Digital Sanskrit Buddhist Canon

13 pratihāryāvadānam

Technical Details
13 pratihāryāvadānam ||



yaḥ saṃkalpapathā sadaiva carati prpjjṛmbhamāṇādbhutaṃ

svapnairyasya na saṃgatiḥ paricayo yasminnapūrvakramaḥ |

vāṇī maunavatī ca yatra hi nṛṇāṃ yaḥ śrotranetrātithi-

staṃ nirvyājajanaprabhāvavibhavaṃ manaurameyaṃ numaḥ || 1 ||



pure rājagṛhābhikhye bimbirāseṇa bhūbhujā |

pūjyamānaṃ jina dṛṣṭvā sthitaṃ veṇuvanāśrame ||2 ||



mātsaryaviṣasaṃtaptā mūrkhāḥ sarvaġyamāninaḥ |

na sehire tadutkarṣaṃ prakāśamiva kauśikāḥ || 3 ||



malinaiḥ svavināśāya parabhāgoditaiḥ sadā |

kriyate vāsaraspardhā śārvaraistimirotkaraiḥ || 4 ||



maskarī saṃjayī vairairajitaḥ kakudastathā |

pūraṇajñātiputrādyā mūrkhāḥ kṣapaṇakāḥ pare || 5 ||



ūcurnṛpatimabhyetya māramāyāvimohitāḥ |

saṃgharṣadveṣadoṣeṇa dhūmenevāndhakāritāḥ ||6 ||



eṣa sarvajñatāmānī vane yaḥ śramaṇaḥ sthitaḥ |

ṛddhiprabhāvo bhavatā tasyāsmākaṃ ca dṛśyatām ||7 ||



ṛddhiprabhāvādyatkiṃcit janavyāvarjanorjitam |

drśyate mahadāścaryaṃ prātihāryaṃ taducyate || 8 ||



śaktiḥ saṃsadi yasyāsti pratihāryasya darśane |

asmākaṃ tasya vā rājan pūjāḥ santu jagatrtraye || 9 ||



iti teṣām vacaḥ śrutvā taddarpavimukho nṛpaḥ |

uvāca vāñchā keyaṃ vaḥ paṅgūnāṃ girilaṅghane ||10 ||



asamañjasamevaitat kā spardhāgneḥ pataṅgakaiḥ |

naitadvācyaṃ punarvādī mayā niṣkāsyate purāt ||11 ||



iti rājñā guṇajñena pratyākhyātodyamāḥ khalāḥ |

prayayuste nirālambe lambamānā ivāmbare || 12 ||



bimbisāro narapatirmūrkhatāpakṣapātavān |

anyaṃ vrajāmo bhūpālamiti te samacintayan || 13 ||



atrāṇtare bhagavati śrāvastīmabhitaḥ purīm |

prāpte tejavanārāmaṃ digantāneva te yayuḥ || 14 ||



te prasenajitaṃ tatra prāpya kosalabhūpatim |

prātihāryakṛtaspardhāṃ tāmevāsmai nyavedayan || 15 ||



guṇāntarajño nṛpatisteṣām darpakṣayecchayā |

ṛddhisaṃdarśanotsāhādyayau bhagavato'ntikam || 16 ||



sa samabhyetya vinayāt praṇipatya tamabravīt |

bhagavan darpabalanaṃ tīrthyānāṃ kartumarhasi || 17 ||



ṛddhispardhānubandhena tvatprabhāvadidṛkṣayā |

svaguṇaślāghayāsmākaṃ taiḥ karṇau badhirīkṛtau || 18 ||



prakāśaya nijaṃ tejaḥ sajjanāvarjanam vibho |

trthyābhidhānāmakhilaṃ prayātu pralayaṃ tamaḥ || 19 ||



iti rājavacaḥ śrutvā nirvikāro mahāśayaḥ |

bhagavān viratāmarṣaḥ saharṣastamabhāṣataḥ || 20 ||



rājannānyopamardāya vivādāya madāya vā |

vivekābharaṇārho'yaṃ kriyate guṇasaṃgrahaḥ || 21 ||



mātsaryamalinaiḥ kiṃ tairvicāraviguṇairguṇaiḥ |

ye haranti parotkarṣaṃ spardhābandhaprasāritāḥ || 22 ||



guṇācchādanamanyasya svaguṇena karoti yaḥ |

dharmastenāpraśastena svayameva nighātitaḥ ||23 ||



