Digital Sanskrit Buddhist Canon

9 jyotiṣkāvadānam

Technical Details
9. jyotiṣkāvadānam |



dhanyānāmaśivaṃ bibharti śubhatāṃ bhavyasvabhāvodbhavaṃ

mūrkhāṇāṃ kuśalaṃ prayātyahitatāmityeṣa lakṣyaḥ kramaḥ |

niśīthatimirāndhyamauṣadhivanasyātyantakāntipradaṃ

etaccaulukakūladṛṣṭahataye sarvatra maitraṃ mahaḥ || 1 ||



purā rājagṛhābhikhye bimbisārasya bhūpateḥ |

abhūt pauraḥ subhadrākhyaḥ paripūrṇagṛhasthiteḥ || 2 ||



maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ |

tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ || 3 ||



tasya satyavatī nāma jāyābhijanaśālinī |

garbhamādhatta pūrṇendubimbaṃ pauradarīva dik || 4 ||



kalandakanivāsākhyo veṇukānanasaṃśrayaḥ |

kadācit bhagavāt buddhaḥ prāptaḥ piṇḍāya targṛham || 5 ||



pūjāṃ sabhāryaḥ kṛtvātmai taṃ sa papraccha sādaraḥ |

garbhasthitamapatyaṃ yat kiṃrūpaṃ tadbhaviṣyati || 6 ||



so'vadat saṃpadaṃ bhuktvā putraste divyamānuṣīm |

pravrajyayā śāsane me saṃyukto muktimeṣyati || 7 ||



yāte bhagavati spaṣṭamityādiśya nijāśrayam |

abhyāyayau gṛhapaterbhūrikaḥ kṣapaṇo gṛham || 8 ||



bhagavadbhāṣitaṃ tattu subhadreṇa niveditam |

śrutvā kṣapaṇakah kṣipramabhūddeṣaviṣākulaḥ || 9 ||



gaṇayitvā sa suciraṃ grahajñānakṛtaśramaḥ |

yadevoktaṃ bhagavatā praśne'paśyattathāvidham || 10 ||



so'cintayadayo satyamuktaṃ tena na saṃśayaḥ |

tatprabhāvopamādāya kiṃ svasatyaṃ vadāmyaham || 11 ||



tasya sarvajñatāṃ vetti subhadro yadi madgirā |

tadeṣa kṣapaṇaśraddhāṃ tyakṣyati śramaṇādarāt ||12 ||



iti saṃcintya sāmarṣaḥ sa subhadramabhāṣata |

asatyemetat kathitaṃ tena sarvajñamāninā || 13 ||



manuṣyaḥ kathamāpnoti devārhāṃ divyasaṃpadam |

pravrajyā kiṃ tu satyeva kathaṃ tenāsya cintitā || 14 ||



kṣīṇaḥ kṣudupasaṃtapto yasya nāstyanyato gatiḥ |

tasya tasya subhikṣārhaṃ śaraṇaṃ śramaṇavratam || 15 ||



paśyāmyahaṃ gṛhapate pramāṇaṃ yadi madvacaḥ |

pratyutāyaṃ śiśurjātaḥ kulaṃ saṃtāpayiṣyati || 16 ||



ityudīrya kṣapaṇake yāte gṛhapatiściram |

vicārya vidadhe tāṃ tām yuktiṃ garbhanipātane || 17 ||



yadā dravyaprayoge'pi naiva garbhah paricyutaḥ |

tadāsya patnīmavadhīdekānte haṭhamardanaiḥ || 18 ||



tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā |

prāpitāyām kṣapaṇakāstadvārtānanditā jaguḥ || 19 ||



aho batāho sarvajñaḥ śiśoḥ satyaṃ taduktavān |

seyaṃ sūnāvajāte'sya jananī pañcatāṃ gatā || 20 ||



iyaṃ sā śrīḥ śiśordivyā soktā divyamanuṣyatā |

iyaṃ ca sāsya pravrajyā yat kukṣau nidhanaṃ gataḥ || 21 ||



iti teṣāṃ pravādena sopahāsena sarvataḥ |

śmaśānadarśanāyaiva babhūva janasaṃgamaḥ || 22 ||



atrāntare divyadṛśā bhagavān bhūtabhāvanaḥ |

sarvaṃ vijñāya tadbuddhaḥ pradadhyau sasmitaḥ kṣaṇam || 23 ||



aho mohānubandhena dūrasthairapi dehinām |

ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ || 24 ||



śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ |

