Digital Sanskrit Buddhist Canon

11 virūḍhakāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ११.विरूढकावदानम्
11 virūḍhakāvadānam |



ārohati padamunnatamamalamatirvimalakuśalasopānaiḥ |

narakakuhareṣu nipatati malinamatirghoratimireṣu || 1 ||



śākyānāṃ nagare pūrvaṃ sphīte kapilavāstuni |

mahataḥ śākyamukhyasya sumukhī dāsakanyākā || 2 ||



śāstre kṛtaśramā sarvakalākauśalaśālinī |

mālikā nāma kāmasya mālikeva guṇocitā || 3 ||



prabhorgirā varodyāne kusumāvacayodyatā |

bhramantaṃ taṃ samāyāntaṃ dadarśa sugataṃ puraḥ || 4 ||



tasyānte'syāstamālokya prasannamabhavanmanaḥ |

śaratkāla iva svacchaḥ prasādayati mānasam || 5 ||



sācintayattadā lokaprītyā dṛḍhīkṛtāspadā |

sukṛtaiḥ piṇḍapātaṃ me gṛhṇīyādbhagavānapi || 6 ||



vijñāya tasyāh sarvaġyaḥ saṃkalpaṃ karuṇākulaḥ |

prasārya pātraṃ bhagavān bhadre dehītyuvāca tām || 7 ||



datvā praṇamya sā tasmai paripūrṇamanorathā |

praṇidhānaṃ pravidadhe dāsyaduḥkhanivṛttaye || 8 ||



tataḥ kadācidāyātaḥ pituastasyāḥ sakhā dvijaḥ |

naumittikastaṃ pradeśaṃ dṛṣṭvā tām vismito'va dat || 9 ||



aho gṛhapatestasya putrī tvaṃ śrīmatah sutā |

bandhuhīnā gatā dāsyaṃ dhanabhogavivarjitā || 10 ||



aho mohaghanārambhakṣaṇoddyotanavidyutaḥ |

saṃsārasarparasanāvilāsacapalāḥ śriyaḥ || 11 ||



gamyānāṃ mā kṛthāścintāṃ jāne'haṃ hastalakṣaṇaiḥ |

acireṇaiva bhūbharturvallabhā tvaṃ bhaviṣyasi || 12 ||



idaṃ paśyāmi te pāṇau lakṣmīkamalakomale |

mālācakrāṅkuśākāramityuktvā prayayau dvijaḥ || 13 ||



atha manmathasaṃbhogasuhṛnmadhupabāndhavaḥ |

latāliṅganasaubhāgyabhavyo'dṛśyata mādhavaḥ || 14 ||



madhoḥ kesariṇastasya kāntāmānadvipadviṣaḥ |

vibabhau jihmamānasya jihvevāśokamañjarī || 15 ||



bālākapolalāvaṇyacauraścampakasaṃcayaḥ |

sudṛśāṃ keśapāśeṣu yayau bandhanayogyatām || 16 ||



sahakārairvirahiṇīnidhanaṃ vidadhe madhu |

nirapekṣāparavadhe vidhurāḥ prabhaviṣṇavaḥ || 17 ||



yayurmadhulihāṃ cūtalatā nirbharabhogyatām |

sahasauva vidgadhānāmiva mugdhavibhūtayaḥ || 18 ||



rūtāyudhaścūtalatācāpanyastaśilīmukhaḥ |

jayatīti jagau bandī kandarpasyeva kokilaḥ || 19 ||



asminnavasare śrīmān kosalendraḥ prasenajit |

mṛgayānirgato'śvena hṛtastaṃ deśamāyayau || 20 ||



dhanvīmanobhavākāraḥ so'vatīrya turaṃgamāt |

dadarśānanyalāvaṇyām kanyāṃ ratimivāparām || 21 ||



tadvilokanavistīrṇaṃ manastasya mahātmanaḥ |

vismayāddṛṣṭimārgeṇa praviveśa manobhavaḥ || 22 ||



tāṃ lajjāvanatāṃ dṛṣṭvā sahasodbhūītasādhvasām |

