Digital Sanskrit Buddhist Canon

12 hārītikādamanāvadānam

Technical Details
12 hārītikādamanāvadānam |



duḥkhaṃ nudanti sukhasaṃpadamādiśanti

saṃjīvayanti janatām timiraṃ haranti |

sanmānasasya kalayanti vikāsahāsaṃ

santaḥ sudhārdravadanāḥ śaśina karāśca ||1 ||



bimbisāraḥ kṣiteḥ sāre pure rājagṛhābhidhe |

sāraḥ samastabhūpānāmabhūdbhūmipuraṃdaraḥ || 2 ||



kṣamādhāre bhuje yasya kṣamādhāre ca cetasi |

bāhyaḥ samastacittānāmaśu nyastakaro janaḥ ||3 ||



kurvatastyāgaśauryābhyāmāśāyāḥ paripūraṇam |

pāṇau vimuktaratnaughe subaddho'bhūdasigrahaḥ || 4 ||



kadācidabhavattasya viplavo nagare guruḥ |

navābhyudayasaṃjātadarpakāla ivākulaḥ || 5 ||



tamāsthānasamāsīnaṃ janacintākṛtakṣaṇam |

vyajijñipata saurājaṃ prajānāṃ janakopamam || 6 ||



deva divyaprabhāvasya niyataḥ śāsanena te |

janah sadā samudro'yaṃ maryādāṃ nātivartate || 7 ||



yenāsya kṛtavṛttasya sanmārgeṇa prasarpataḥ |

upasargodgamaḥ kasmādakasmādayamāgataḥ || 8 ||



svadharmasaṃvṛttena hi karmaṇā śarmaṇā nṛṇām |

sunṛpe na ca guhyānāmāpatanti vipattayaḥ || 9 ||



hriyante naḥ prasūtīnāṃ gṛhiṇīnāṃgṛhe kayā |

apatyāni phalānīva satkriyāṇāmasaṃyamāt || 10 ||



kiṃtu bhūtānna vidmastān māyām cāpi mahīpate |

yatprabhāveṇa nīyante kulāni nirapatyatām ||11||



iti teṣāṃ girā bhūbhṛdabhūtsaṃkrāntatadvyathaḥ |

paraṃ duḥkhaṃ viśatyantaḥ satāṃ kedāravārivat || 12 ||



sarvāṅgavyāpinā tena janaduḥkhena bhūyasā |

viṣeṇevāvṛtaḥ so'bhūdudbhrāntahṛdayaḥ kṣaṇam || 13 ||



so'bravīt kiṃ karomyatrābhujādhīne vipaurūṣe |

kathaṃ nāma pravartante durlakṣyeṣu pratikriyāḥ ||14 ||



dinamekaṃ vrajantvadya bhavanto nijamāspadam |

savrataścintayāmyeva rakṣāṃ vaḥ prasvakṣaye || 15 ||



iti rājavacaḥ śrutvā hṛṣṭāḥ pauramahattamāḥ |

jagadustaṃ samāvarjya pūjāvyañjanamajṇjalim || 16 ||



deva tvadavadhānena praṇayākarṇanena ca |

tvayi vinyastacintānāṃ nāsmākamadhunā śramaḥ || 17 ||



anuddhatamudāraṃ c atvatprasādāvalokanam |

idameva janasyāsya jīvitānīva varṣati || 18 ||



kiṃ punaḥ priyametatte pīyūṣasadṛśaṃ vacaḥ |

tāpāpahaṃ mṛhu svādu kiṃ kiṃ na vidadhāti naḥ || 19 ||



kṛtī kṛtajñaḥ kāruṇyanidhiḥ sulabhadarśanaḥ |

labhyate bhāgyabhogyena saujanyasaralaḥ prabhu || 20 ||



pīyūīṣādatipeśalaḥ paricayaḥ śrāvyaṃ vacaḥ pañcama-

mācāra- śaradinduvṛndamahaso'syānandasaṃdohadaḥ |

saccitte vasatāṃ satām kimaparaṃ puṣpānmanah komalaṃ

saujanyaṃ haricandanādapi paraṃ saṃtāpanirvāpaṇam || 21 ||



ityuktvā prayayuḥ paurāstaṃ praṇamya prasādinam |

kirantastadguṇodārāmāśākusumamālikām || 22 ||



rājāpi nagare kṛtvā bhūtapūjāvidhikramam |

śāntisvastikasaṃbhāraṃ cakāra niyatavrataḥ || 23 ||



yakṣī hārītikā nāma bālakān puravāsinī |

haratīti sa śuśrāva puradevatayoditam ||24 ||



tataḥ paurajanaiḥ sārdhaṃ sāmātyaḥ pṛthīvīpatiḥ |

kalandakanivāsākhye sthitaṃ veṇuvanāśrame ||25 ||



bhagavantaṃ yayau draṣṭuṃ sugataṃ doṣaśāntaye |

sarvaduḥkhajvarāyāsajuṣāmakaṭukauṣadham || 26 ||



taṃ dṛṣṭvā nṛpatirdūrātpraṇamya priyadarśanam |

upaviśyāgratastasmai pauraduḥkhaṃ nyavedayat || 27 ||



bhagavānapi vijñāya paurāṇāṃ saṃtatikṣayam |

cintāniścañcalaḥ kṣipramuvāca karuṇānidhiḥ || 28 ||



sa visṛjya jagadbandhuḥ sanṛpaṃ pauramaṇḍalam |

pātracīvaramādāya yayau yakṣīniketanam || 29 ||



tayā virahitaṃ prāpya tadgṛhaṃ bhagavān jinaḥ |