aho gṛhapatiḥ pāpādakāryamapi kāritaḥ || 25 ||



iti saṃcintya bahgavān svayaṃ bhikṣugaṇairvṛtaḥ |

yayau śītavanaṃ kṣipraṃ śmaśānaṃ karuṇākulaḥ || 26 ||



śmaśānacārikāṃ jñātvā rājā bhagavataḥ svayam |

bimbisāraḥ sahāmātyaistāmeva bhivamāyayau || 27 ||



tataḥ subhadrajāyāyāṃ prakṣiptāyāṃ citānale |

kukṣiṃ bhittvāmbujāsīnaḥ śiśuḥ sūrya ivodyayau || 28 ||



jvālitāṇalamadhyasthaṃ taṃ kaścinnāgrahīdyadā |

tadā janasamūhasya hāhākāro mahānabhūt || 29 ||



tatastaṃ saṃbhramāvṛddhagatiḥ sugataśāsanāt |

kumārabhṛtyo jagrāha jīvakākhyaḥ kumārakam || 30 ||



jināvalokanenaiva bālakagrahaṇakṣaṇe |

abhūccitānalastasya haricandanaśītalaḥ || 31 ||



jīvantaṃ jvalanānmuktaṃ ruciram vīkṣya dārakam |

vailakṣyeṇa kṣapaṇakāḥ kṣaṇaṃ tasthurmṛtā iva || 32 ||



tataḥ subhadraṃ bhagavān sarvabhūtahite rataḥ |

babhāṣe vismayodbhāntaṃ putro'yaṃ gṛhyatāmiti || 33 ||



sa tu dolākulamatiḥ kiṃ karomīti saṃśayāt |

kṣapanānāṃ mukhānyeva śikṣāyai kṣaṇamaikṣata || 34 ||



te tamūcurna bālo'yaṃ grāhyaḥ śmāśānavahnijaḥ |

yatrāyaṃ tiṣṭhati vyaktaṃ na bhavatyeva tadgṛham || 35 ||



iti teṣāṃ girā mūrkhaḥ sa jagrāha na taṃ yadā |

tadā kṣitipatirbālamādade jinaśāsanāt || 36 ||



jyotirmadhyādavāptasya jyotiṣkasadṛśatviṣaḥ |

jyotiṣka iti nāmāsya cakāra bhagavān svayam || 37 ||



tasya pravardhamānasya bhūpālabahvane śiśoḥ |

deśāntaragataḥ kāḻe mātulaḥ samupāyayau || 38 ||



sa viditvā svasurvṛttaṃ nidhanaṃ putrajanmani |

kopāt subhadramabhyetya kampamānaḥ samabhyaghāt || 39 ||



mūrkha kṣapaṇabhaktena tadgirā hatayoṣitā |

tvayā tyaktasvaputreṇa kiṃ nāma sukṛtā kṛtam || 40 ||



niścetanāḥ svabhāvena paramantrasamutthitāḥ |

sahanto'pi vinighnanti vetālā iva durjanāḥ || 41 ||



adhunaiva na gṛhṇāsi yadi rājagṝhāt sutam |

tatte strīvadhamuddhuṣya kārayāmyarthanigraham || 42 ||



ityuktastena tadbhītyā sa bhūpatigṛhāt sutam |

ānināya cirānmuktamakāmena mahībhujā || 43 ||



tataḥ subhadre kālena kālasya vaśamāgate |

abhūnnirdirvibhūtīnāṃ jyotiṣko'rka iva tviṣām || 44 ||



arthikalpadrumaḥ prāya saṃpadaṃ divyamānuṣīm |

sa buddhadharmasaṃgheṣu śaraṇyeṣvakaronmatim || 45 ||



tadbhaktyupanataṃ divyaratnasaṃcayamadbhutam |

pradadau bhikṣusaṃghebhyaḥ puṇyaratnārjanodyataḥ || 46 ||



tasya devanikāyebhyaḥ sāścaryā vividharddhayaḥ |

svayamevāyayurveśma mahodadhimivāpagāḥ || 47 ||



tṛṇe ratne ca samadhīrbhavagānapi tadgṛhe |

cakre tadanurodhena ratnapātraparigraham || 48 ||



sa divyavastrayugalaṃ yaśasāmupamākṣamam |

prāpa puṇyapaṇakrītaṃ nijaṃ gṛhamivāmalam || 49 ||



kadācidatha tadvastraṃsnānārdraṃ nyastamātape |

samīraṇenāpahṛtaṃ nyapatanmūrdhi bhūpateḥ || 50 ||



vilokyāpūrvaruciram jyotiṣkasya tadaṃśukam |

vidyaśrīvismito rājā tṛṇaṃ mene nijaśriyam || 51 ||



bhoktuṃ nimantritaḥ prāpya tasya ratnamayaṃ gṛham |