acintayannarapatiḥ kāntikallilinīhṛtaḥ || 23 ||



keyaṃ navā śaśimukhī śyāmā taralatārakā |

yatkāntiraniśaṃ netraśatapatravikāśinī || 24 ||



bakulāmodavibhrāntabhramare pāṭalādhare |

kāntaṃ vasantaṃ paśyāmi mukhe'syāḥ kumudāyudham || 25 ||



aho lāvaṇyamamlānaṃ tāruṇyābharaṇaṃ tanoḥ |

dhīrasyāpi dhṛtieyena śaṇ



ahi nu madhumañjaryāḥ prārambhe'pyadbhuto guṇaḥ |

yena gantuṃ na śaknoti ṣaṭpado'pi padātpadam || 27 ||



iti saṃcintya bhīpālastāṃ matvā vanadevatām |

pṛṣṭvā viveda tadvṛttaṃ krameṇa kathitaṃ tayā || 28 ||



tatastatra kṛtātithyastayā pallavavījanaiḥ |

śuciśītaiśca salilaiḥ prāptavān nirvṛtiṃ nṛpaḥ || 29 ||



śrāntaḥ saṃvāhane tasya tayā caraṇapadmayoḥ |

kṛte karāptasaṃsparśe sa nidrām sahasā yayau || 30 ||



kṣaṇena pratibyddho'tha viśrāntamṛgayāśramaḥ |

divyasparśena tām mene ratiṃ rūpāntarāgatām || 31 ||



mahānapi tataḥ śākyaḥ saṃprāptaṃ kosaleśvaram |

śrutvā taṃ deśamabhyetya pūjārhaṃ tamapūjayat || 32 ||



sādareṇārthitāṃ tena svasutāmiva mālikām |

ratnārhāya dadau tasmai smaramaṅgalamālikām || 33 ||



tāmādāya manojanmavaijayantīṃ sitasmitām |

nijaṃ jagāma nagaraṃ gajamāruhya bhūpatiḥ || 34 ||



tasminnāganagotsaṅge sā lolālakaṣaṭpadā |

babhau rājavasantena saṃgatā navamālikā || 35 ||



rājadhānīṃ samāsādya sundaryā sahitastayā |

ratnaharmyakarodāramandire vijahāra saḥ || 36 ||



varṣākārābhidhā devī rājñaḥ prathamavallabhā |

abhinnavṛttiṃ tām mene rājalakṣmīmiva kṣitiḥ || 37 ||



divyasparśena sā tasyāḥ sā cāsyā rūpasaṃpadā |

parasparaguṇotkarṣātparaṃ vismayamāpatuḥ || 38 ||



divyarūpavatī jyeṣṭhā divyasparśavatī par ā|

iti pravādaḥ sāścaryastayuorlokeṣu paprathe || 39 ||



atrāntare tayordivyarūpasaṃsparśakāraṇam |

āśrame bhikṣubhiḥ pṛṣṭaḥ provāca bhagavān jinaḥ || 40 ||



purā śrutavarākhyasya dvijasya gṛhamedhinaḥ |

kāntā śirīṣikā ceti priye bhārye babhūvatuḥ || 41 ||



sa kadācidatho kāntābhrātā pravrajyayā śanaiḥ |

pratyekabuddhatāṃ yātaḥ svasurbhavanamāyayau || 42 ||



traimāsikopacāreṇa sa tayā patyurājñayā |

bhaktyā nimantritastasthau tatsaptnyāvapūjitaḥ || 43 ||



te cārumṛdubhirbhogaistamabhyarcyānyajanmani |

jāte'dhunā cārurūpadivyasaṃsparśasaṃyute || 44 ||



kṛṣṭeṣu prathamaṃ prayuktavinayāmādāya gosaṃpadaṃ

satkṣetreṣu tapaḥ pratatptanuṣu prāptiṣvatisvādutām |

yatkāle śubhabījamuptamucitaṃ satkarmaśakteḥ paraṃ

bhujyante phalasaṃpadaḥ sumatibhistasyaiva pākojjvalāḥ || 45 ||



