Digital Sanskrit Buddhist Canon

10 sundarīnandāvadānam

Technical Details
10 sundarīnandāvadānam |



te ke'pi sattvahitasaṃnihitānukampā

bhavyā bahvanti bhuvane bahvabhītibhājām |

vātsalyapeśaladhiyaḥ kuśalāya puṃsāṃ

kurvanti ye varamanugrahamāgraheṇa || 1 ||



nyagrodhārāmanirataṃ druṣṭuṃ kapilavastuni |

bhagavantaṃ yayau nandaḥ śākyarājasutaḥ purā || 2 ||



naiṣkamyadeśanāmantrakathāntesa puraḥsthitam |

uvāca bhagavān prītyā pravrajyā gṛhyatāmiti || 3 ||



prasādyābhinivedyāsya taṃ nandaḥ pratyabhāṣataḥ |

bhagavan puṇyalābhāpi pravrajyābhimatā na me ||4 ||



sarvopasthāyako bhūtvā bhikṣusaṃghaṃ yathepsitaiḥ |

sarvopakaraṇaistāvat bhikṣyaṃ paricarāmyaham || 5 ||



ityuktvā ratnamukuṭaiḥ spṛṣṭatatpādapaṅkajaḥ |

rājaputraḥ svabhavanaṃ yayau jāyāsamutsukaḥ || 6 ||



sa sundarī samāsādya dayitām ratisundarīm |

vijahāra varodyānaṃ muhūrtavirahāsahaḥ || 7 ||



tataḥ kadācid bhagavān prakṛtyaiva guṇipriyaḥ |

svayaṃ nandasya bhavanaṃ bhikṣusaṃghaiḥ sahāyayau || 8 ||



sānandavadanaḥ kṛtvā nandastatpādavandanāṃ |

taṃ mahāharsanāsīnaṃ pūjayitvā vyajijñapat || 9 ||



keṣāṃ puṇyaprarohāṇāṃ paripāko'yamīdṛśaḥ |

kṛto'yaṃ yadbhagavatā darśanānugrahaḥ svayam || 10 ||



smaraṇaṃ śravaṇaṃ vāpi darśanaṃ vā mahātmanām |

seyaṃ kuśalavallīnāṃ mahatī phalasaṃtatiḥ || 11 ||



asya maitrasya mahatastadālokasya darśanāt |

hṛdayasya vikāsaśrīḥ kasya nāma na jāyate || 12 ||



dānādapi priyataraṃ puṇyādapi mahāphalam |

sadācārādapi śrlāghyaṃ mahatāṃ kilaṃ darśanam ||13 ||



iti tasya bruvāṇasya bhaktipraṇayapeśalam |

abhinandya puraḥ pūjāṃ bhagavān gantumudyayau ||14 ||



anuvavrāja taṃ nandaḥ svacche kanakabhājane |

varopacāramādāya madhuraṃ svamivāśayam || 15 ||



pahcādvrajantamālokya bhaktyā bhagavataḥ pathi |

niraikṣata kaṭākṣeṇa sundarī virahāsahā ||16 ||



gurūṇāmagre sā saralataralāṃ locanagatriṃ

vihāyaiva trāsāñcitamukutitākṣī priyatamā |

nirīkṣyālakṣyaṃ yat kṣaṇamavanatābhūttadadhikaṃ

na gantavyaṃ nāthetyavadadivaṃ maonādavacanam || 17 ||



nandaḥ praṇayiṇīṃ dṛṣṭvā socchvāsaṃ calitānanām |

ayamāgata evāhamacirādityabhāṣata || 18 ||



tataḥ svamāśramaṃ prāptaṃ bhagavantaṃ kṛtāñjaliḥ |

vrajāmi svagṛhaṃ tāvadityāha virahāsahaḥ || 19 ||



tatastamāsanāsīnaḥ praṇataṃ bhagavān puraḥ |

uvāca sasmitaṃ keyaṃ gamane saṃprati tvarā || 20 ||



viṣayāsvādasauhārdasaṃmohārditavetasām |

aho gṛhasukheṣveva nirvedavimukhā matiḥ || 21 ||



guṇābharaṇamevāyurvivekābharaṇo guṇaḥ |

praśamābahraṇaścāsau vairāgyābharaṇaḥ śamaḥ || 22 ||