priyaṃkarākhyaṃ tatputraṃ nināyaikamadarśanam || 30 ||



yāte bhagavati kṣipraṃ yakṣī svagṛhamāgatā |

prabhūtaputrā nāpaśyat priyaṃ putraṃ priyaṃkaram || 31 ||



tamīkṣamāṇāṃ vivaśā hṛtavatseva dhenukā |

babhrāma saṃbhramodbhrāntā sā janeṣu cā || 32 ||



hā priyaṃkara hā putra kka nu paśyāmi te mukham |

iti pralāpinī tāraṃ niḥśeṣāḥ sā yayau diśaḥ || 33 ||



sā vicityāśu sarvāśā nirāśā putradarśane |

krośantī parvatadvīpaṃ samudravalayam yayau ||34 ||



martyabhūmimatikramya ghoreṣu nagareṣu sā |

svargoddeśeṣva śeṣeṣu vimānodyānaśāliṣu || 35 ||



śrāntā kkacinna viśrāntā yakṣiṇī praṇighātinī |

putramanviṣya nāpaśyallokapālapureṣu ca || 36 ||



kuberasyātha vacasā gatvā ca sugatāśramam |

bhagavantaṃ viyogārtā śaraṇyaṃ śaraṇaṃ yayau || 37 ||



tayā tadduḥkhavṛttāntaṃ sam niśamya niveditam |

tāmavocata śocantīṃ kiṃcit smitasitādharaḥ || 38 ||



hārīti tava putrāṇāṃ santi pañcaśatānyaho |

iti tenoktamākarṇya yakṣī duḥkhakṣatāvadat || 39 ||



putralakṣe'pi bhagavan sahyā naikasutakṣatiḥ |

putrāt priyataraṃ nānyatkiṃ duḥkhaṃ tatkṣayātparam || 40 ||



putravāneva jānāti putrasnehaviṣavyathām |

sahajaiva sutaprītirakāraṇanibandhanā || 41 ||



* * * *

malino vikalaḥ kṣīṇaḥ kasya nendusamaḥ sutaḥ || 42 ||



iti yakṣavadhūvākyaṃ śrutvā vātsalyavihvalam |

bhūtānukampī bhagavān sasmitastāmabhāṣata || 43 ||



śoko'yaṃ bahyputrāyā yadyekavirahe tava |

hṛte tvayaikavatsānāṃ putraike kīdṛśī vyathā || 44 ||



tvaṃ praviśya sadā gehaṃ strīṇāṃ putramalakṣitāṃ |

aśnāsi putramātāpi vyāghrīva mṛgaśāvakān || 45 ||



yena yena svadehasya duḥkhaṃ yātyupabhogatām |

na tatparasya kurvīta samāno'nubhavaḥ śucām || 46 ||



tvaṃ buddhadharmasaṃghānāṃ trīṇi śikṣāpadāni cet |

gṛhṇāsi hiṃsāvimukhī tatprāpnoṣi priyaṃ sutam || 47 ||



ityuktā sā bhagavatā prāptaśikṣāpadā tataḥ |

hiṃsāvirāmāt taṃ gatvā putraṃ prāpa priyaṃkaram || 48 ||



tasyāḥ prāgjanmavṛttāntaṃ tasyāḥ karmaphalānvayam |

bhikṣubhirbhagavān pṛṣṭastadvṛttāntamabhāṣataḥ || 49 ||



purāsminneva nagare paurāh ke'pyupabhoginaḥ |

parvatodyānamālāyāṃ vijahrurnartanādinā || 50 ||



atha tena pathā kāpi gopakāntā ghanastanī |

mathitaṃ paṇyamādāya hariṇākṣī samāyayau || 51 ||



garbhabhārālasagatiḥ pratyuptā gajagāminī |

sā śanairupasarpantī saspṛhaṃ tān vyalokayat || 52 ||



tasyā vanamṛgīmugdhairavadagdhā vilokanaiḥ |

asaṃvṛttā vilāsārdraiste'pi sotkaṇṭhatāṃ yayuḥ || 53 ||



sā tairnimantritā tatra madanakṣībatām gatā |

hāritaṃ sahasā śīlaṃ na viveda pramādinī || 54 ||



tatasteṣū prayāteṣu tadā tasyā ratiśramāt |

papāta saha dhairyeṇa garbhaū kopādivāruṇaḥ || 55 ||



atrāntare samāyātaṃ tatpuṇyaistena vartamanā |

pratyekabuddhaṃ sādrākṣītkāyacittaprasādanam || 56 ||



sāsmai mathitamūlyāptamāmrāṇāṃ śatapañcakam |

dūrātpraṇāmavinatā manasaiva nyavedat || 57 ||



tataḥ puṇyarddhimatyasmin jātā yakṣakule'dhunā |

jātamāmrārpaṇenāsyāḥ putrāṇāṃ śatapañcakam || 58 ||



hiṃsāvatī pāpatyāgāt śīlavismaraṇātparam |

pratyekabuddhapraṇateḥ prāptaśikṣāpadādya sā || 59 ||



iti vividhavipākaṃ karmatantraṃ vicitraṃ

kimapisa kathayitvā tatra yakṣāṅganāyāḥ |

kalitakuśalasetuḥ saṃbhavābdhau janānā -

makṛta sukṛtacittaṃ sarvalokasya śāstā || 60 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

hārītikādamanāvadānaṃ nāma dvādaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project