iti sarvajñavacanam tathyamākarṇya bhikṣavaḥ |

tattatheti viniścitya babhūvuḥ śāntisaṃśrayāḥ || 46 ||



atha kālena bhūbharturmālikāyāmabhūtsutaḥ |

virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramah || 47 ||



priyastulyavayāstasya purohitasuto'bhavat |

māturduḥkhena jātatvādviśruto duḥkhamātṛkaḥ || 48 ||



kadācit sahitastena hayārūḍho virūḍhakah |

prāpa śākyavarodyānaṃ mṝgayāyām vinirgataḥ || 49 ||



nyakkāraṃ cakrire tatra śākyāstasyodyatāyudhāḥ |

ayaṃ dāsīsuto'smākamiti darpapravādinah || 50 ||



gatvāsau svapuraṃ teṣāṃ vairaṃ darpyamacintayat |

kuladarpāpavādo hi śalyatodaḥ śarīriṇām || 51 ||



tasya nirdahyamānasya tatpratīkāracintayā |

rājyāya jātā janake jīvatyapi parā sphā || 52 ||



sa cārāyaṇamukhyānāṃ mantriṇāṃ śatapañcakam |

svavaśaṃ piturākṛṣya vidadhe bhedayuktibhiḥ || 53 ||



tataḥ kadācitsaṃjātavivekaḥ pṛthivīpatiḥ |

dharmopadeśaśravaṇe vardhamānādaraḥ param || 54 ||



cārātyaṇagṛhītāśvaṃ rathamāruhya saṃyataḥ |

draṣṭuṃ jagāma sarvajñaṃ bhagavantam prasenajit || 55 ||



prāyāśramaṃ bhagavataḥ kṛtvā pādābhivandanam |

dharmānvayam sa śuśrāva tatprasādaprasannadhīḥ || 56 ||



cārāyaṇo'pyāśu gatvā rathena nagaraṃ javāt |

akarodantare tasmin rājaputrābhiṣecanam || 57 ||



bhagavantamathāmantrya nṛpatirgantumudyataḥ |

dadarśa nānugānagre na rathaṃ na ca mantriṇam || 58 ||



sa padbhyāmeva śanakaiḥ prasthitām pṛthivīpatiḥ |

dūrādapaśyadāyāntīṃ varṣākārāṃ samālikām || 59 ||



te pṛṣṭvā tadgirā jñātvā so'bhiṣiktaṃ virūḍhakam |

visasarja sutaiśvaryaparibhogāya mālokām || 60 ||



varṣākārāṃ samādāya sa mitrasya mahīpateḥ |

ajātaśatrornagaraṃ prāta rājagṛhābhidham || 61 ||



sa tatptaśchatravirahāt kṣuptipāsāśramānvitaḥ |

yayau vamanniva śvāsaṃ dīrgheśvāramamārutaiḥ || 62 ||



sukhamaskhalitaṃ kena prāptaṃ kasyāyurāyatam |

na kasyānupadaṃ dṛṣṭaḥ kṣayaḥ sapadi saṃpadaḥ || 63 ||



sa jīrṇamūlakaṃ bhuktvā karmamūlamivāyatam |

kṣaṇaṃ pītvā ca pānīyaṃ papātāptaviṣūcikaḥ || 64 ||



anityatāmavijñāya mohāya patate janah |

sa cāpāyanikāyasya kāyasyopāyatṛṣṇayā || 65 ||



ajātaśatruḥ śrutvaiva kosaleśvaramāgatam |

abhyetya pāṃśupūrṇāsyaṃ vigatāsuṃ dadarśa tam || 66 ||



tasya jāyānuyātasya sa kṛtvā dehasatkriyām |

bhagavantaṃ yayau druṣṭuṃ sugataṃ duḥkhaśāntaye || 67 ||



sa taṃ praṇamya provāca bhagavan kosaleśvaraḥ |

puraṃ me suhṝdaḥ prāya nirdhano nidhanaṃ gataḥ || 68 ||



dhiṅbhāmasaṃpadaṃ pāpaṃ mihādayaśasaḥ padam |