nṛpatiḥ svargamajñāsīt jyotiṣkabhavanasthitaḥ || 52 ||



atha kālena bhūpālaḥ putreṇājātaśatruṇā |

chadmanā rājyalubdhena dharmaśīlo nipātitaḥ || 53 ||



atīte sadguṇe rāġyi tasmin kṛtayugopame |

adharma iva sa prāpa rājyaṃ rājavarātmajaḥ || 54 ||



sa bhūbhṛddurlabhāṃ dṛṣṭvā jyotiṣkasya gṛhe śriyam |

tamuvāca samabhyetya matpitrā tvaṃ vivardhitaḥ || 55 ||



bhrātā tavāhaṃ dharmeṇa vibhavārdhaṃ prayaccha me |

na cedbhāgadhandrohāt kalireva prajāyate || 56||



ityuktastena kauṭilyāt jyotiṣkaḥ krūrakāriṇā |

ratnapūrṇaṃ gṛhaṃ tasmai datvā prāyāt paraṃ gṛham || 57 ||



sā divyaratnarucirasphītā lokopakāriṇī |

hyotiṣkamevānuyayau śrīḥ prabheva divākaram || 58 ||



punastyaktāpi sā saṃpat saptakṛtvaḥ prabhāvatī |

jyotiṣkamaspṛṣṭanṛpā sādhvī parimivāyayau || 59 ||



sarvasvāharaṇodyuktaṃ dasyucaurādiyuktibhiḥ |

jyotiṣkaḥ kupitaṃ jñātvā nirviṇṇaḥ samacintayat || 60 ||



apuṇyaparipākeṇa prajānāṃ janakopamaḥ |

saṃyātaḥ smṛtiśeṣatvaṃ rājā vātsalyapeśalaḥ || 61 ||



ko'nyastatsadṛśo yasmin nirvyājasarale prajāḥ |

pitarīva kṛtāśvāsāḥ sukhaṃ rātriṣu śerate || 62 ||



dhaninastṛṇavatprāpyāḥ prāpyante ratnavadbudhāḥ |

amṛtādapi duṣprāpyaḥ saujanyasaralo janah || 63 ||



nirvyājavaidagdhyajuṣāmamugdhasaralātmanām |

anuddhatonnatānāṃ ca viralaṃ janma tādṛśām ||64 ||



adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ |

pāpapākena lokānāmakāle kalirāgataḥ || 65 ||



mitre jagati yāte'staṃ tasmin bhāsvati bhūpatau |

doṣodayaḥ pravṛddho'yamandhakārāya tatsutaḥ || 66 ||



nūnaṃ satāmatītānāṃ niṣkāraṇasuhṛt khalaḥ |

yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate || 67 ||



tasmādiyaṃ parityājyā nṛpatyadhiṣṭhitā mahī |

kāle k alau kṣitīśe ca janānāṃ jīvitaṃ kutaḥ || 68 ||



varaparicayodārā dārāh satāṃ guṇinām guṇāḥ

kulamavikalaṃ bhavyā bhūtiryaśaḥ śaśisaṃnibham |

sthitisamucitaṃ vṛttaṃ vittamanimittamanāpadaṃ

guṇavati nṛpe sarvaṃ bhavatyapāṃśulaṃ prajākulam || 69 ||



dharmadrumasya dhanamūlasamudgatasya

nirdoṣakāmakusumapravarojjvalasya |

lokaḥ sukhāni kila puṇyaphalāni bhuṅkte

hato na cet kunṛpatervinipātavātaiḥ || 70 ||



kaliḥ kālaḥ patirbālastatpratāpaścitānalah |

akālaviplavottālakhalavetālasaṃkulaḥ || 71 ||



prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā |

adhunā vibhavābhoge bhogayoge na me ruciḥ || 72 ||



dhanaṃ bhūmirgṛhaḥ dārāḥ sutā bhṛtyāḥ paricchadāḥ |

aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ || 73 ||



yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ |

tathā tathā jvalatyeva tṛṣṇātāpaḥ śarīriṇām || 74 ||



pravṛddhairapi vittaughe rājanyopārjitairnṛṇām |

lavaṇābdheriva jalairvitṛṣṇā naiva jāyate || 75 ||



nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ |

pubarbhave bhavet ko vā sa eva praśamo yadi || 76 ||



kiṃ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ

