṇgavaḥ |

yayau bhrātaramāmantrya punardeśanasaṃvidā ||53 ||



sa eva brahmadatto'yamiti mantrita mantriṇām (?) |

sa nṛpaḥ khyātimāyātaḥ svajaneṣu pareṣu ca ||54||



atrāntare samānītā sagarbhā hastinī vanāt |

na mumocārdhaniryātagarbhaṃ ruddhamivāntare ||55||



sādhvīkarāgrasaṃsparśādiyaṃ garbhaṃ vimuñcati |

iti mauhūrtikādiṣṭaṃ rājñe mantrī nyavedayat || 56||



śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm |

antaḥ purāṅganāścakrustatra satyopayāvanam ||57 ||



tāsāṃ satyagirā garbhaṃ nātyajat kariṇī yadā |

tadā vilakṣyaḥ sarvo'bhūt bhūpasyāntaḥpure janaḥ || 58 ||



atha gopāṅganābhyetya śīlasatyopayācanam |

kṛtvā nijajāyānāṃ jñātvā śīladaridratām |

mene gopāṃ manaḥsveva tāṃ jagatrtritaye satīm ||60 ||



sa satījātilobhena sośumbāṃ nāma tatsutām |

pariṇīyānināyāgre devīśabdasya pātratām || 61||



tasyāḥ saṃcintya lāvaṇyaṃ capalatvaṃ ca yoṣitām |

sa sarvagāmīnīṃ nidrāmapi tatyāja śaṅkitaḥ ||62||



asminnavasare druṣṭuṃ bhrātaraṃ vihagādhiyaḥ |

yayau padmamukhastatra snehādatiśayotsukhaḥ ||63||



bhūpālo'pi tamāliṅgya prītyā vihitasatkṛtiḥ |

vijane svakathāmasmai nivedya punarabravīt||64 ||



śīlasatyatulārohāt dṛṣṭadoṣeṇa yoṣitām |

mamāntaḥpuravaimukhyāt vivāho'bhinavaḥ kṛtaḥ || 65 ||



rūpayauvanagāminmyām tasyāmapi na me dhṛtiḥ |

ekatra dṛṣṭadoṣāṇāṃ sarvatrāśaṅkate manaḥ || 66 ||



tasmāttava pure bhrātarvimānuṣye nidhīyatām |

śīlaśankāṃ parityajya bhavāmi vigatajvaraḥ || 67 ||



tasmāt pratiniśaṃ pakṣī śāsanāt tava madgṛham |

prāpayiṣyati tāṃ svairamityayaṃ me manorathaḥ || 68 ||



iti bhrāturvacaḥ śrutvā tamuvāca vihaṅgamaḥ |

īrṣyāśaṅkākalaṅkena rājan mithyaiva mā kṛthāḥ || 69 ||



na nāma ramate ramye nāsvādaṃ vetti bhojane |

na paśyati na nidrāti vidvān dhanī namraḥ prabhuḥ kṣamī |

arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā ||71 ||



saralatve'pi kuṭilāḥ sthāyinyo'pyaticañcalāḥ |

kulīnā apui pārśvasthamāliṅgantyabalā latāḥ ||72||



dṛṣṭirlolādharo rāgī bhrūrvākrā kaṭhinau stanau |

dṛśyate naiva nirdoṣaḥ strīṇāmavayaveṣvapi ||73||



bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ |

mūlānveṣī sarojinyāḥ paṅkenaivāvalipyata ||74 ||



naikasmin vismayabhuvāṃ sasmitānāṃ niyantrite |

śuciśīlavirāmāṇāṃ rāmāṇāṃ ramaṇe matiḥ || 75 ||



tathāpi matpurodyāne nirjane sā nidhīyatām || 76 ||



ityuktaḥ pakṣiṇā bhrātā nṛpatirvisasarja tām |

kāntāṃ kaśerukadvīpe taṃ ca satkṛtya sādaraḥ || 77 ||