vibhavo yena naivāyaṃ mitropakaraṇīkṛtaḥ || 69 ||



hṛdaye viniveśyāśāṃ prāptaḥ suhṝdamāpadi |

suhṛnnaiṣphalyamāyāti yasya kiṃ tena jīvatā || 70 ||



mitropakaraṇaṃ lakṣmīrdīnopakaraṇam dhanam |

bhītopakaraṇaṃ prāṇā yeṣāṃ teṣāṃ sujīvitam || 71 ||



kukarma kiṃ kṛtaṃ tena bhagavan ūrvajanmani |

yasya pākena paryante prapede so'tidurdaśām || 72 ||



iti pṛṣṭaḥ kṣitīśena bhagavān sāśrucakṣuṣā |

tamūce tāpaśamanīṃ diśan daśanacandrikām || 73 ||



mā śucaḥ pṛthivīpāla svabhāve|yaṃ bhavasthitaḥ |

evaṃvidhaiva bhāvānāmasatyānāmanityatā || 74 ||



visārisaṃsāravanāntare'smin

nisargalolaḥ kila kāmabhṛṅgaḥ |

svacchandajātajanapuṣkarajīvapuñja -

kiñjalkapuñjamaniśaṃ kavalīkaroti || 75 ||



taraṅganto bhogāścakitahariṇīlocanacalāḥ

kṣaṇe'lakṣyā lakṣmīrjanajaladavidyotanataḍit |

śarīrābje bālātapacapalarāgaṃ navavayaḥ

kṣayaṃ yāti kṣipraṃ bhavamarūtaṭe jīvitakaṇaḥ || 76 ||



mano maitrīpātraṃ parahitaratirdharmadhanatā

madodbhedacchedakṣamaśamavicāre paricayaḥ |

ayaṃ tatvānveṣo viṣayasukhavaimukhyasukhinā-

masāre saṃsāre parihṛtavikāraḥ paribhavaḥ || 77 ||



janah śocati duḥkheṣu kṣipraṃ hata ivāśmanā |

na karoti punastīvratadāpātapratikriyām || 78 ||



paśyato'pibhavāyāsaṃ nirvivekasya sarvathā |

kriyate kiṃ janasyāsya mohādakuśalaspṛśaḥ || 79 ||



purā vipraḥ suśarmākhyaḥ kutaścitprāpya mūlakam |

nidhāya jananīhaste yayau snātuṃ nadītaṭam || 80 ||



sāpi pratyekabuddhāya tām pāptāya tadantare |

praṇatā pātrahastāya tadevābhimūkhī dadau || 81 ||



atha snātvā samāyātastatsutastvaritaṃ kṣudhā |

jananīṃ bhojanārambhe yayāce nijamūlakam || 82 ||



puṇyaṃ putrānumodasva tanmayātithaye'rpitam |

iti māturvacaḥ śrutvāso'bhūdviddha iveṣuṇā || 83 ||



sadyo viṣūcikārtasya manmūlakamanalpakam |

kukṣiṃ bhittvā viniryātu prāṇaiḥ saha ta vātitheḥ || 84 ||



iti tasyāptapāpasya vākyāruṣyeṇa bhūyasā |

visūcikaiva paryante babhūvaparajanmani || 85 ||



prāpuṇyāntarapākena sa evādya prasenajit |

vipulaṃ rājyamāsādya tayaivānte kṣayaṃ gataḥ || 86 ||



saṃsārapathapānthānāmevaṃ karma śubhāśubham |

pātheyamiva hastastham bhogāyaivopapadyate || 87 ||



iti śrutvā bhagavatastathyaṃ pathyaṃ ca tadvacaḥ |

evametaditi dhyātvā taṃ praṇamya yayau nṛpaḥ || 88 ||



atrāntare prāptarājyaḥ śākyavairaṃ virūḍhakaḥ |

purohitasutenaitya smāritastatkṣayodyataḥ || 89 ||



prayayau śākyanagaraṃ gajāśvarathareṇunā |

moheneva diśāṃ kurvan nirvivekaṃ dhiyāmiva || 90 ||



