Digital Sanskrit Buddhist Canon

6 badaradvīpayātrāvadānam

Technical Details
6 badaradvīpayātrāvadānam |



dānodyatānām pṛthuvīryabhājāṃ

śuddhātmanāṃ sattvamahodadhīnām |

aho mahotsāhavatām parārthe

bhavantyacintyāni samāhitāni || 1 ||



harmyārohaṇahelayā yadacalāḥ svabhraiḥ sahābhraṃlihā

yadvā goṣpadalīlayā jalabharakṣobhoddhatāh sindhavaḥ |

laṅghyante bhavanasthalīkalanayā ye cāṭavīnāṃ taṭā-

stadvīryasya mahātmanām vilasataḥ sattvorjitaṃ sphūrjitam ||2 ||



purā hi bhagavān buddhaḥ śrāvastyāṃ puravāsināṃ |

upadeśaprakāśena jahārājñānajaṃ tamaḥ || 3 ||



bhikṣusaṃghaiḥ parivṝtaḥ sa kadācidvaṇigjanaiḥ |

kṛtānuyātro magadhāt svayaṃ cārikayā yayau || 4 ||



mahārthasārthānugataṃ vrajantaṃ vanavartmanā |

taṃ dṛṣṭvā taskaragaṇaḥ sālāṭavyāmacintayat ||5 ||



eṣa prayātu bahgavān puraḥ sattvahite rataḥ |

paścāt sārthaṃ grahīṣyāmaḥ pūrṇaṃ draviṇarāśibhiḥ || 6 ||



bhagavānatha sarvajñasteṣāṃ jñātvā samīhitam |

kimetaditi tānūce nirvikārasmitānanaḥ || 7 ||



te tamūcuḥ parityajya krauryaṃ madhurayā girā |

tatprasādasmitālokairvinaṣṭatimirā iva || 8 ||



bhagavan jīvikāsmākaṃ nindyeyaṃ karmanirmitā |

na bhṛtirna kṛṣirnānyarakṣaṇaṃ na pratigrahah || 9 ||



sahajaṃ krauryamasmākaṃ deva tīkṣṇā hi karṇikā || 10 ||



tasmānna vṛttilopo naḥ kartumarhasi gamyatām |

yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇah || 11 ||



iti teṣāṃ vacaḥ śrutvā karuṇāpūrṇamānasaḥ |

dolālolāyitamatirbabhūva bahgavān kṣaṇam || 12 ||



tataḥ sārthadhanaṃ sarvaṃ parisaṃkhyāya tatsamam |

sa dadau cauracakrāya tatkṣaṇāptanidhānataḥ || 13 ||



tadvidhena krameṇaiva punaḥ pathi gatāgataiḥ |

ṣaṭkṛtvaḥ pradadau tebhyaḥ so'rthaṃ sārthasya muktaye || 14 ||



punaścopagate tasmin vartmanā tena sānuge |

babhūva buddhiścaorāṇāṃ tadbhojananimantraṇe || 15 ||



dṛśā diśanti vaimalyaṃ śubhaṃ saṃbhāṣaṇena ca |

vrajanti saṃgamābhyāsaiḥ santaḥ sanmārgasetutām || 16 ||



tatrātiryagdṛśā sarvaṃ sarvākuśalasaṃkṣayāt |

teṣāṃ samāhitaṃ śuddhaṃ vidadhe bhagavān jinah || 17 ||



yeṣāṃ saṃgrahavastūni vatvāri niyatātmanām |

arthacaryā samānārthabḥāvastyāgaḥ priyaṃ vacaḥ || 18 ||



yeṣāṃ brahmavihārāśca catvāraḥ sattvaśālinām |

karuṇā muditopekṣā maitrī ceti parigrahaḥ || 19 ||



yeṣāṃ kuśalamūlāni saktāni trīṇi cetasi |

alobhaścāparidveṣo'pyamohaśca mahātmanām || 20 ||



dānaśīlakṣamāvīryadhyānaprajñājuṣāṃ sadā |

upāyapraṇidhijñānabalairāśritacetasām || 21 ||



paritrāṇaikavīrāṇāṃ sadaivādvayavādinām |

vidyātrayapradīptānāṃ caturvaimalyaśālinām || 22 ||



pañcaskandhavumiktānāṃ ṣaḍayatanabhedinām |

saptabodhyaṅgayuktānāmaryāṣṭāṅgopadeśinām || 23 ||