sāpi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau |

divyagandhamayīṃ mālāmādāya dvīpasaṃbhavām || 78 ||



pārijātānvayatarostāni puṣpāṇyavāpa sā |

khyātāni timirāṇīva bhramadbhṛṅgāndhakārataḥ ||79 ||



atha vārāṇasīvāsī kadācinmānavābhudhaḥ |

prayayau samidhāhārī dvijanmā kānanaṃ yuvā || 80 ||



tatra kinnarakāminyā sa dṛṣṭaḥ spaṣṭamanmathaḥ |

yasya saṃdarśanenaiva sābhavadvismṛtasmṛtiḥ ||81 ||



asau navābhilāṣeṇa janakeneva sārpitā |

kāntā kāntimayī nāma vijahāra guhāgṛhe ||82||



tatrābharaṇaratnāśuḥ pratītatimirotkare |

ramamāṇā ciraṃ tena kāle putramavāpa sā || 83 ||



balavān marududbhavaḥ sa bālye'pi yadā śiśuḥ |

tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat ||84||



sāpi nivāghnasaṃbhogā sukhātṛptā guhāntare |

priyaṃ dhṝtvā sadā yāti pidhāya śilayā gṛham ||85||



kadācidatha vṛttāntaṃ nijapitrā niveditam |

ākarṇya śīghragaścintāvismayākulito'vadat || 86 ||



śilānibaddhadvāre'sminnandhasyaiva gṝhāntare |

aho sneho'pyayaṃ tāta tava bandhanatāṃ gataḥ ||87 ||



ehi vārāṇasīmeva gacchāvaste nijāspadam |

vioulāmapyayatnena śilāmutsārayāmyaham ||88||



svadeśavirahakleśaṃ dyḥśaṃ sahase katham |

tyaktuṃ na śakyate kauściddeśo deha iva svakaḥ ||89||



bhāraṃ draviṇasaṃbhāraṃ vetti granthiguṇāguṇaḥ |

bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ || 90 ||



ityuktvā sa guhāgohādutpāṭya vipulāṃ śilām |

kṛtābhyupagamenāśu janakena yayau saha || 91 ||



prayātayostatastūrṇaṃ samabhyetyātha kinnarī |

śūnyaṃ dṛṣṭvā guhāgehaṃ nirvedādityavintayat || 92 ||



aho me vismṛtasnehaḥ sa gataḥ kkāpi durjanaḥ |

dvijihvānāṃ bhujaṃgānāṃ kauṭilyaṃ vā kimadbhutam ||93||



na ramante palāyante paryante sukharāgiṇaḥ |

cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ || 94 ||



iti saṃcintya sā patyurnikārātprītimatyajat |

puṣpopamāni premāṇi na sahante kadarthanām || 95 ||



vidyāguṇena kenāsau putro me bhuvi jāīvati |

iti dhyātvā sakhīhaste tasmai vīṇāṃ dideśa sā || 96 ||



saṃbhogasukhapaṇyaiva prītiḥ patiṣu yoṣitām |

aparyuṣitavātsalyā putraprītistu niścalā || 97 ||



javena vrajatostūrṇaṃ tayordaurjanyalajjayā |

śīgragāya dadau vīṇāṃ tatsakhī vegagāminī || 98 ||



ādyā tantririyaṃ nāsyāḥ spraṣṭavyā vighnakāriṇī |

ityābhāṣya tayā dattāṃ vīṇāṃ prāpya jagāma saḥ || 99 ||



tataḥ svadeśe janakaṃ svagṛhe viniveśya saḥ |

vīṇāpravīṇaḥ sarvatra lābhapūjāmavāptavān || 100 ||



tataḥ kadāvidvāṇijā ambudhidvīpagāminā |

āropitaḥ pravahaṇaṃ divyavīṇānurāgiṇā || 101 ||