sarvajño bhagavān jñātvā tasya tadduṣṭaceṣṭitam |

gatvā śākyapuropānte tasthau śuṣkataroradhah || 91 ||



dūrāttatra sthitaṃ dṛṣṭvā tamāgacchan virūḍhakaḥ |

avatīrya rathādagramabhyetya praṇato'vadat || 92 ||



satsu snigdhapalāśeṣu ghanacchāyeṣu śākhiṣu |

bhagavannatra viśrāntiḥ kimu śuṣkataroradhaḥ || 93 ||



ityuktaḥ kṣitipālena taṃ prāha bhagavān jinaḥ |

jñāticchāyā narapateḥ candanādapi śītalā || 94 ||



nāsti jñātisamaṃ vittaṃ nāsti jñātisamā dhṛtiḥ |

nāsti jñātisamā chāyā nāsti jñātisamah priyaḥ || 95 ||



mamaite bhūpate śākyā jñātayasyatpurāntike |

jātaḥ priyo'yaṃ tatprītyā śuṣkaśākho'pi pādapaḥ || 96 ||



śrutvaitadviratāmarṣaḥ śākyānāṃ pakṣapātinam |

bhagavantaṃ viditvaiva nyavartataḥ virūḍhakaḥ || 97 ||



bhagavānapi śākyānāṃ jñātvāgāmi bhayaṃ tataḥ |

śreyase śuddhasattvānām vidadhe dharmadeśanām || 98 ||



śrotāpattiphalaṃ kaiścit sakṛdāgāmi cāparaiḥ |

anāgāmiphalaṃ cānyaiḥ saṃprāptaṃ tasya śāsanāt || 99 ||



śeṣāstu mūḍhamatayaḥ śākyāḥ prāpurna tatpadam |

santi ke'pi khagā yeṣām vāsare timiro'dbhavaḥ || 100 ||



nivṛttasyātha nṛpateḥ pi|

vairasarpasya suptasya vidadhe pratibodhanam || 101 ||



sa tena preritaścakre matiṃ śākyakulakṣaye |

vairānalaṃ pracalanaṃ karoti piśunānilaḥ || 102 ||



ghoradurjanamantreṇa sahasotthāpitāḥ khalāḥ |

vetālā kṣitipālāśca na kasya prāṇahāriṇah || 103 ||



sainye gajarathodagre tatastasmin prasarpati |

babhūva purasaṃkṣobhaḥ śākyānāṃ rūddhavartmanām || 104 ||



tasmin bhagavān rakṣārthaṃ śākyānāṃ pakṣapātinam |

samudyataṃ tatra mahāmaudgalyāyanamabravīt || 105 ||



śākyānāṃ karmadoṣo'yaṃ sarvathā samupasthitaḥ |

tatra rakṣavidhānaṃ te gagane setubandhanam || 106 ||



puṃsamavintyavibhavāni śubhāśubhāni

āyānti yānti ca muhurniravagrahāṇi |

karmākṣarāṇi nijajanmapadasvahasta-

nyastāni nāma na bhavanti nirarthakāni || 107 ||



iti vākyādbhagavatastasmin yāte praṇamya tam |

cakrire saṃvidaṃ śāyāh pratyāsanne virūḍhake || 108 ||



hiṃsāsmābhirna kartavyā prāṇimātrasya kasyacit |

śarāḥ śarīramasmākaṃ viśantvarisamīritāḥ || 109 ||



iti saṃvidamādhāya te viyaṣṭikapāṇayaḥ |

dhīrḥ parodyame tasthuravārayitakārmukāḥ || 110 ||



atrāntare karmayogānnijadeśānavasthitaḥ |

ajñātvā saṃvidaṃ śākyaḥ śaṃpākah samupāyayau || 111 ||



sa dṛṣṭvā nagare baddhasaṃnāhaṃ vasudhādhipam |

kopādekaścakārāsya raṇe subhaṭasaṃkṣayam ||112 ||



yuddhe puruṣasiṃhena hatāste vīrakuñjarāḥ |