tajjāḍyaṃ tadasahyaśalyaśalakaṃ nyastaṃ suhṛccetasi

prājñistadgaṇitaṃ virācasamayairvaiphalyamevāyuṣaḥ |

yadvairāgyavivekaśūnyamanasāmete paśūnāṃ yathā

yāntyāyānti ca cakranemicalanairnirlakṣaṇānāṃ kṣaṇāḥ || 23 ||



puṇyaṃ sattvavatām śrutaṃ matimatām śīlaṃ ca vidyāvatām

sarvaṃ bhāgyavatām sukhaṃ śamavatāṃ naiva kkacit durlabham |

duṣprāpastu samastavastuvasateḥ svalpāṃśako'pyāyuṣaḥ

tadyasya kṣayameti niṣphalatayā śocyāya tasmai namaḥ || 24 ||



vāmāvarte viṣayajaladhau pūrṇalāvaṇyasāre

darpotsarpadviṣamamakarāṅkodbhavakṣobhyamāṇe |

nityāsannaprabalavirajaprajjvaladvāḍavāgnau

puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva || 25 ||



tasmādgṛhāṇa pravrajyāṃ rājaputra jitendriyaḥ |

etāḥ striya iva kṣipraṃ samagamasukhāḥ śriyaḥ || 26 ||



kriyatām kuśalāyaiva brahmacaryaparigrahaḥ |

tyajyatāmeṣa niḥsāragṛhasaṃsāradurgrahaḥ || 27 ||



iti śrutvā bhagavataḥ karuṇābahraṇaṃ vacaḥ |

pratyabhāṣata taṃ nandaḥ pūrvapraṇayayantritaḥ || 28 ||



sadā bhavadupāyaiva pravrajyā bhagavan mama |

bhikṣusaṃghopakārārthe gṛha evādaraḥ param || 29 ||



ityuktvā bhagavadvākyamatikrāntumanīśvaraḥ |

kṛṣyamāṇaḥ priyāpremṇā so'bhūddolākulāśayaḥ || 30 ||



punaḥ punaścakārāsya bhagavān vratadeśanām |

upakārodyatāḥ santaścintayanti na yogyatām || 31 ||



yadā necchati nandastām pravrajyāmajitendriyaḥ |

tadāsya bahgavadvākyamapatadvapuṣi svayam || 32 ||



nandaḥ kāṣāyāvaraṇaḥ pātrapāṇiḥ sa tatkṣaṇam |

babhau cābhīkararucirmahāpuruṣalakṣaṇaiḥ || 33 ||



sa śāsanājjinasyābhūdāraṇyapiṇḍapātrikah |

ākārādanagāratām prayātaḥ pāṃśukūlikaḥ || 34 ||



priyāmuvāha satataṃ śyāmāṃ pravrajito'pi saḥ |

śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim || 35 ||



manasaḥ sphaṭikasyeva na vidmaḥ kena vartmanā |

rāgaḥ ko'pi viśatyantarnāpaiti kṣālito'pi yaḥ || 36 ||



virahāpāṇḍuraruciḥ saṃsaktāruṇacīvaraḥ |

sa saṃdhyābhrakalaṅkasya jahāra śaśinaḥ śriyam || 37 ||



vicaran virahākṣamaḥ sa vismṝtadhṛtirvane |

janmavidyāmanaṅgasya na visasmāra sundarīm || 38 ||



saṃpūrṇacandravadanāvadanadhyānaniścalaḥ |

acintyacciraṃ tattadupaviṣya śilātale || 39 ||



aho bhagavatāpyeṣa kṛto yatnādanugrahaḥ |

nāyāti mama vaimalyaṃ rāgādhiṣṭhitacetasaḥ || 40 ||



śrutaṃ saṃsāracaritaṃ niḥsaṅgavratamāsthitam |

tathāpi mṛgasāvākṣīṃ na vismarati me manaḥ || 41 ||



kāntākuṅkumalagnarāgasubhage gātre kṛtaṃ cīvaraṃ |

tatpīnastanamaṇḍalapraṇayinā pātraṃ dhṛtaṃ pāṇinā |

rāgo'yaṃ mama vardhate'sya yadi vānyasyeva vṛddhiḥ paraṃ

yadbodhivyavadhānabhūtamaniśaṃ dhyānaṃ tadālambanam || 42 ||