sadguṇānāṃ parikṣaiva paravailakṣyakāriṇī |

ucitā na hi śuddhānāṃ tulārohaviḍambanā || 24 ||



guṇavānapi nāyāti yaḥ pareṣu prasannatām |

sa dīpahastastatpātracchāyayā malinīkṛtaḥ || 25 ||



loka ta eva sarvajñā vidmaḥ kimadhikaṃ vayam |

parābhimānābhibhavaprāgalbhyaṃ svaparābhavaḥ ||26 ||



iti śrutvā bhagavataḥ praśamābhimataṃ vacaḥ |

bhṛśamabhyarthanāṃ rājā cakārāścaryadarśane || 27 ||



tataḥ dṛcchrādbhagavatā kṛtābhyupagamo nṛpaḥ |

rājadhānīṃ yayau hṛṣṭaḥ saptāhāvadhisaṃvidā || 28 ||



asminnavasare bhrātā bhūmibharturasodaraḥ |

cacārāntaḥpuropānte prāsādatalavartmanā || 29 ||



salīlaṃ vrajatastasya karmavātairiveritā |

kusumasrak papātāṃse rājapatnīkarāccyutā || 30 ||



tasya vijñātadoṣasya doṣaṃ saṃbhāvya sākṣibhiḥ |

piśunāḥ kiṃvadantīṃ tām cakrire rājagāminīm ||31 ||



chidramalpamapi prāpya kṣudrāḥ sarvāpakāriṇaḥ |

dvijihvāḥ praviśantyāśu prabhūnāṃ śūnyamāśayam || 32 ||



piśunapretiro rājā bhrāturīrṣyāviṣolbaṇaḥ |

chedamasyādideśāśu pāṇipādasya mūrcchitaḥ || 33 ||



nikṛttapāṇicaraṇaḥ kumāraḥ karmaviplavāt |

sa vadhyavasudhāśāyī viveśa viṣamāpadam || 34 ||



tīvravyathāparivṛtaṃ śocadbhirmātṛbandhubhiḥ |

dadṛśustaṃ kṣapaṇakāḥ kṣaṇaṃ nayanacālane || 35 ||



tān samabhyetya śokārtāste rājasutabāndhavāḥ |

jagadustatparitrāṇasaṃliptāḥ sarvaprāṇinah || 36 ||



doṣaṃ nigṛhīto'yaṃ kālanāmā nṛpātmajam |

sarvaġyavādino yūyaṃ prasādo'sya vidhīyatām || 37 ||



iti tai prasaradbāṣpairarthyamānāh pralāpibhiḥ |

te maunino niṣpratibhā vailakṣyādanyato yayuḥ || 38 ||



atha tena yathāyāto bhikṣuḥ sugataśāsanāt |

ānando vidadhe'ṅgāni tasya satyopayācanāt || 39 ||



rājaputrastu saṃjātapāṇipādaḥ prasannadhīḥ |

jinaṃ śaraṇamabhyetya tadupasthāyako'bhavat || 40 ||



saptaratre vyatīte'tha śrāntihāryaṃ gṛhaṃ mahat |

ṛddhiṃ bhagavato draṣṭuṃ mahīpatirakārayat || 41 ||



upaviṣṭe nṛpe tatra saha kṣapaṇakādibhiḥ |

kalpavṛkṣīkṛtā bhūmirabhavat sugatecchayā ||42 ||



tataḥ prāpteṣu deveṣu draṣṭuṃ bhagavataḥ prabhām |

ratnapradīpaṃ bhagavān bheje siṃhāsanam mahat || 43 ||



tejodhātuṃ prapannasya tasya gaṇḍasamudgataiḥ |

vyāptaṃ pāvakasaṃghātairabhūdbhuvanamaṇḍalam || 44 ||



śānte śanaiḥ kamalakānanasaṃnikāśe

vahnau samastabhuvanasthitibhaṅgabhītyā |

dehāttato bhagavataḥ karuṇāmburāśeḥ

pūrṇāmṛtormivimalā rucayaḥ prasasruḥ || 45 ||



lāvaṇyasāramaticandrasahasrakāntiṃ

tejaḥ pratānaviphalīkṛtasūryacakram |

taṃ nāganāyakanikāyavilocanāni

prītyā papuḥ sukṛtalabdhamapūrvaharṣam || 46 ||



vaidūryanālavipulāruṇaratnapātra-

kāntollasatkanakakesarakarṇikāni |

abhyudyayuḥ kṣititalādatha tatsamīpe

