Digital Sanskrit Buddhist Canon

8 śrīguptāvadānam

Technical Details
8 śrīguptāvadānam |



kṛtāpakāre'pi kṛpākulāni

krūre'pyalaṃ pallavakomalāni |

dveṣoṣmatapte'pyatiśītalāni

bhavanti cittāni sadāśayānām || 1 ||



purā surapurodāre pure rājagṛhābhidhe |

śrīguptākhyo gṝhapatirbabhūva dhandopamaḥ || 2 ||



dṛptaḥ sujanavidveṣī guṇeṣu viratādaraḥ |

sadā dhanamadādhmātaḥ sā jahāsa matiṃ satām ||3 ||



kaṭhine'ṣvativakreṣu śūnyeṣu mukhareṣu ca |

śankheṣviva khaleṣveva lakṣmīrdākṣiṇyamāśritā || 4 ||



taṃ kadācit gururjñātiputraḥ kṣapaṇakaḥ khalah |

mithaḥ svairakathāsaktaḥ puṇyadveṣādabhāṣata ||5 ||



ya eṣa gṛdhrakūṭākhye girau bhikṣuśatairvṛtaḥ |

sarvajñakīrtiḥ sugatāstrijagatpūjyatāṃ gataḥ || 6 ||



naivāsya pratibhāṃ kāṃcid bhavyāmupalabḥāmahe |

nītaḥ kiṃ tūnnatiṃ mūrkhairbahgavān bhagavāniti || 7 ||



avicāyava satataṃ paroktamanubhāṣate |

gatānugatikaḥ prāyaḥ prasiddhasaraṇau janaḥ || 8 ||



vratādiniyamastasya dambha eva vibhāvyate |

aśnāti maunakṛt matsyānekapādavrato bakaḥ || 9 ||



tasmaāt tasyopahāsāya kriyatām kāpi vajṇcanā |

māyāmohito dhūrtānām paro'pi parituṣyati || 10 ||



iti tenoktamākarṇya śrīguptaḥ karkmamohitaḥ |

patituṃ pāpaśvabhreṣu yuktyā tadupadiṣṭayā || 11 ||



pradīptakhadirāṅgārapūrṇāṃ gūḍhāṃ khadāṃ gṛhe |

kṛtvā saviṣamannaṃ ca yayau bhagavato'ntikam || 12 ||



tena mithyāvihitayā bhaktyā bhoktuṃ nimantritaḥ |

vijñāya sarvaṃ sarvaġyastatheti prāha sasmitaḥ ||13 ||



viṣagniyogakupitām patnīṃ saddharmavādinīm |

gṛhe babandha śrīguptaḥ śaṅkito mantraviśravāt || 14 ||



atha vijñātavṛtto'pi bhagavān svayamāyayau |

vandyamāno jagadvandyaiścaturmukhamukhaiḥ suraiḥ || 15 ||



śrīguptasya tamārambhaṃ vivedaṃ nagare janaḥ |

dikṣu dhāvati pāpānāṃ suguptamapi pātamak || 16 ||



tataḥ kaścit samabhyetya bhagavantamupāsakaḥ |

uvāca caraṇālīnāścintayan dahanaṃ viṣam || 17 ||



mithyānamrah priyālāpī guḍhavahniviṣānnadaḥ |

parihāryaḥ prayatnena bhagavanneṣa durjanah || 18 ||



kuryādanārye nāśvāsi kāryaṃ mādhuryamāśriye |

antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ || 19 ||



nānyastutiṃ guṇadveṣī sahate guṇinām khalaḥ |

santastuṣyanti yenaiva tenakupyanti durjanāḥ || 20 ||



tvayi lokatraye netraśatapatravikāśini |

asya rāhoḥ padaṃ prāpte nāndhībhavati kiṃ jagat || 21 ||



tacchrutvā bhagavānūce kiṃcit smitasitāṃśubhiḥ |

tannikārogratimiraṃ dūrāt pariharanniva || 22 ||



na mamāṅgaṃ spṛśatyagniḥ prabahvatyapi vā viṣam |

paradveṣadaridrāṇāṃ doṣo'pi nirupadravaḥ || 23 ||



aroṣaśītalaṃ cetaḥ siktaṃ yasya śamāmṛtaiḥ |

kiṃ karotyanalastasya viṣaṃ vā viṣayadviṣaḥ || 24 ||



viṣāyate tu pīyūṣaṃ kusumaṃ kuliśāyate |

dveṣadoṣottarasyaiva candanaṃ dahanāyate || 25 ||



tiryagyonigatasyāpi bodhisattvapadāsthiteḥ |

kāruṇyamaitrīyuktasya nāgnirdahati vigraham || 26 ||



purā kaliṅganṛpatiḥ khaṇḍadvīpābhidhāvanīm |