vīṇāmūrcchanayā tasya śrotrapīyūṣadhārayā |

kṣaṇe kṣaṇe samudro'pi nistaraṅga ivābhavat || 102 ||



athādyatantrisaṃsparśādutpannopaplavoplute |

bhagne pravahaṇe sarvavaṇijāmabhavat kṣayaḥ || 103 ||



tato balāhakāvāptyā pavanapretitaḥ kṣaṇāt |

kaśerudvīpamāsede karmaśeṣeṇa śīghragaḥ || 104||



tatrābdhikūlasaṃlīnaṃ divyodyānaṃ praviśya saḥ |

śyāmāṃ dadarśa sośumbāṃ mūrdhanyastabakastanām |105 ||



grandhantīṃ timirākhyānāṃ puṣpāṇāmujjvalasrajam |

nibandhanaṃ tanuguṇaiḥ kurvāṇāmapyacetasām || 106 ||



sāpi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau |

dhīraṃ śaiśavatāruṇyasaṃdhimadhyasthatāṃ gatam || 107 ||



māramārutasaṃcālasakampakarapallavā |

sā śīrṇaśīlakusumā lateva praṇanāma tam || 108 ||



cirārūḍheva sahasā prītiḥ prauḍhā tayorabhūt |

prāgjanmasnehasaṃlīnaṃ na muñcati mano manaḥ || 109 ||



ramamāṇāṃ divā tena niśāyāṃ ca mahībhujā |

mene vāmācaritatāṃ tām priyo gūḍhakāmukaḥ || 110 ||



tena vārāṇasīṃ gantuṃ jñātvā vṛttaṃ samarthitā |

tannināya khagārūḍhā tadgirā mīlitekṣaṇam || 111||



vārito'pi tadā vyomni nayanonmīlane tayā |

so'bahvatsahasaivāndhaścāpalādvivṛtekṣaṇaḥ || 112||



sā tamantaḥpurodyāne nidhāya bhayakātarā |

viveśa śokasaṃtaptā śayyāveśma mahīpateḥ ||113 ||



dūyamānena manasā rajanīmativāhya tām |

prātarna gantuṃ na sthātuṃ cintākrāntā śaśāka sā || 114 ||



atrāntare samudbhūtaścyutasaurabhanirbharaḥ |

madhumāso vilāsānāṃ yauvanaṃ puṣpadhanvanaḥ || 115 ||



kokilālikulaiḥ kālaḥ kālaḥ kālo viyoginām |

śīrṇaśokanavāśokaduḥsahaḥ pratidṛṣyate || 116 ||



rājāpyaviratautsukyādudyānaṃ gantumudyataḥ |

dinamekaṃ na tatyāja sośumbāṃ kāmamohitaḥ || 117 ||



sa tayāsaha rāgasya madasya madanasya ca |

saṃsāramiva viśrāntipadapuṣpavanaṃ yayau || 118 ||



tatra bālānilālolalatāvailakṣyakāriṇīm |

paśyan pramodamāsede yaditāmeva bhūpatiḥ || 119 ||



anyarāgaviṣākrāntā sāpyabhūnmalinasmṛtiḥ |

sukhamapyasukhaṃ vetti cintāśalyākulaṃ manaḥ || 120 ||



antargatabhujaṃgābhiḥ strībhiratyantarāgiṇaḥ |

kaṇṭhe kṛtābhirnṛtyanti mālābhiriva mohitāḥ || 121 ||



tatraikāntalatākuñjanikuñjanihitasthitiḥ |

andhaḥ saurabhamāghrāya sośumbātimirasrajaḥ || 122 ||



sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ |

agāyanmadanakṣībā gaṇayanti bahyaṃ kutaḥ || 123 ||



tanupavanavilāsaiḥ kīryamāṇaḥ priyāyāḥ

samadabadanapadmāmodasaṃbhārasāraḥ |

timirakusumagandhaḥ so'yamāyāti dūrāt

bhramarasaraṇivīṇāvibhramārāvaramyaḥ || 124 ||



