Digital Sanskrit Buddhist Canon

7 muktālatāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ७.मुक्तालतावदानम्
7 muktālatāvadānam |



kuślapraṇidhānaśuddhadhānmāṃ

vimalālokavivekabodhakānām |

parikīrtanamātrameva yeṣāṃ

bhavamohāpahatesta eva dhanyāḥ || 1 ||



purā parṣatsahasrāṇāṃ nyagrodhopavanasthitiḥ |

kapilākhye pure cakre bhagavān dharmadeśanām || 2 ||



amandānandasaṃdohasyandi candanaśītalam |

tasya vāgamṛtaṃ dhanyāḥ kṛtāṅjalipuṭāḥ papuḥ || 3 ||



rājā śuddhodanastatra dharmaśravaṇasaṃgame |

puṇyopadeśasalilairlebhe vaimalyanirvṛtim || 4 ||



atha tatra mahānāmā śākyarājakulodbhavaḥ |

dharmopadeśamākarṇya prātaḥ svagṛhamabravīt || 5 ||



aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye |

buddhotpādo'yamasmākaṃ nirvāṇāya mahāphalaḥ || 6 ||



upadeśaviśeṣāptānirvtestasya tadvacaḥ |

śrutvā śaśiprabhā patnī praṇayāttamabhāṣataḥ || 7 ||



anugrāhyā bhagavataḥ puruṣāḥ puṇyabhāginah |

nindyāstadupadeśānāmanarhā yoṣito vayam || 8 ||



iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ |

bhadre bhagavato nāsti bhedaḥ kāruṇyadarśane || 9 ||



samā sarvatra bhā bhānoḥ samā vṛṣṭiḥ payomucaḥ |

samā bhagavato dṛṣṭiḥ sarvasattvānukampinaḥ || 10 ||



mahāprajāpatervākyādaparāhṇakṣaṇaṃ tapaḥ |

śuddhodanaḥ karotyeva rājā bahgavato'ntike || 11 ||



iti patyuḥ priyagirā vṛtā śākyāṅganāgaṇaiḥ |

yācane tadbhagavatah sā puṇyopavanaṃ yayau || 12 ||



sā satvakusumaṃ tatra taṃ dadarśa mahāphalam |

praśamāmṛtasaṃsiktaṃ karuṇākalpapādapam || 13 ||



lateva pavanānamrā taṃ dūrāt praṇanāma sā |

lobheneva parityakrā cyutakarṇotpalacchalāt || 14 ||



vilokya kāñcanaruciṃ ratnabhūṣaṇabhūṣitām |

ānandanāmā bhikṣustāmuvāca prahitodyataḥ || 15 ||



veṣaḥ praśamaśūnyo'yaṃ mātarmunitapovane |

darpotsikto na yuktaste viraktānāmidaṃ padam || 16 ||



guṇasaṃyamasiktāni mukharābhraṇānyaho |

nehāstadgrahaṇaṃ yuktamitīvopadiśanti te || 17 ||



ityuktā tena sā tanvī vailajyavinatānanā |

unmucyābharaṇaṃ sarvaṃ prāḥiṇonnijamadniram || 18 ||



upaviṣṭeṣu sarveṣu nirdiṣṭakuśalastataḥ |

anityataivaṃ bhagavānupadeśaṃ pravakrame || 19 ||



mahāmohaprabhāvo'yaṃ yena nityamanityatām |

nityatāmiva manyante mūḍhā jagati jantavaḥ || 20 ||



asatye ramate lokaḥ satyapratyayamohitaḥ |

na vetti sarvabhāvānāmabhāvānubhavāṃ sthitim || 21 ||



kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ pare

kecittantraparigrahairbahuvidhairanyaiḥ kalākauśalaiḥ |

saṃsaktāḥ punaruktajanmaśaraṇau yātā sahaiva kṣayaṃ

tatrāpyakṣyayalīlayā kṣaṇapadaṃ mugdhaurnibaddhā dhṛtiḥ || 22 ||



viṣayaviṣamāpāyaḥ kāyaḥ prapañca(ma)yāśayā

kharataramarusphārākāro mohabhāvo bhavaḥ |