dadāha mṛgasaṃghānām saṃkṣepe sa samudyataḥ || 27 ||



kānane jvalite tasminnekastittiriśāvakaḥ |

maitryā bodhiṃ samālambya dahanapraśamaṃ vyaghāt || 28 ||



tasmādadrohamanasāṃ na bhayaṃ vidyate kkacit |

śrūyatāṃ sattvasaṃpatteridamanyacca kautukam || 29 ||



avṛṣṭiviṣame kāle muneḥ kasyacidāśrame |

manuṣyasadṛśālāpaḥ śaśakaḥ suciraṃ sthitaḥ || 30 ||



kṣutkṣāmaṃ munimālokya phalamūlaparikṣayāt |

uvācācalasaṃkalpastadvyathāvyathitāśayaḥ || 31 ||



bhagavan mam māṃsānāṃ saṃprati prāṇavartanam |

kriyatāṃ rakṣaṇīyaṃ tat śarīraṃ dharmasādhanam || 32 ||



ityuktvā dāvaśeṣāgnau vikṣepa śahskastanum |

vāryamāṇo'pi yatnena praṇayānmuninā muhyuḥ || 33 ||



tasya sattvaprabhāveṇa jvalajjvālākulo'nalaḥ |

prayayau majṇjuśiñjānabhramarāmbhojakhaṇḍatām || 34 ||



so'pi divyavapustatra kamale mahati sthitaḥ |

praṇamyamāno munirbhirvidadhe dharmadeśanām || 35 ||



iti bodhipravṛttānāṃ na vahnerna viṣādbhayam |

bhagavān kathayitveti śrīguptabhavanaṃ yayau || 36 ||



tatra tena praviśyaiva nikṣipte dakṣiṇe pade |

babhūvāgnikhadā majṇjuguñjadbhuṅgasarojinī || 37 ||



dṛṣṭvopaviṣṭaṃ śrīguptastaṃ sarorihavistare |

taddṛṣṭinaṣṭakāluṣyaḥ provācaḥ caraṇānataḥ || 38 ||



bhagavan mama pāpasya kṣantavyo'yaṃ vyatikramaḥ |

mohāndhapatite rucyaṃ kāruṇyamadhikaṃ satām || 39 ||



mamākalyāṇamitreṇa yo'yaṃ pāpapathe kṛtaḥ |

upadeśaḥ pramoheṇa tatra trāṇaṃ bhavatsmṛtiḥ || 40 ||



viṣadigdharasaṃ sarvaṃ bhojyaṃ te kalpitaṃ mayā |

aho mamaiva saṃkrāntaṃ paścāttapamayaṃ viṣam || 41 ||



iti bruvāṇaṃ śrīguptaṃ sāśrunetraṃ kṛpānidhiḥ |

dṛṣṭvā babhāṣe bhagavān bhikṣusaṃghasya śṛṇyavataḥ || 42 ||



viṣādaṃ mā kṛthāḥ sādho na vayaṃ vimukhāstvayi |

ghoravairaviṣatyāgānnaivāsmāstapate viṣam || 43 ||



vārāṇasyāṃ purā śrīmān brahmadatto'bhavannṛpaḥ |

abhūdanupamā nāṃ atasya prāṇasamāśrayā || 44 ||



suvarṇabhāsasaṃjñasya tatpurāntavanasthiteḥ |

ravaṃ mayūrarājasya sā kadācidathāśṛṇot || 45 ||



sā tasya śadamākarṇya veṇuvīṇāsvanopamam |

kimetaditi papraccha naranāthaṃ sakautukā || 46 ||



rājovāca vanānte'sminnasti ratnacchadaḥ śikhī |

madhuraṃyojanavyāpi yasyaitat kaṇṭhakūjitam || 47 ||



iti bruvāṇo nṛpatistatsaṃdarśanamarthitaḥ |

premaprayatnaiḥ preyasyā prahasan punarabravīt || 48 ||



darśanaṃ durlabhaṃ mugdhe tadvidhādbhutarūpiṇaḥ |

tathāpi yadi nirbandhaḥ kriyate tatpariśramaḥ || 49 ||



ityuktvā nṛpatistasya grahaṇe jālajīvinaḥ |

vyasṛjat tasya saṃrpāptyaiḥ vidhāya vadhasaṃvidam || 50 ||



vaśīkṛto na vettyeva mohādakṣiparīkṣayā |

anurāgāhataḥ strībhirakarmāṇyapi kāryate || 51 ||



prāptānām praṇayāt patnyāḥ prauḍhāyāḥ pādapīṭhatām |

īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ || 52 ||



tataḥ śākunikairnyastāḥ pāśabandhāḥ pade pade |

prabhāvādbarhirājasy vyaśīryantaiva saṃtatam || 53 ||



duḥkhitān yatnavaiphalyādbhītān nṛpatiśāsanāt |

mayūrarājastān dṛṣṭvā karuṇākulatāṃ yayau || 54 ||