kṣaṇena māṃ prāptamavehi mugdhe

tāmevamuktvā gamane purastāt |

aho mayā darśanavighnabhūtaṃ

paścāt kṛtaghnavratametadāttam || 43 ||



no gantavyamiti prakampataralā vākyaṃ yadūce na sā

saṃtyajya vyajanaṃ sthite gurujane jagrāha pāṇyañcalam |

yatpādena likhantyapi kṣititalaṃ māmaukṣatālakṣitā

tenātyantaniṣedhamugdhavidhinā baddhaṃ tayā me manaḥ || 44 ||



madviyuktā na sā nūnaṃ śete śokapralāpinī |

puline cakravākīva harmye hariṇyalocanā || 45 ||



hā priye taktasaktena kitaveneva kevalam |

śritaṃ taccittacaureṇa mithyāvratamidaṃ mayā || 46 ||



tyaktvā vratamidaṃ tāvad gacchām idayitāntikam |

anurāgāgnitaptānāṃ tapastāpo hi duḥsahaḥ || 47 ||



rājaputrī cirāyātaṃ nṛśaṃsamavalokya mām |

manyunā navalagnena na jāne kiṃ kariṣyati || 48 ||



na sarvatra vikārāya nikāraḥ premaduḥsahaḥ |

durnivāro bhavatyeva snehalīno rajaḥkaṇaḥ || 49 ||



yasmin kṣaṇe bhagavatā paśyāmi rahitaṃ vanam |

mayā tadaiva gantavyaṃ gṝhamityeṣa niścayaḥ || 50 ||



asminneva śilāpaṭṭe rucirairgiridhātubhiḥ |

likhāmi tām śaśimukhīṃ saṃrpāpyālambanaṃ dhṛteḥ || 51 ||



athavā kathamālekhyaviṣayaṃ yāti sā priyā |

saundaryabidnako yasyāḥ sudhākuvalayendavaḥ || 52 ||



dṛṣṭirmugdhakurangasaṃcaladalivyāptotpalodvātanī

lāvaṇyodadhikūlavidrumavanaṃ bimbādharāgratviṣaḥ |

nirdoṣāmṛtaraśmisārthasaraṇiḥ sā kāpi vaktradyutiḥ

sāndaryaṃ kathamati citrapadavī ścaryasāraṃ vapuḥ || 53 ||



iti saṃcintya sa śanairālilekha śilātale |

sundarīṃ mukhamuktāśrusnātakampākulāṅguliḥ || 54 ||



sa saṃkalpasamudgīrṇaṃ pratibimbamivāśritām |

kṛtvā puraḥ priyatamāmūce'darbāṣpagadgadaḥ || 55 ||



priyāmālikhyāhaṃ nikhilasukhavṛṣṭiṃ nayanayo-

rna paśyāmyudbāṣpaḥ kṣaṇamapi śaraccandravadanām |

ayaṃ nūnaṃ tanvīvirahanirapekṣavratavataḥ

sphurattāpaḥ śāpaḥ kimapi mama pāpādupanataḥ || 56 ||



phullāmbhojavanatviṣā spṛhāvaśāsaktāśrutoyaṃ vapu-

statkālopagatāntarāyajanitaḥ kopaḥ samutsṛjyatām |

haṃho sundari dehi me prativacaḥ kiṃ maunamālambase

satyaṃ tvanmayarāgavīcaramidaṃ cittavrataṃ me vratam || 57 ||



iti bruvāṇaṃ taṃ dṛṣṭvā dūrādālikhitaṃ ca tat |

sāsūyā bhikṣavo'bhyetya bhagavantaṃ babhāṣire || 58 ||



bhagavan durvinītasya vātsalyādeva kevalam |

śunaḥ kusumamāleva pravrajyeyaṃ tvayārpitā || 59 ||



ākhilya sundarīmukhaṃ nandaḥ svairaṃ śilātale |

tatpralāpajapāsakto dhyānālambanatāṃ gataḥ || 60 ||



etadākarṇya bhagavān nandamāhvāyya kananāt |

kimetaditi papraccha priyāvirahamohitam || 61 ||



so'bravīd bhagavan satyaṃ kāntāsaktasya me param |

bhikṣūṇāṃ saṃmate'pyasmin vane na ramate matiḥ || 62 ||