prayayuḥ spṛhaṇīyatvaṃ yaśobhirmaktikairiva ||113 ||



sa ko'pi tasya jajvāla kopitasya parairasiḥ |

sa yayau yatpratāpena vipulāṃ ripuvāhinīm || 114 ||



praveśaṃ na daduḥ śākyāḥ śaṃpākasya dviṣāṃ vadhāt |

svajano'pi parityaktaḥ sa tairnistriṃśakarmaṇā || 115 ||



nije'pi vimukhāḥ krūre sādhave dahrambandhavaḥ |

dhānādapi vadānyatvaṃ sukṛtaṃ svajanādapi || 116 ||



* * *

śatamaucityanityānāmāyuṣo'pi yaśaḥ priyam || 117 ||



nirvāsitaḥ sa taiḥ prāptaḥ śanairbhagavato'ntikam |

yayāce'bhyudayāyāiva taṃ kiṃcinnijalāñchanam || 118 ||



ṛddhaṃ bhagavatā dattaṃ nijakeśanakhāṃśakam |

sa jagāma samādāya vākuḍaṃ nāma maṇḍalam || 119 ||



tatra prajñāprabhāveṇa śauryotsāhaguṇena ca |

sa prāpa rājyaṃ dhīrāṇāṃ sarvatra sulabhāḥ śriyaḥ || 120 ||



dakṣāṇāṃ lakṣaṇaṃ lakṣmīḥ sahajaṃ viduṣāṃ yaśaḥ |

vyavasāyasahāyānām kalatraṃ sarvasiddhayaḥ || 121 ||



tatra sthito bhagavataḥ so'tha keśanakhāṃśake |

stūpapratiṣṭhāmakarodvarratnavirājitām ||122 ||



virūḍhako'pi śākyānāṃ vairapāratitīrṣayā |

punaryuktyā puradvhārabhedena sahasāviśat || 123 ||



hatvā tatra sahasrāṇi śākyānāṃ saptasaptati |

baddhvā kanyākumārāṇāṃ sa sahasramathāharat || 124 ||



śatāni pañca śākyānām gajairlohaiśca mardanaiḥ |

saṃpramṛjya purīṃ cakre kṛtāntanagarīmiva || 125 ||



bhagavānapi śākyānām śatrūṇā bhedanaṃ kṛtam |

karmānubaddhaṃ vijñāyaṃ babhūva vimanāḥ kṣaṇam ||126 ||



papracchustaṃ samabhyetya bhikṣavaḥ karuṇākulāḥ |

kiṃ karma vihitaṃ śāyairghoraṃ yasyedṛśaṃ phalam || 127 ||



bhagavānaniti taiḥ pṛṣṭaḥ sarvaġyastānabhāṣata |

nijakarmavipākena śākyānāmeṣa saṃkṣayaḥ || 128 ||



kṛṣṭau purā mahāmatsyau dhīvaraiḥ sarito'ntarāt |

tadā nikṛttau śalyena bhūyo'pyavyathayan dhṛtau || 129 ||



kālena cārutām yātaistaireva parajanmani |

hatau gṝhapatī dagdhvā tāveva dhanahāribhiḥ || 130 ||



tau matsyau tau gṛhasthau ca virūḍhakapurohitau |

dāsānāṃ taskarāṇām ca śākyānām mṛtyutām gatau || 131 ||



iti śrutvā bhagavataḥ karmaṇāṃ phalasaṃtatim |

avisaṃvādinīmeva menire sarvabhikṣavaḥ || 132 ||



virūḍhako'tha svapuraṃ prāpya vijayadurmadaḥ |

jetānāmnā sutenoktaḥ praṇayādbālalīlayā || 133 ||



deva kiṃ nihatāḥ śākyān na te'smākaṃ kṛtāgasaḥ |

iti bruvāṇamavadhīnnijasūnuṃ virūḍhakaḥ || 134 ||



nipātamatimidgati nihatni na karoti kim |

madalabdhanadhāyāso mātaṃga iva darjanaḥ || 135 ||



sa jagāda sabhāsīnaḥ svabhūjāvavalokayan |

aho nu mama tāpāgnau dvisadbhiḥ śalabhāyitam || 136 ||