hitabhūmi (?) tathākāryaṃ kāryaṃ vivekināṃ tathā

niravadhirayaṃ dṛṣṭvā vyādhiryathā (hi) nivartate || 23 ||



ityādyanityasaṃskārasaṃyuktaṃ yuktamudyate |

dharmopadeśakuśalaṃ vaktuṃ bhagavati svayam || 24 ||



ekā śākyavadhūstatra rūpasaubhāgyagarvitā |

sthitā śauśavatāruṇyasaṃghau vayasi duḥsahe || 25 ||



muktāhāraṃ stanataṭe lolāpāṅgairmuhurmuhuḥ |

āliloke yaśaḥsphārasāraṃ ratipateriva || 26 ||



hārāvalokinīṃ dṛṣṭvā tāmanekāgrahādasau |

acintayādviraktena magatpatnī śaśiprabhā || 27 ||



iyaṃ dharmopadeśe'pi capalā hāramīkṣate |

bhāvānāṃ na śṛṇotyeva mūḍhā kṣaṇikatāmimām || 28 ||



svaṃ hāraṃ darśayitvāsyā hārotsāhaṃ harāmyaham |

adhikālokanenaiva darpaḥ śāmyati dehinām || 29 ||



iti saṃcintya sā dāsīṃ rohikākhyāmabhāṣata |

rohike gaccha me hāraṃ gṛhāt satvaramāhara || 30 ||



ityuktā sā tayā tatra pravṛtte dharmasaṃśrave |

akālagamanodvignā niḥśvasyācintayat kṣaṇam || 31 ||



aho batāntarāyo'yaṃ saṃjātaḥ kuśale mama |

nāsmin śrotuṃ labhe dharmaṃ yatparāyattajīvitā || 32 ||



puṇyasaurabhasaṃbhārāt kīrṇakāruṇyakesarāt |

mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅbhadhuḥ || 33 ||



aho svācchandyavicchedastanubhaṅgaḥ sukhakṣayaḥ |

sevā jagati jantūnāṃ duḥkhe duḥkhaparaṃparā || 34 ||



sevāprayāsasaṃprāptaṃ dhanamānakaṇodayam |

tatpamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate || 35 ||



mānaglānirguṇaglānirojaḥpunaśamaḥ śramah |

prathamaṃ bandhanaśṛṅkhalā caraṇayorhelāvamānāvanī

svavyāpāraniṣedhanityaniyatī nidrāsukhadrohiṇī |

āśāsyasya viśālajālasaraṇiḥ satsaṅgabhogāśaniḥ

mugdhānāṃ mṛgatṛṣṭikāmarumahī sevā śarīrakṣayaḥ || 37 ||



iti saṃcintya suciraṃ sā jagāma tadājñayā |

sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ || 38 ||



vrajantīṃ tām parapreṣyāṃ kṛpaṇāṃ karuṇākulaḥ |

nirīkṣya bahgavān divyacakṣuṣācintayat kṣasṇam || 39 ||



asmin janmani śeṣo'syā saṃpūrṇo jīvitāvadhiḥ |

iyaṃ varākī saṃsārāduddhartavyā svayaṃ mayā || 40 ||



atha tām karmayogena vrahantīṃ sahasā pathi ||

vatsavātsalyavivaśā śṛṅgābhyāmājaghāna gauḥ || 41 ||



sā pradaghyau bhagavataḥ prasādāt tanmayasmṛtiḥ |

janmāntarādhivāsena buddhālambanamānasā || 42 ||



aho karmormibhiḥ śīrṇe saṃsāramakarākare |

janmāvarteṣu jantūnāṃ majjanonmajjanakramaḥ || 43 ||



puṃso lalāṭavipulopalapaṭṭikāsu

niḥśarmakarmaghaṭitaprakaṭāṅkaṭaṅkaiḥ |

nayastāni janmamaraṇaprasarākṣarāṇi

naitāni pāṇiparimārjanayā calanti || 44 ||



iyaṃ karmāyattā pracuracitravaicitraracanā

narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ |

yayā garbhārambhe kramanipatane vṛddhisamaye

kṣaye vā nānyat prābhajata tanulekhācchavirati || 45 ||