iti dandavacaḥ śrutvā tamūce bhagavān jinah |

mīlayanneva vaktrendukāntyā rāgasaroruham || 63 ||



sādho tāvanna yuktā te saṃrāgānugatā matiḥ |

vighnairnākṛṣyate cetaḥ kalyāṇābhiniveśinām || 64||



kkāyaṃ yogastanutṛṇatulātyaktabhogābhiyogaḥ

kkāyaṃ nindyaḥ kṣaṇasukhalavāsvādasaṃvāda eṣaḥ |

jātyaivāyaṃ harati kuśalaṃ dustaro māramārgaḥ

premāndhānām bhavati sahasā duḥsaho yoktrajātaḥ || 65 ||



ityasya bhagavān kṛtvā ciraṃ vairāgyadeśanām |

saṃsthātavyamihetyuktvā svakṛtyāya svayaṃ yayau || 66 ||



tamevāvasaraṃ nandaḥ saṃcintya gamanocitam |

pratasthe svagṛhaṃ hṛṣṭaḥ sundarīdarśanotsukaḥ | 67 ||



vrajan dvāri pidhānāptairvihārairbahubhiścirāt |

nagarābhimukhaṃ mārgaṃ sa kathaṃcidavāptavān || 68 ||



atha vijñāya sarvajñastaṃ rāgād gantumudyatam |

uvācābhyetya bhagavān nanda tūrṇaṃ kka gamyate || 69 ||



sa jagāda vane tāvat bhagavan nāsti me ratiḥ |

na hyaviśrāntacittānāṃ kriyā kācit prasīdati || 70 ||



sā śrīścāmarahāsinī maṇimayī sā ramyaharmyāvalī

sā bālānilalolacārulatikā kāntā navodyānabhūḥ |

sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī

no janmāntaravāsanā iva manaḥ saktaṃ vimuñcanti me || 71 ||



sarāgeṇaiva manasā brahacaryaṃ carāmyaham |

vratapañjarabandhena vihaṅga iva yantritaḥ || 72 ||



tyaktvā vrajāmi pravrajyāmastu me narako'kṣayaḥ |

na vītarāgatāmeti mañjiṣṭhāraktamaṃśukam || 73 ||



iti bruvāṇamasakṛt svapadaṃ gantumudyatam |

nivāryānugrahadhiyā tamūce bhagavān jinaḥ || 74 ||



mā kṛthā viplavaṃ nanda ninditaṃ hi śrutāśrutam |

vidvajjanopadiṣṭena yathā yāti pṛthagjanaḥ || 75 ||



vivekavyastadoṣāṇāṃ viduṣāṃ śīlaśālinām |

niḥsārasukhalābhena nākārye dhīḥ pravartate || 76 ||



gāḍharāgagṛhītasya jugupsāyatane param |

jadhanyakarmaṇyāsaktiḥ kiṃ lajjājanane na te || 77 ||



yonijayonisaṃsaktāḥ stanapastanamardinaḥ |

aho bata na lajjante janmanyeva layaṃ gatāḥ || 76 ||



sadāsajjanavarjitā jananījaghanāsaktiḥ |

saṃmohāhatacittānāṃ paśūnāmeva dṛśyate || 79 ||



rāmāramaṇamāno'yaṃ viramya tyajyatāṃ tvayā |

bhogaiḥ saha bhujaṅgānāṃ dṛṣṭo bhavabile kṣayaḥ || 80 ||



jaghanyā janayatyeva na kasya viratiṃ ratiḥ |

yasyāṃ bhavati paryanteṣvapi naiva parāṅmukhaḥ || 81 ||



gṛhajālavimuktastvaṃ kiṃ tatraivābhidhāvasi |

na hi nirgasya sāraṅgaḥ punarviśati vāgurāṃ || 82 ||



iti vākyād bhagavataḥ śāsanena niyantritaḥ |

cintayan sundarīṃ nandaḥ praviveśāśramaṃ punaḥ || 83 ||



tataḥ kadācidādiśya nanda māśramamārjane |

āsanānugrahavyagraḥ prayayau bhagavān punah || 84 ||