navasaṃyogahīnānām teṣāṃ daśabalātmanām |

kiṃ vastvaviditaṃ loke jinānāṃ janaceṣṭitam || 24 ||



tatasteṣvatikāruṇyāccaraṇālīnamūrdhasu |

tathetyuvāca bhagavāṃstadbhojyopanimantraṇe || 25 ||



taistatsaṃdarśanakṣīṇakilbiṣaiḥ samamarpitam |

bhikṣusṃghairvṛto bhojyaṃ vidhivat sarvamādade || 26 ||



tatastatpraṇidhānena jñānālokaśalākayā |

te samunmīlitadṛśaḥ prakāśaṃ dadṛśuḥ padam || 27 ||



te sadyastīvravairāgyaparipakkāḥ prasādinaḥ |

pravrajyāyogamāsajya jagmurjagati pūjyatām || 28 ||



tatteṣāṃ kuśalaṃ dṛṣṭvā sahasopanataṃ puraḥ |

babhāṣe bhagavān pṛṣṭaḥ kimetaditi bhikṣubhiḥ || 29 ||



etairyamāyaṃ saṃbandhaḥ sārtharakṣaṇaniṣkrayaiḥ |

dvīpayātrāgatasyāsīdanyasminnapi janmani || 30 ||



asti vistīrṇamārgasya svargavargāvadhirvidheḥ |

purī vārāṇasī nāma kauśalotkarṣaharṣabhūḥ || 31 ||



yasyāmamalakallolavāhinī suravāhinī |

sadā dayeva hṛdayaṃ prasādayati dehinām || 32 ||



ahiṃseva satām sevyā vidyeva viduṣāṃ matā |

kṣameva sarvabhūtānāṃ yā viśrambhasukhasthitiḥ || 33 ||



brahmakalpe nṛpe tasyā vikasatkamalāśraye |

brahmadattābhidhe lokaṃ trailokyamiva rakṣati || 34 ||



priyasenābhidhāno'bhūt tatra vaiśravaṇopamaḥ |

sārthavāho'rthasārthānām sthānamabdhirivāmbhasāṃ || 35 ||



tasyāsīt supriyo nāma saujanyanilayaḥ sutaḥ |

prayayau yaṃ samāśritya guṇasārthaḥ kṛtārthatām ||36 ||



dānaśīlakṣamāvīryadhyānaprajñāsamanvitah |

dhātrā vilobhavāyaiva yaḥ kṛtaḥ sukṛtaśriyaḥ || 37 ||



taṃ sarvavidyāḥ viśadāḥ kalāśca vipulāśayam |

viviśuḥ sarasodārā mahodadhimivāpagāḥ || 38 ||



guṇālaṃkṛtacāritraṃ lakṣaṇālaṃkṛtākṛtim |

puruṣottamalubdheva yaṃ ślāghyaṃ śrīraśiśriyat || 39 ||



kāḻena sukṛtakrītaṃ pitari tridivaṃ gate |

cakre skandhataṭe tasya vyavahārabharaḥ sthitim || 40 ||



so'cintayadiyaṃ lakṣmīrvipulātmakramāgatā |

tathāpi manye paryāptā na sarvārthimanorathe || 41 ||



kiṃ tayā sumahatyāpi śriyā satpuruṣasthayā |

pūrvāgatārthiubhukteva yā śeṣārthiṣu niṣphalā || 42 ||



ratnākarasya vaipulyaṃ niṣphalaṃ vedhasā kṛtam |

adyāpi pūrito yena naiko'pyarthī sa vāḍavaḥ || 43 ||



athavā pṛthusaṃkalpaḥ kenārthī paripūryate |

jagāmābdhiragastyasya culukācamanīyatām || 44 ||



kiṃ karomyatitāpo'yaṃ śrīrekā bahavi'rthinaḥ |

na tadāsādyate vittaṃ yat sarvārthibharakṣamam || 45 ||



pañca ṣaṭ pūritā evaṃ nānye śrīkaustukādibhiḥ |

itivādyāpi tapto'ntarjvaladaurvānalo'mbudhiḥ || 46 ||



tasmāt karomi yatnena niṃsaṃkhyadraviṇārjanam |

na sahe duḥkhaniḥśvāsaṃ vimukhasya mukhe'rthinaḥ || 47 ||



iti saṃcintya sa ciraṃ sārthena mahatā vṛtaḥ |

ratnadvīpapuraṃ gatvā vidadhe ratnasaṃgraham || 48 ||



tataḥ pratīpamāyāntaṃ kṛtārthaṃ taṃ vanecarāḥ |