kiṃ bhogairviprayogairvyasanaśatapatanābhyāsasaṃsaktarogaiḥ |

kiṃ vā mithyābhimānairnarapatisadanaprātasevāvamānaiḥ

asmin vairāgyameva kṣayasamayabhaye bhogyamārogyayogyam ||77 ||



atikrānte kāle svajanasuhṛdālokavimale

samāpanne mohaprabala (tara) kāluṣyamaline |

sukhāśvāsah puṃsāṃ praśamasalilasnātamanasāṃ

parityaktāyāse vijanavanavāse parivayaḥ || 78 ||



iti saṃcintya sa ciraṃ paraṃ vairāgyamāyayau |

duḥkhaṃ mohāya mūrkhāṇāṃ vivekāya ca dhīmatām || 79 ||



sa datvā sarvamarthibhyaḥ prayayauḥ sugatāśramam |

śrīśṛṅkhalākṛṣṭamatirna hi satyasukhonmukhaḥ || 80 ||



yadaiva rājhaṃsena smaryate śuci mānasam |

tadaivāsmai vasumatī sarasīva na rocate || 81 ||



yāte duḥsahamohadhūmamaline bhogānurāgānale

saṃtoṣāmṛtanirjhareṇa manasi prāte śanaiḥ śītatām |

naitāḥ pānamadottaraṅgavicaladvārāṅgarāṅganābhaṅgura-

bhrūbhaṅgakṣaṇasaṃgamāḥ śamavatāṃ kurvanti vighnaṃ śriyaḥ || 82 ||



sarvajñaśāsanavinaṣṭabhavādhvakaṣṭaḥ

pravrajyayā vimalameva padaṃ praviṣṭaḥ |

saṃprāpya sarvasamatāmasamaprakāśaḥ

nirlakṣyamokṣagamanāya munirbabhūva || 83 ||



tām bodhisiddhimālokya jyotiṣkasya savismayaiḥ |

bhikṣubhirbhagavān pṛṣṭaḥ prāgvṛttāntamabhāṣataḥ || 84 ||



janmakṣetraśatoptānāṃ bījānāmiva karmaṇām |

bhujyate phalasaṃpattiravisaṃvādinī janaiḥ || 85 ||



rājño bandhumataḥ puryāṃ bandhumatyām mahāyaśāḥ |

abhūdanaṅgano nāma śrīmān gṛhapatiḥ purā || 86 ||



śāstātha samyaksaṃbyddho viaśvī nāma tā purīm |

janacārikayā prātaḥ kadācit sukṛtaiḥ satām || 87 ||



dvāṣaṣṭibhiḥ sa bhikṣūṇāṃ sahasaiḥ parivāritaḥ |

śraddhayānaṅganenaitya praṇamyopanimantritaḥ || 88 ||



sarvopakaraṇaistena traimāsaṃ paricāritaḥ |

yathā tathaiva rājñāpi praṇipatya nimantritaḥ || 89 ||



bhogaiḥ spardhānubandhena sa tābhyāmadhivāsitaḥ |

anaṅganena paurārhairbhūpālārhaiśca bhūbhujā || 90 ||



gajadhvajamaṇicchatracāmarodārayā śriyā |

taṃ dṛṣṭvā pūjitaṃ rājña cintārto'bhūdanaṅganaḥ || 91 ||



tasya sattvāvadātasya pakṣapātī śatakratuḥ |

cakāra divyayā lakṣmyā sāhāyyāṃ jinapūjane || 92 ||



sa tayā divyayā bhūtyā bhagavantamapūjayat |

yadagre cakravartidhrīrlajjābhājanatām yayau || 93 ||



ratnairnyakṣatacandrasūryabhānarākaṃkīraṇairāvaṇabhai (?) -

ramlānāmbaragandhamālyaśabalaiḥ kampadrumāṇāṃ phalaiḥ |

bhaktiprahvaścīvilāsacanāhelocchasaccāmaraṃ

tenābhyarcitamākalayya sugataṃ lajjānato'bhūnnṛpaḥ || 94 ||



iti bahutaraṃ bhaktyā śāstuḥ phalaṃ tadanaṅganaḥ

śubhapariṇateḥ puṇyodāraḥ purā samavāptavān |

vimalamanasastasyaivāsau kṣaṇapraṇidhānataḥ

para iva ravijyotiṣko'bhūt sa eva padāśritaḥ || 95 ||



ityāha vimalajñānaprakāśitagatrtrayaḥ |

praṇīdhānopadeśāya bhikṣūṇāṃ bhagavān jinaḥ || 76 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

jyotiṣkāvadānaṃ nāma navamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project