so'cintayadaho bhītāḥ kṣmāpateḥ śrūraśāsanāt |

madbandhane visaṃvādādvarākā jālajīvinah || 55 ||



saṃcintya kṛpayā spaṣṭagbhirvisṛjya tān |

nṛpamānāyya tadveśma tenaiva sahito yayau || 56 ||



sa tatrāntaḥpure nityaṃ sabhāryeṇa mahībhujā |

pūjyamānaḥ paricayāduvāsa vihitādaraḥ || 57 ||



snigdhaśyāmāmbudatviṣā sunīlamaṇiveśmasu |

citrapatrarucā cakre saṃsaktendrāyudhabhamam || 58 ||



atha digjayayātrāyām kadācidvasudhādhipaḥ |

yayau tadupacārāya devīmādiśya sādaraḥ || 59



tataścānupamā devī patyau yāte pramādinī |

rūpayauvanadarpāndhā nāluloke kulasthitim || 60 ||



taruṇaṃ prekṣya rāgiṇyāstasyāḥ kandarpaviplave |

bhūyaḥ pralambhabhīteva lajjā dūrataraṃ yayau || 61 ||



malinaḥ kuṭilastīkṣṇaḥ karṇasaṃsparśanocitaḥ |

capalaścapalākṣīṇāṃ sudṛśāṃ sadṛśaḥ kramaḥ || 62 ||



vividhonmādakāriṇyaḥ saṃsāramakarākare |

caranti prāṇahāriṇyaḥ kālakūṭacchadāḥ striyaḥ || 63 ||



kusumāt sukumārasya krūrasya krakacādapi |

ko jānāti paricchedaṃ strīṇāṃ citrasya cetasaḥ || 64 ||



pracarantīṃ priyāṃ kaṇṭhe kṛtvā ye yānti nirvṛtim |

śītalāṃ vimalāṃ snigdhāṃ khaṅgadhārāṃ pibanti te || 65 ||



sācintayat sthitaḥ śalyamayamantaḥpure mama |

mayūrarājaḥ śīlajñaḥ puruṣālāpaveṣṭitaḥ || 66 ||



kathayiṣyatyavaśyaṃ me vṛttameṣa mahīpateḥ |

nindyaṃ karma kṛtaṃ tāvadadhunā kiṃ karomyaham || 67 ||



āstāṃ parijñātatattvo marmajño'sau vidagdhadhīḥ |

jātā me kṛtapāpāyāḥ śaṅkā niścetaneṣvapi || 68 ||



iti saṃcintya sā t asya saviṣaṃ bhojanaṃ dadau |

rāgamattāḥ khalāyattāḥ kiṃ kiṃ kurvanti na striyaḥ || 69 ||



tayopācaryamāṇasya saviṣaiḥ pānabhojanaiḥ |

vivṛddhā barhirājasya ruruce rucirā ruciḥ || 70 ||



svasthamālokya taṃ devī rahasyodbhedaśaṅkitā |

śanaiḥ śokāmayagrasyā trasyā tatyāja jīvitam || 71 ||



evaṃ tasya viṣeṇāpi naiva glānirajāyata |

mahatāṃ cittavaimalyaṃ nirviṣaṃ kurute viṣam || 72 ||



rāgo viṣaṃ viṣaṃ moho dveṣaśca viṣamaṃ viṣam |

buddho dharmastathā saṃghaḥ satyaṃ ca paramāmṛtam || 73 ||



ghoraṃ viṣaṃ sṛjati mohamahāmburāśiḥ

ghoraṃ viṣaṃ sṛjati rāgamahoragaśca |

ghoraṃ viṣaṃ sṛjati vairavanāvaniśca

janmakramo'sti viṣamasya viṣasya nānyaḥ || 74 ||



adharmakāmaḥ kṛtavānevamevānyajanmani |

śrīgupto'gnikhadāṃ sāpi tasyābhūtsahadharmiṇī || 75 ||



ityuktvā bhagavān samyakkaruṇālokanāmbubhiḥ |

cakāra vītarajasaṃ śrīguptaṃ śāsanonmukham || 76||



kalitakuśalaḥ śrīgupto'tha prakāśapadāptaye

śaraṇagamanānyeva trīṇi smaran vimalasmṛtiḥ |

jinaparicayāt puṇyaṃ lebhe satām hi volokanaṃ

bhavati mahate kalyāṇāya pramodasukhāya ca ||77 ||



śrīguptasya nikārakilbiṣajuṣo'pyajñānamohāpahaḥ

kṛtvāvaśyamanugraheṇa bhagavān kāruṇyapuṇyodyataḥ |

bhikṣūṇāṃ bhavasaṃkṣayāya vidadhe nirvairatāśāsanaṃ

yenaite na bhavanti bandhabhavane bhūyo bhavagranthaye || 78 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

śrīguptāvadānaṃ nāma aṣṭamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project