sārthārtharaṇonmuktā dadṛśurdasyavaḥ pathi || 49 ||



sārthārthaharaṇe dṛṣṭvā sa teṣāṃ sāhasodyamam |

nijasaravsvadānena saṃrarakṣānuyānim || 50 ||



punaḥ krameṇa tenaiva ratnadvīpagatāgatiḥ |

sārthatrāṇāya caurāṇāṃ ṣaṭkṛtvaḥ pradadau dhanam || 51 ||



tathaiva tvāṃ puṇyavipanvānisaṃprāptastathaiva tān (?) |

dadarśa caurān sārthārthaharaṇe adhikādarān || 52 ||



so'cintayadaho vittairmahadbhiḥ paripūritāḥ |

mayaite na nivartante parārthaharaṇodyamāt || 53 ||



jagat saṃpūrayāmyarthairiyuktvāpi mayāsakṛt |

aho nu dasyavo naite varākāḥ paripūritāḥ || 54 ||



acitotsāhahīnasya vyāhatottaravādinaḥ |

vikatthanapratijñasya dhiṅme janma kujanmanaḥ || 55 ||



iti cintayatastasya taptasyānuśayāgninā |

vijane prayayau rātriḥ saṃvatsaraśatopamā || 56 ||



taṃ śokapaṅkasaṃmagnaṃ gajendramiva niścalam |

dīrghocchvāsaṃ maheśākhyā svapne provāca devatā || 57 ||



sumate mā kṛthāḥ śokaṃ śarīrocchoṣaṇaṃ vṛthā |

satsaṃkalpābhirūḍhasya bhaviṣyati tavepsitam ||58 ||



na tadasti jagatyasmin svapnasaṃkalpadurlabham |

yanna sidhyati yatnena dhīrāṇāṃ vyavasāyinām || 59 ||



sā kāpyanupamā śaktirekasyāpi dvijanmanaḥ |

yadājñāspanditenaiva vindhyaḥ kṣmāsamatām yayau || 60 ||



viṣamaṃ samatāṃ yāti dūramāyāti cāntikam |

salilaṃ sthalatāmeti kāryakāle mahātmanām || 61 ||



parārtho'yaṃ tavārambhaḥ phalatyeva na saṃśayam |

na bhavanti visaṃvādasaṃdigdhāḥ sattvavṛttayaḥ || 62 ||



ratnāni badaradvīpe santi tridaśasevite |

yeṣāmekaprabhāvo'pi trijagatpūraṇakṣamaḥ || 63 ||



martyabhūmimatikramya sā hi bhūmirmahīyasī |

āsādyate puṇyamayī nāsattvairnākṛtātmabhiḥ || 64 ||



viṣādastyajyatām putra sthirā buddhirvidhīyatām |

badaradvīpayātrāyāmutsāhaḥ parigṛhyatām || 65 ||



śrūyatāmeṣa tatprāptyau diṅbhātrānukramakramaḥ |

sphītasattvaprabhāvastvaṃ saṃsārottaraṇakṣamah || 66 ||



asti paścimadigbhāge samullaṅghya mahīyasām |

śatāni sapta dvīpānāṃ tathā sapta mahācalān || 67 ||



saptāpatāścānulomapratilomābhidho'mbudhiḥ |

anukūlānilairyasmin pāramāpnoti puṇyavān || 68 ||



tatastattulyanāmādrirvātaistimiramihakṛt |

yatrākṣṇordiśati svāsthyamamoghākhyā mahauṣadhiḥ || 69 ||



athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ |

majjanonmajjanairjantuḥ saptāvarteṣu tāryate || 70 ||



āvartākhyastataḥ śailaḥ śaṅkhanābho niśācarah |

ghoraḥ prāṇaharo yatra tridaśatrāsakṛt sthitaḥ || 71 ||



kṛṣṇasarpāvṛtā yatra śankhanābhirmahauṣadhiḥ |

trāyate puṇyasaṃpannaṃ netre śirasi cārpitā || 72 ||



atha nīlodanāmābdhī raktākṣo yatra rākṣasaḥ |

makaryābhibhūtāṃ buddhavidyāvidvān vaśe (?) || 73 ||



atha nīlodanāmādrirnīlagrīvaḥ kṣapācaraḥ |

pratīptanetro yatrāste rakṣasāṃ pañcabhiḥ śataiḥ || 74 ||