saṃcintyātha puraḥ pravṛttasudaśāsannāvasannasthitiṃ

prāptevāsamadāsabhāvakalanāvailakṣyaniḥ spandatām |

ādhāya praṇidhānadhāmni dhavale saddharmaśuddhāṃ dhiyaṃ

saṃsāre vicikitsya eva malinaṃ tatyāja sā jīvitam || 46 ||



tataḥ sā siṃhaladvīpe samīpe svargasaṃpadām |

candralekheva dugdhābdhau divyadyutirajāyata || 47 ||



ādhānajanmanastasya muktāvarṣeṃ divaścyute |

sābhūnmuktālatā nāma siṃhalādhipateḥ sutā || 48 ||



sā puṇyamiva lāvaṇyaṃ vahantī vṛddhimāgatā |

lebhe vivekenāṅgānāṃ saṃtoṣamiva yaovanam || 49 ||



tataḥ kadācidvaṇijaḥ śrāvastīpuravāsinaḥ |

makarākaramuttīrya siṃhaladvīpamāyayuḥ || 50 ||



te tatra rātriparyante viśrāntisukhamājaguḥ |

dharmārthagāthāsaṃnaddhaprabuddhabuddhabhāṣitam || 51 ||



tdantaḥpuraharmyasthā śrutvaiva śravaṇāmṛtam |

kimetaditi papraccha tānānāyya nṛpātmajā || 52 ||



te tāmūcuḥ pramuditāmidaṃ buddhasya bḥāṣitam |

svabhāvārhaṃ bhagavataḥ sarvasattvānukampinah || 53 ||



buddhāmidhānaṃ śrutviva pulakālaṃkṛtākṛtiḥ |

sā babhūva samudbhūtasaṃvidbhavyānubhāvabhūḥ || 54 ||



unmubhī sāmayūriva śabdaireva payomucaḥ |

ka eṣa bhagavān buddha iti paparcchaḥ tān punaḥ || 55 ||



tataste nikhilaṃ tasyai śraddhāsaṃvardhitādarāḥ |

nyavedayan puṇyamayīṃ bhagavaccaritasthitim || 56



atha sā tatkathāvāptaprāgjanmakuśalodayā |

viġyaptilekhaṃ pradadau teṣāṃ bhagavataḥ kṛte || 57 ||



kālena sindhumuttīrya saṃrpāptāste nijāṃ pirīm |

praṇamyāvedya tadvṛttaṃ dadurlekhaṃ mahātmane || 58 ||



bhagavānapi sarvaġyaḥ pūrvameva vibhāvya tat |

muktālatāyāḥ kṛpayā svayaṃ lekhamavācayat || 59 ||



aho smaraṇameva te kimapi puṇyapaṇyaṃ satāṃ

bhavātibahvabhaiṣajaṃ vyasanatāpatṛṣṇāpahat |

bhavanmayakathākramopanatasaṃvidāsvādabhūḥ

s eṣa bhagavan mahānamṛtasaṃvibhāgo mama || 60 ||



iti saṃkṣiptalekhārthaṃ vibhāvya bhagavān svayam |

īṣatsmitviṣā sattvaprakāśamadiśaddiśām || 61 ||



tataścitrakarāśakyāṃ prabhāvairanupūritām |

bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe || 62 ||



punaḥ pravahaṇārūḍhā vaṇijaste tadājñayā |

avāpya siṃhaladvīpaṃ tasyai paṭamadarśayan || 63 ||



hemasiṃhāsananyaste paṭe dṛṣṭvā tathāgatam |

janastanmayatādhyānādekībhāvamivāyayau || 64 ||



adhastāllikhitaṃ tasmin puṇyaprāptamadṛśyata |

tisraḥ śaraṇyā gatayaḥ pañca śikṣāpadāṇi ca || 65 ||



sapratītyasamutpādaḥ sānulomaviparyayaḥ |

āryāṣṭāṅgastathā mārgaḥ paramāmṛtanirbharaḥ || 66 ||



svayaṃ bhagavatā vyastaṃ tasyopari subhāṣitam |

śobhate bhāvanālīnaṃ bhrājiṣṇu kanakākṣaram || 67 ||



viṣamaviṣayālolavyālāvalīvalayākulāt

taruṇatimirānniṣkramyāsmāt pramohamayādgṛhāt |

jananamaraṇakleśāveśapravṛttapṛthivyathā

vrajata śaraṇaṃ bauddhaṃ dharmaṃ na cātra bhavādbhayam || 68 ||