tacchāsanāt pravṛttasya nandasyāśramaśodhane |

no bhūtalādapayayau rajo rāga ivāśayat || 85 ||



tasyāhartuṃ gatasyātha salilaṃpārabhāgikam |

muhuḥ pūrṇasamutkṣiptah śūnya evābhavaddhaṭaḥ || 86 ||



tena vighnena gamane sutarām khinnamānasaḥ |

tyaktvā tuprayayau nandaḥ sundarīdarśanotsukaḥ || 87 ||



atha vijñāya sarvaġyastaṃ yāntaṃ divyacakṣuṣā |

babhāṣe sahasābhyetya stambhamānamanorathah || 88 ||



pātrayogena taptasya śyāmaraktaruceḥ param |

aho snehakalaṅkaste dīpasyeva na śāmyati || 89 ||



alaṃ vāmābhilāṣeṇa nīlīrāga ivaiṣa te |

saṃsaktaḥ ko'pi hṛdaye yannādyāpi virajyase || 90 ||



andhīkaroti prārambhe ratistatkālakātaram |

āliṅgati jugupseva vṛtte mukhyāṅgasaṃgame || 91 ||



viṣayākhvādasaṅgena pāpamitrairivendriyaiḥ |

duḥsahavyasanāvarte pātyate narake narah || 92 ||



adhivāsayati sparśalekhenāpi kusaṃgamaḥ |

praklinnamatsyakuṇapāt pūtigandha ivodgataḥ ||93 ||



kalyāṇamitrasaṃparkaḥ sarvathā kuśalāvahaḥ |

śubhāmeda iva vyāpto yaḥ karoti mahārhatām || 94 |



ityukte tasya bhagavān sākṣāts adasatoḥ pathi |

ghrāṇasparśena saṃdarśya cakre tatsaṅgadeśanām || 95 ||



atha nandaṃ samādāya bhagavān gandhamādane |

yayau viriñciramarībālavyajanavījitaḥ || 96 ||



tatra dāvānalapliṣṭāmaniṣṭakliṣṭavigrahām |

kāṇāṃ karmaṭīkāmasmai darśayitvāvadajjinaḥ || 97 ||



imāṃ paśyasi kiṃ nanda māndyanindyatarākṛtim |

kasmaiciducitā ceyaṃ rocate priyadarśanā || 98 ||



sattā sadasatornāsti rāgaḥ paśyati ramyatām |

sa tasya lalito loke yo yasya dayito janaḥ || 99 ||



pakṣapātaṃ samṛtsṛjya satyaṃ nanda tvayocyatām |

asyāstasyāśca sundaryā lāvaṇyasya kimantaram || 100 ||



anarthitvādvayaṃ naiva saundaryāntaravedinaḥ |

arthipriyatvamāyāti prārthitaṃ tacca cārutām || 101 ||



paśyāmyahaṃ viśeṣaṃ tu tasyā nāsyāśca kaṃcana |

ramyatvaṃ māṃsavarmāsthiyantre samayamātrakam ||102 ||



iti pṛṣṭo bahgavatā nandastaṃ pratyabhāsata |

atyantānucitaḥ praśnaḥ ko'pi gauravayantritaḥ || 103 ||



kimetad bhagavān vakti keyaṃ śoke biḍambanā |

kkāpi vā viśvaguravo vineyāḥ prabhaviṣṇavah || 104 ||



ratiḥ sādhikasundaryāḥ parabhāgeṇa rajyate |

yāṃ dṛṣṭvā jagatāṃ jetā na ratiṃ smarati smaraḥ || 105 ||



jyotsnayeva na tatkāntyā nodate kumudākaraḥ |

guṇāntaraṃ na jānāti prasiddhiśaraṇo janaḥ || 106 ||



baddhaṃ tayā vadanasaurabhasārahāra -

mālokya puṣyanicayaṃ phithukeśapāśe |

manye vilāsagatilovanakānticauraiḥ

bhītyeva haṃsahariṇairvanamiva yātam || 107 ||



analpaiḥ saṃkalpairbahuvidhavikalpairanupamā

na sā sāraṅgākṣīlikhitumapi śakyā paricitaiḥ |