tatraoṣadhimamoghākhyām rakṣatyāśīviṣaḥ sadā |

dṛṣṭiniḥ śvāsasaṃsparśadaṃṣṭrotsṛjadviṣānalaḥ || 75 ||



upoṣadhavratavatā maitreṇa karuṇātmanā |

labhyate sā samutsārya kṛṣṇasarpaṃ mahauṣadhiḥ || 76||



taṃ rakṣaḥśakaṭaṃ śailaṃ niṣphalaślakṣṇakandaram |

tāmajjane śikhāyāṃ ca kṛtvā tarati puṇyavān || 77 ||



atha vairambhanāmādriḥ pāre yasyottarā taṭe |

ghorā tāmrāṭavī nāma mahāśālavanāntarā || 78 ||



mahānajagarastatra tāmrākṣo nāma duḥsahaḥ |

āsta yasyogragandhena vāyunaiva na jīvyate || 79 ||



ṣaṇmāsān svapato yasya lālā vyāpnoti yojanam |

kṣutsaṃtaptasya ṣaṇmāsānalpībhavati jāgrataḥ || 80 ||



veṇugulmaśilābaddhāṃ guhāmutpāṭya medinīm |

prāyauṣadhīṃ divārātraṃ jvalantīmañjanocitām || 81 ||



tasmādajagarād ghorādanyato vā mahaujasaḥ |

avairākhyāṃ buddhavidyāṃ japato na bhavedbhayam || 82 ||



tataḥ sapta mahāśailā veṇukaṇṭakasaṃkaṭāḥ |

tāmrapaṭāṅkapādena tīryante vīryaśālinā || 83 ||



tataśca śālmalīvanaṃ sapta kṣārataraṅgiṇīḥ |

uttīryāsādyate prāṅgustriśaṅkurnāma parvataḥ || 84 ||



tatra triśaṅkavo nāma kaṇṭakā vajrabhedinaḥ |

pādayorna viśantyeva tāmrapaṭṭāvanaddhayoḥ || 85 ||



triśankurnāma taṭinī tatrāyaḥśaṅkuparvataḥ |

upaskīlanadī tatra tato dvidhā dvidhā sarit || 86 ||



athāṣṭādaśavakrākhyaḥ parvato niravagrahaḥ |

tattulyasaṃjñātha nadī ślakṣṇi nāma giristataḥ || 87 ||



athādridhūmanetrākhyo dhūmanirdigdhadiktaṭaḥ |

dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ || 88 ||



tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā |

jyotīraso maṇiryasyāṃ jīvanī ca mahauṣadhiḥ || 89 ||



bhittvā guhām tadabhyakraśiraḥpādakarodaraḥ |

vajra-mantrabalopetaḥ krūrasarpairna bādhyate || 90 ||



athograsattvasaṃkīrṇāḥ saptāśīviṣaparvatāḥ |

nadyaśca tadvidhā yāsāmapāravārisaṃpadaḥ || 91 ||



etaduttīrya nikhilaṃ puṇyaiḥ parahitodyataḥ |

ārohati sudhāśailaṃ śṛṅgairāliṅgitāmbaram || 92 ||



tatastasyāpare pārśve kalpavṛkṣopaśobhitam |

puraṃ rohitakaṃ nāma dṛśyate svargasaṃnibham || 93 ||



asti tatra magho nāma maghavāniva viśrutaḥ |

sārthavāho mahāsattvaḥ sarvasattvahite rataḥ || 94 ||



badaradvīpayātrāyāmudyatasyānavadyadhīḥ |

mārgopadeśaṃ deśajñaḥ sa te sarvaṃ kariṣyati || 95 ||



ityuktvotsāhya bahuśaḥ śubhadrairiva supriyam |

vacobhiricitairdevī sahasāntaradhīyata || 96 ||



prabuddhaḥ supriyaḥ sarvaṃ tattatheti vicintayan |

pratasthe sattvamāruhya nijotsāhapuraḥsaraḥ || 97 ||



sa vrajan vinitāyāsastena nirdiṣṭavartmanā |

puṇyairdvādaśabhirvarṣaiḥ prāpa rphitakaṃ puram || 98 ||



atrāntare karmayogāt tatra sārthapatirmaghaḥ |

vyādhinā duścikitsyena babhūvāsvasthavigrahaḥ || 99 ||