śrutvā hṛdayasaṃvādagītaṃ tattasya bhūpatiḥ |

udyānavicayaṃ kṛtvā taṃ dadarśa latāntare ||125 ||



gāḍharocamadakṣībaṃ sa taṃ papraccha śaṅkitaḥ |

api jānasi sośumbāṃ tasya vā lakṣaṇaṃ tanoḥ || 126 ||



so'bravīt kiṃ na jānāmi sośumbāṃ bimbapāṭalām |

upaviṣṭo'dhare yasyā rāgarājye manobhavaḥ || 127 ||



nyastaṃ smareṇeva tadūrūmūle

lekhāmayaṃ svastikamasti kāntam |

āvartaśobhā stanamaṇḍale vā

lāvaṇyakallolanibhāsti tasyāḥ || 128 ||



etadākarṇya nṛpatiḥ sadyaḥ saṃtāpaśoṣitam |

mumoca rāgakusumaṃ nirmālyaminva cetasaḥ || 129 ||



so'bravīnnāsti nārīṇāṃ śīlarakṣā śatairati |

khapuṣpamāleva satī sarvathā naiva jāyate || 130 ||



ityuktvāndhena tāṃ rājā saha śmaśānakānanam |

gardabhāropitāṃ tūrṇaṃ tatyāja nagarādbahiḥ || 131 ||



sā tena saha nirlajjā vrajantī dinasaṃkṣaye |

aṭavyāṃ caurapatinā prāptaiva saha saṃpadā || 132 ||



janairabhidrute tasmin sahasā cauramaṇḍale |

niraparāśa evāndhaścaurabhrāntyā nipātitaḥ || 133 ||



cauro'pi niśāṃ bhuktvā sośumbāṃ kṣasṇasaṃgataḥ |

gṛhītvābharaṇānyasyā jagāmottīrya nimnagām || 134 ||



kāraṇḍavāyāh saritastasyāstīre nirambarā |

śuśova sāñjanairaśrujālaiḥ sā malinastanī || 135 ||



tasmin kṣaṇe mukhāsaktaṃ māṃsamutsṛjya jambuke |

yāte jalotplutaṃ matsyaṃ tajjahāraṃ vihaṅgamaḥ || 136 ||



matsye nimagne sahasā khagena piśite hṛte |

sa babhūvobhayabhraṃśāccintāniścalalocanaḥ || 137 ||



tasyāstaṃ vīkṣyaṃ duḥkhe'pi mukhe smitamadṝśyata |

hāsaḥ parasya skhalite duḥsthasyāpyupajāyate || 138 ||



sa tāṃ vailakṣyakupitaḥ provācānucitasmitām |

aho hasasi māṃ loke hāsyāyatanatām gatām || 139 ||



nṛpaṃ tyaktvāgatā hyandhamtyaktavāndhaṃ cauramāśritā |

tavāhamubhayabhraṣṭaḥ tribhraṣṭāyāḥ smitāspadam || 140 ||



āstām vaḥ parihāso'yaṃ taṃ yuktyāhaṃ karomi te |

khalāste viṣamasthānām ye biḍambanapaṇḍitāḥ || 141 ||



ityuktvā nagarīṃ gatvā sa nṛpāya nyavedayat |

sośumbā te nadītīre tapoyukteti manmatiḥ || 142 ||



atha nināya tām rājā vitīryābharaṇāmbaram |

doṣamācchādayatyeva rāgadveṣaḥ śarīriṇām || 143 ||



saivādyotpalavarṇeyamudāyī śīghrago'pyasau |

prāgjanmāntarapuṇyena bhikṣuvratamupāgatau || 144 ||



abhavadatirasārdraṃ mānāsaṃ rāgayoge

yadu madanavidheyaṃ rāgayuktaṃ yadasyāḥ |

virataśamavirārā tena tasmin muhūtre

kṛtanarapatirūpānandinaṃ mām vavande || 145 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

devāvatārāvadānaṃ nāma caturdaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project