tulārohe ysyā vadanaparabhāge laghitaraḥ

sa nūnaṃ tārāṇāṃ gaganamadhirūḍhaḥ parivṛḍhaḥ || 108 ||



puṇyaprahvaṃ lalitalalitabhrūlatālāsyalīlā-

ramyaṃ tasyā yadi na vadanaṃ nandanaṃ labhyate tat |

pravrajyeyaṃ sukṛtamadhikaṃ kiṃkarī kiṃkarī me

kasmādetaṃ vrataparikaraṃ bhārabhūtaṃ vahāmi || 109 ||



iti nandavacaḥ śrutvā bhagavān rāganirbharam |

upakṣipya prabhāveta ta nināya surālayam || 110 ||



adarśayacca tatrāsya līlodyāne śatakratoḥ |

sudhāmanthasamudbhūtāḥ kāntāstridaśayoṣitaḥ || 111 ||



aruṇaiḥ kāntisaṃtānaiḥ pādapadmavanoditaiḥ |

anuyātā ivāmbhodhikūlavidrumakānanaiḥ || 112 ||



viśālalāsyasacivaiḥ pāṇibhirvijitāmbujaiḥ |

saṃsaktaiḥ sahajasyeva pārijātasya pallavaiḥ || 113 ||



kāntimādhuryalalitairmadanānandabāṇdhavaiḥ |

helānimīlitāmbhojavadanaiścandrasundaraiḥ || 114 ||



saṃmohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ |

kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ || 115 ||



pūrṇayauvanalāvaṇyāḥ sahasaiva vilokya tāḥ |

nandaḥ sānandavadanaḥ svedasnāta ivābhavat || 116 ||



padmānanāsu vipulotpalalocanāsu

kundastimātu nibiḍastabakastanīṣu |

nandasya tāsu hṛdayaṃ yugapannipatya

dolāvilāsataralālitumavāpa || 117 ||



tataḥ provāca bahgavān nandaṃ tadgatamānasam |

āsāṃ saṃdarśane nanda prītyā te ramate matiḥ || 118 ||



āsāṃ tasyāśca sundaryā lāvaṇye kiyadantaram |

utkarṣaḥ parabhāgeṇa sphuṭamevābhibhāvyate || 119 ||



nirastasundarīrūpaṃ rūpamapsarasām yadi |

tadetā eva kālena kariṣyāmi tvadāśrayāḥ || 120 ||



ārogeṇaiva manasā brahmacaryaṃ prasannadhīḥ |

cara tāvattataste'haṃ dāsyāmyapsarasām gaṇam || 121 |



evaṃ bhagavato vākyānnandaḥ saṃjātaniścayaḥ |

tathetyuktvā vrate cetaścakre svargāṅganāśayā || 122 ||



mandādaraḥ svadāreṣu so'bhūt tatsaṃgamecchayā |

guṇapṇyatulāvṛtternāsti snehasya satyatā || 123 ||



aho cismṛtasaṃvāsapravāsapariśoṣitā |

puṃsāmābhyāsikī prītiḥ sahasānyatra dhāvati || 124 ||



kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ |

na satyāni na nityāni na sukhāni śarīriṇām || 125 ||



tato bhagavatā nandaḥ kṣaṇānītaḥ svamāśramam |

tanniścayād brahmacaryaṃ cacāra niyatavrataḥ || 126 ||



sa cisasmāra sundaryāḥ kāntisaṃpadamanyadhīḥ |

kṣaṇapramuṣitā prītirmalaṃ yāti guṇeṣvapi || 127 ||



tataḥ kadācidvicaran nandaḥ kkāpi vyalokayat |

karālanarakāsaktāṃ dhīmān kumbhībhṛtāṃ bhuvam || 128 ||



tām vilokyaiva sākampaḥ kimetaditi duḥkhitaḥ |

sa papraccha tadāsaktān ghoranarakakāraṇam || 129 ||



te tamūcuriyaṃ bhūmistaptakumbhīśatācitā |

kalpitā rājaputrasya nandasyānandarāgiṇaḥ || 130 ||