alabdhāntaḥpraveśo'tha gṛhe rājagṛhopame |

tasya vyalambata dvāraṃ supriyaḥ kāryasiddhaye || 100 ||



tato vaidyāpadeśena sa praveśamavāptavān |

upayogakathāprajñā na kasyādarabhūmayaḥ || 101 ||



āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ |

ṣaṇmāsaśeṣamevāyurjñātvā cintāntaro'bhavat || 102 ||



tasya priyahitaprāyo bhaiṣajyaparicaryayā |

atyalpenaiva kālena supriyaḥ priyatāṃ yayau || 103 ||



bhaiṣajyayuktistatprītyā tasya vallabhatāṃ yayau |

priyopanītaṃ yatkiṃ cit tatsarvaṃ manasaḥ priyam || 104 ||



priyopacāraistasyātha vyādhirādrāvamāyayau |

ādhiḥ śāmyati satsaṅgāt tao vyādhirviśīryate || 105 ||



tataḥ saṃjātaviśrambhaḥ supriyaḥ praṇayānmagham |

cakre viditavṛttāntaṃ paścānnijakathākṣaṇe || 106 ||



badaradvīpayātrāyāṃ tasyotsāhaṃ mahātmanah |

parārthe niścalaṃ jñātvā tamūce vismayānmaghaḥ || 107 ||



aho batāsmin saṃsāre viḥsāre sārarūpiṇaḥ |

jāyante maṇayaḥ kecit paracintāparāyaṇāḥ || 108 ||



navaṃ vayaḥ priyā mūrtiḥ parārthapravaṇaṃ manaḥ |

puṇyocitastathaivāyaṃ sthāne guṇasamāgamaḥ || 109 ||



iyatīṃ bhūmimullaṅghya parārthe tvamupāgataḥ |

karomi tava sāhāyyaṃ kiṃ tvahaṃ bhṛśamāturaḥ || 110 ||



nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām |

te vrajantu mamānte'pi tvatsamāhitahetutām || 111 ||



evameva vyayo yastu vyayaḥ sa parigaṇyate |

parārthe jīvitasyāpi vyayo lābhaśataiḥ samaḥ || 112 ||



na mayā badaradvīpaṃ dṛṣṭaṃ kiṃ tu śrutaṃ mayā |

mahābdhau diskamuddeśaṃ taistairjānāmi lakṣaṇaiḥ || 113 ||



ityuktvā bhūpatiṃ suhṛdbandhuvākye'pyanādaraḥ |

sa maṅgalapravahaṇaṃ supriyeṇa sahādadhe || 114 ||



tataḥ pravahaṇārūḍhau tau yojanśatānyapi |

pavanasyānulomyena jagmaturvipulāśayau || 115 ||



sthāne sthāne jalaṃ dṛṣṭvā nānāvarṇaṃ mahodadheḥ |

kimetaditi prapaccha supriyaḥ kautukānmagham || 116 ||



jale lohācalāḥ pañca santyasya payasāṃ nidheḥ |

tāmrarūpyamayāścānye hemaratnamayāḥ pare || 117 ||



teṣāṃ chāyāviśeṣeṇa nānāvarṇaḥ pade pade |

dṛśyate'bdhirayaṃ dīptaḥ prāptāntarodgatauṣadhiḥ || 118 ||



ityuktvā vyādhinākrāntaḥ prāptakālāvadhirmaghaḥ |

prāṇānmumoca satkītivinyastasthirajīvitaḥ || 119 ||



vajralepādapi dṛḍhaṃ yathā sattvaṃ mahātmanām |

tathā yadi bhadedāyuḥ kimasādhyaṃ bhave bahvet || 120 ||



kūlāvāptapravahaṇah supriyastadviyogajam |

śucaṃ saṃstabhya vidadhe suhṝdastanusatkriyām || 121 ||



etadevonnataṃ lakṣma sattvotsāhamahātmanām |

vicchinnālambane kāle yatkartavyadṛḍhaṃ manaḥ || 122 ||



punaḥ pravahaṇārūḍhaḥ sa samuttīrya vāridhim |

ratnaparvatapārśvena viveśa vikaṭāṭavīm || 123 ||



na viyogairna codvegairnābhiyogairdviṣāmapi |

na rogaiḥ kleśabhogairvā hīyate mahatāṃ matiḥ || 124 ||