kṛtāntatoraṇastambhau prājyau mama bhujāvimau |

niṣḥśeṣavadhadīkṣāyāṃ śākyānāṃ gurutāṃ gatau ||137 ||



taṃ tasya vikramaṃ ślāghyaṃ hṛtāstāḥ śākyakanyakāḥ |

śrutvā babhāṣire tīvramudveganamitānanāḥ || 138 ||



karmapāśanibaddhānāṃ khagānāmiva dehinām |

nidhanollaṅghane śaktirnāsti pakṣavatāmapi || 139 ||



yenāgniḥ śamameti tatkila jalaṃ prāpnotyalaṃ vāḍavaḥ

tigmāṃśugrahaṇaṃ karoti samaye helāvalehyaṃ tamah |

paryālocanavartmanāmaviṣayaṃ sāścaryacaryāspadaṃ

sarvaṃ kārmikatantrayantimidaṃ kaḥ kasya kartuṃ kṣamaḥ || 140 ||



etadākarṇya nṛpatiḥ padāntara iveragaḥ |

karacchedaṃ dideśāsāṃ ghorāmarṣaviṣotkaṭaḥ || 141 ||



tīre yasyāḥ kṛtaṃ tāsāṃ pāṇicchedanavaiśasam |

sādyāpi hastagabhati khyātā puṣkariṇī bhuvi || 142 ||



latāsvapi hkukūlāgniṃ krakacaṃ nalīnīṣvapi |

mālāsvapi śilāvarṣaṃ pātayantyeva nirghṛṇāḥ || 143 ||



tāśchinnapāṇikamalāstatra tīvravyathāturāḥ |

bhagavantaṃ dhiyā dhyātvā śaraṇaṃ śaraṇaṃ yayuḥ || 144 ||



tāsāṃ vijñāya sarvaġyastīvrām marmāhativyathām |

śacīmacintayaddevīṃ tatsamāśvāsanocitām || 145 ||



tatsparśajātahastābjāstā divyavasanāvṛtāḥ |

yayuścittaprasādena tāh svargaṃ tyaktavigrahā || 146 ||



devakalpāstamāsādya divyapadmotpalāṅkitāḥ |

dharmadeśanayā śāstustāh prāpurvipulaṃ padam || 147 ||



bhikṣubhirbhagavān pṛṣṭastatkarmaphalamabhyadhāt |

pāṇicāpalyametābhiḥ kṛtaṃ bhikṣuviḍambane || 148 ||



karmaṇastasya pākena viśase patitāh param |

mayi cittaprasādena prāptāścaitāh śubhāṃ gatim || 149 ||



ityuktvā bhagavān karmaphalapākavicitratām |

bhukṣīṇāṃ tatprasaṅgena vidadhe dharmadeśanām || 150 ||



atrāntare gūḍhacārī rājñā praṇihitaścaraḥ |

bhagavaccaritaṃ jñātvā virūḍhakamupāyayau || 151 ||



so'vadaddeva bhikṣūṇāṃ tenedaṃ kathitaṃ puraḥ |

svakarmaphalamāsannaṃ tasya paśyāmi bhūpateh || 152 ||



saptāhenāgninā dagdhaḥ sa pāpātmā purohitaḥ |

avīcināmni narake duḥsahe nipatiṣyati || 153 ||



iti tadvacanaṃ śrutvā nṛpatiḥ sapurohitaḥ |

yatnāduvāsa saptāhaṃ jalānvitagṛhāntare || 154 ||



kṣaṇāvaśeṣe saptāhe tasminnantaḥpuraṃ gate |

sūryakāntārkasaṃtāpayogājjajvāla pāvakaḥ || 155 ||



udbhūtena pralayasavanāvartinevāśu vegā-

nnirdagdho'sau dhagiti śikhinā nārakaṃ prāpa vahnim |

asmiṃllike jvalanajaṭilāḥ pāpināṃ pretya rāgāḥ

sarvatraiva sthirasukhabhuvaḥ śītalāḥ puṇyabhājām || 156 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

virūḍhakāvadānaṃ nāma ekādaśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project