mithyāvrataḥ sa nādyāpi bhajate vītarāgatām |

brahamcaryaṃ caratyeva svargastrūīsaṃgamāśayā || 131 ||



mithyāvratānām lubdhānāṃ rāgadveṣakaṣāyiṇām |

etāsu nityataptāsu kumbhīṣvevākṣayaḥ kṣayaḥ || 132 ||



iti nanda samākarṇya jātaromāñcakañcukah |

tatra cyutāmiva tanūṃ paścāttāpādamanyataḥ || 133 ||



samamyetya tyaktarāgasaṃvāsavāsanah svayam |

babhūvānuttarabrahmacaryaparyāptāṃyamaḥ || 134 ||



ghanamohakṣayāttasya vimukte saṃśaye tataḥ |

mahaḥ prasādamāpede śaradīvedadheḥ payaḥ || 135 ||



niṣkāmaḥ praśamaṃ prāptaḥ parāṃ niṣṭhāmupāgataḥ |

śuddhadhīḥ sa samabhyetya bhagavantamabhāṣata || 136 ||



nāpsarobhirna sundaryā bhagavan kṛtyamasti me |

etāḥ paryantavicchāyāḥ sapātā viṣayaśriyaḥ || 137 ||



yathā yatheyaṃ bhāvānāṃ bhāvyate niḥsvabhāvatā |

tathā tathā prqsīdanti nirāvaraṇavṛttayaḥ || 138 ||



iti dandasya vadataḥ prāptasyārtapadaṃ śanaiḥ |

bhagavān nirvāṇaśuddhāmasya siddhimamanyata || 139 ||



keṣāṃ kuśalamūlānāṃ nandenāsāditaṃ phalam |

iti bhikṣubhirabhyetya pṛṣṭhastānavadajjinaḥ || 140 ||



janmāntarārjitaiḥ puṇyaiḥ sukṛtābhyāsakāriṇā |

prāptāḥ kuśalamūlānāṃ nandena phalasaṃpadaḥ || 141 ||



vipulavimala vaṃśe janma smarapratimā tanuḥ

surajanasakhī lakṣī vṛttiḥ priyāḥ satataṃ satām |

praśamasalilasnātaṃ cetaḥ svabhāvagatirgatiḥ

kuśalakusumasyeyaṃ puṃsāṃ viśālaphalodgatiḥ || 142 ||



stūpe vipaśyinaḥ samyaksaṃbuddhasyādaraḥ purā |

nagaryāmaruṇāvatyāmaruṇena mahībhūhā || 143 ||



kriyamāṇo maṇimaye maitro nāma dvijanmajaḥ |

mahataḥ puṇyabhogasya bhāgī kārakatām yayau || 144 ||



tatpuṇyapraṇidhānena jāto gṝhapateḥ kule |

sa eva bhikṣusaṃghasya jantukāsnānasatrakṛt || 145 ||



sa puṇyaśīlaḥ pratyekabuddhopasthāyakah purā |

stūpaṃ cakre śobhamānaṃ mālabhivaraṇojjvalam || 146 ||



tatpuṇyapraṇidhānena kṛkeḥ kāśīpateḥ sutaḥ |

so'bhvaddyutimān nāma divyalakṣaṇalakṣitaḥ || 147 ||



kāśyapasyārhataḥ samyaksaṃbuddasyāntanirvṛtau |

saptaratnamaye stūpe kṛte kāśīmahībhujā || 148 ||



tatsūnurdhyutimān haumacchatramāropya bhāsvaram |

jātastatpraṇidhānena nandaḥ śākyamuke'dhunā || 149 ||



iti sukṛtasamutthaiḥ pūrvajanvakramāptaiḥ

kimapi vipulapuṇyaireva nandaḥ prapede |

kulamamalamudāraṃ rūmamagryaṃ ca bhogaṃ

śamaparicitamante satpadaṃ saugataṃ ca || 150 ||



kathayotveti bhagavān nandakalyāṇakāraṇam |

cakāra bhikṣusaṃghasya tāṃ tāṃ sukṛtadeśanām || 151 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

sundarīnandāvadānaṃ nāma daśamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project