jinapratikṛtiṃ puṇyām paśyantī pārthivātmajā |

anādikālopacitāṃ mumocājñānavāsanām || 69 ||



prāṃśuṃ kavata(?) kāñcanakāntakāyaṃ

suskandhamājānubhujābhirāmam |

dhyānāvadhānārthanimīlitākṣaṃ

lāvaṇyadhārāyitatuṅganāsam || 70 ||



svabhāvabhavyaṃ pravibhāsamānaṃ

pralambanirbhūṣaṇakarṇapāśam |

bāḻapravālāruṇavalkalāṅkaṃ

saṃsaktasaṃdhyābhramivāmarādrim || 71 ||



tviṣā diṣāṃ śīlamivādiśantaṃ

ānandadānodyatavaktracandram |

kṣamāguṇaṃ kṣāmiva śikṣayantaṃ

puṇyocitā sā subhagaṃ vilokya || 72 ||



praṇāmaparyantakapolacumbi-

karṇotpalānāṃ parivartanena |

nirasya niḥsāraśarīratṛptiṃ

satyānubhāvaṃ paramaṃ prapede || 73 ||



srotaḥsamāpattiphalaprakāśaṃ

sāsādya tatra kṣaṇalabdhabodhiḥ |

vicintayantī sugataprabhāvaṃ

samabhyadhādvismayaharṣabhūmiḥ || 74 ||



aho mahāmohatamohareṇa

dūrasthitenāmi tathāgatena |

prasahya bḥāsvadvapuṣārpiteyaṃ

vikāsalakṣmīḥ kuśalāmbujasya || 75 ||



tīrṇo bahvaḥ satpraṇidhānamāptaṃ

prasannamantaḥkaraṇaṃ kṣaṇena |

aho nu tṛṣṇāparitāpaśāntyai

samucchalantīva samāmṛtaughāḥ || 76 ||



ityuktvā sā bahgavate muktāratnānyupāyanam |

vitīrya saṃghapūjāyāṃ visasarja vaṇigjanam || 77 ||



te mahodadhimuttīrya prāptā bahgavato'ntikam |

tanmuktāratnanikaraṃ praṇamyāsmai nyavedayan || 78 ||



vaṇigbhiḥ kathitāṃ śrutvā tatkathāṃ tatra bhikṣuṇā |

ānandanāmnā pṛṣṭho'tha babhāṣe bhagavān jinaḥ || 79 ||



yāsau purā rohitākhyā dāsī śākyagṛhe'bahvat |

saiva muktālatā jātā satkarmapraṇidhānataḥ || 80 ||



abhūnmahādhano nāma vārāṇasyāṃ vaṇik purā |

tasya ratnavatī nāma patnī puṇyocitābhavat || 81 ||



sā patyau pañcatāṃ yāte niḥputrā stūpaśekhare |

pūjāṃ kṛtvā mahāhārāṃ bhaktiyuktā nyavedayat || 82 ||



tena puṇyavipākena siṃhalādhipateḥ sutā |

jātā muktālatā saiva prātā ca parinirvṛtim || 83 ||



saiva janmani cānyasminnairvaryamadamohitā |

pūjādhikṣepadakṣābhūddhāsī tenātivatsaram || 84 ||



janmabhūmau janenātpaṃ yadyatkarma śubhāśubham |

tasya tasya sa tadrūpaṃ bhuṅkte pariṇataṃ phalam || 85 ||



nikhilakuśalamūlā kīrtipuṣpojjvalaśrīḥ

śubhaphalabharasūrirdharmavallī narāṇām |

bhavati ca viṣavallī kilbiṣakleśamūla-

bhramanipatanamohānantasaṃtāpahetuḥ || 86 ||



saṃtapte'smin kharataramaruṣphārasaṃsāramārge

pāpaṃ punyaṃ tyajata janatāḥ saktatīvrānutāpam |

puṇyaṃ puṇyaṃ kuruta satataṃ puṇyapīyūṣasiktāḥ

puṇyacchāyātarutalabhuvaḥ śītalāḥ puṇyabhājām || 87 ||



iti satpraṇidhānasya phalaṃ kathayatā svayam |

bhikṣūṇāmupadeśo'yaṃ bhaktyai bhagavatā kṛtaḥ || 88 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpatāyāṃ

muktālatāvadānaṃ nāma saptamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project