padmāni saurabhabharāhṛtaṣaṭpadāni || 47 ||



teṣūpaviṣṭamatha kāñcanacārukāntiṃ

snigdhekṣasṇaṃ sugatacakramadṛśyatārāt |

pīyūṣapeśalaśaśidyutiśītalena

yasyodayena sahasā sukhamāpa lokaḥ || 48 ||



teṣāṃ prabhāvavibhavaṃ bahgavān babhāra

madhye'dhikaṃ kanakaśaila ivācalānām |

suskandhabandhuraghanadyutisaṃniveśaḥ

prāṃśuḥ surakṣitiruhāmiva pārijātaḥ || 49 ||



svargāṅganākarakuśeśayakīryamāṇai-

ramlānamālyavalayaiḥ kalitottamāṅgāḥ |

tasyānanāmbujavilokananirnimeṣe

martyā api kṣaṇamavāpuramartyabhāvam || 50 ||



vyomāṅgaṇeṣu suradundubhiśaṅkhatūrya-

ghoṣāvṛtaḥ kusumavarṣamahāṭṭahāsaḥ |

gandharvakinnaramunīśvaracāraṇānāṃ

sphīṭaścacāra bhagavatstutivādanādaḥ ||51 ||



tatrāruṇādharadalāddaśanāṃśuśubhrād

vyākīrṇakeśarakulāddaśanāravindāt |

satsaurabhaṃ bhagavataḥ svarasaṃnivṛttaṃ

dhanyāḥ papurmadhuravāṅbhadhu puṇyasūtam || 52 ||



pāpaṃ vimuñcata niṣiñcata puṇyabījaṃ

vairaṃ parityajata sāmyasukhaṃ bhajadhvam |

jñānāmṛtaṃ pibataṃ mṛtyuviṣāpahāri

neyaṃ tanuḥ kuśalakarmasakhī cirāya || 53 ||



lakṣmīścalā taruṇatā ca jarānuyātā

kāyo'pyapāyanicayasya nivāsa eva |

prāṇāḥ śarīrakakuṭiṣu muhūrtapānthā

nityodaye kuruta dharmamaye prayatnam || 54 ||



ityādibhirbhagavataḥ pravibhaktadīpta-

jñānairvivekavimalaiḥ kuśalopadeśaiḥ |

vajrairivāśu dalanaṃ prayayau janānāṃ

satkāyadṛṣṭisamaviṃśatiśṛṅgaśailaḥ || 55 ||



ṛddhiprabhāṃ bhagavataḥ pravibhāvya tīrthyā

mantrahatā viṣadharā iva bhagnadarpāḥ |

dīpā ivārkakiraṇapratibhābhibhūtā-

ścitrārpitā iva yayuściraniścalatvam || 56 ||



atrāntare bhagavataḥ satataṃ vipakṣaḥ

sarvātmanā kṣapaṇako navadharmayakṣaḥ |

kṣiptaśravān sa vṛtavarṣavaraiścakāra

vidravya randhraśaraṇān bhuvi vajrapāṇiḥ || 57 ||



addiśya tānatha kṛpārdrabhayāśaraṇyaḥ

sarvopadeśaviṣayān bhagavān babhāṣe |

bhūbhṛdvanābanimaṇirvivarādi sarvaṃ

tene bhayeṣu śaraṇaṃ kila kātarāṇām || 58 ||



buddhiṃ prabodha mama dhāmbi nidhāya buddhiṃ

dharmaṃ sasaṃghamapi ye śaraṇaṃ prapannāḥ |

teṣā jagatkṣayabhayeṣvapi nirbhayāṇāṃ

naivānyataḥ śaraṇadainyaparigraho'sti || 59 ||



durvāre paralokatīvratimire dharmaḥ pravṛddho'sumān

dānaṃ duḥsahapāpatāpavipadāmabhyudgame vāridaḥ |

prajñā mohamahāprapātaviṣamaśvabhre karālambanaṃ

dainyākrāntamahīnameva śaraṇaṃ sarvatra puṇyaṃ nṛṇām || 60 ||



iti timiravṛtākṣṇāṃ cakhurunmīlanārhaṃ

daśanamaṇimarīcivyajyamānaprakāśam |

sadasi sugatacandraḥ śuddhadharmopadeśaṃ

sthirapadamiva kṛtvā kānanaṃ svaṃ jagāma || 61 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

prātihāryāvadānaṃ nāma trayodaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project