sa tatrākrāntagaganaṃ niruddhāśeṣadiktaṭam |

durārohaṃ dadarśāgre mūrtaṃ vighnamivācalam || 125 ||



upāyahīnastaṃ dṛṣṭvā giriṃ mūrkhamivoddhatam |

adhaḥ pallavaśayyāyām suptaḥ so'cintayat kṣasṇam || 126 ||



aho bata kiyān kālaḥ prayātaḥ prasthitasya me |

badaradvīpanāmāpi na nāma śrūyate kkacit || 127 ||



vyavasāyasahāyo me yo'bhūtpuṇyapaṇaiḥ param |

bhagnaplava ivākāle so'pi karmormiviplavaiḥ || 128 ||



naṣṭopāye'pyupāye'smin vyavasāyānmahīyasaḥ |

na nāma vinivarte'haṃ siddhirnidhanamastu vā || 129 ||



tadekaṃ janmayātrāsu pūjyaṃ janma jagatrtraye |

yasmin paropakrārāya jāyate jīvitavyayaḥ || 130 ||



iti cintākulaṃ tatra taṃ jñātvā satyasāgaram |

nīlo nāma samabhyetya yakṣaḥ prāhācalāśrayaḥ ||131 ||



pūrveṇa yojanaṃ gatvā trīṇi śṛṅgāṇi bhūbhṛtaḥ |

vetrasopānaniśreṇyā samāruhyātha gamyatām || 132 ||



iti yakṣopadeśena sa vilaṅghya mahācalam |

dadarśāgre samuttuṅgaśrṛṅgaṃ sphaṭīkabhūdharam || 133 ||



tasminnekaśilāślakṣṇe durgame pakṣiṇāmapi |

muhūrtamabhavattasya nirvyāpāro manorathaḥ || 134 ||



abhyunnatam nirālambaṃ svasaṃkalpamivācalam |

sa taṃ vicārya suciraṃ citranyasta ivābhavat || 135 ||



atha candraprabho nāma yakṣaḥ śailaguhāśayaḥ |

abhyetyaḥ sattvasaṃpannaṃ tamabhāṣaṭa vusmitaḥ || 136 ||



krośamātramito gatvā pūrveṇāpūrvavibhramam |

dṛśyate candanavanaṃ bālānilacalallatam || 137 ||



tatrāste prasarā nāma guhālīnā mahauṣadhiḥ |

labhyate deharakṣāyai samuttolya mahāśilām || 138 ||



tatprabhāvakṛtālokaṃ sopānaiḥ sphaṭikācalam |

sahasaiva samāruhya gamyatāmīpsitāptaye ||139 ||



tatkṣaṇāt kṛtakārtheva sā prayāti mahāuṣadhiḥ |

na khedastatkṛte kāryastaḍillolāḥ priyāptayaḥ || 140 ||



iti yakṣopadiṣṭena vidhānena sa bhūdharam |

samutkramya dadarśāgre nagaraṃ hemamandiram || 141 ||



merūkūṭairivākīrṇaṃ prakāśairiva nirmitam |

savāścaryairiva kṛtaṃ tad dṛṣṭvā vismito'bhavat || 142 ||



mahāhemakapāṭābhyāṃ ruddhaddhāram vilokya tat |

nirjanaṃ vārasaṃcāraṃ vanānte niṣasāda saḥ || 143 ||



atrāntare dinasyānte vyomānantapathādhvagaḥ |

avāpāstācalopāntaṃ pariśrānta ivāṃśumān || 144 ||



astaṃ gate sahasrāṃśau rajanīramaṇī śanaiḥ |

tārāpatimivānveṣṭuṃ prasasārābhisārikā || 145 ||



atha prakāśavibahvaiḥ sarvāśāpūraṇonmukhaḥ |

bodhisattva iva svacchaḥ sudhādīdhitirudyayau || 146 ||



sphīṭā tamaḥ samūhasya niḥśeṣapraśamocitā |

mānasollāsinī jyotsnā sattvavṛttirivābabhau || 147 ||



tamomohaṃ jahārendurdiśāṃ dinaviyogajam |

paropakāre hi paro dūrāroho mahātmanām || 148 ||



supriyaścandrakiraṇaiḥ pūryamāṇatanuḥ kṣaṇam |

nidrāṃ kāryasamudrormikṣobhamudrāmavāptavān || 149 ||



kṣapāyām kṣīyamāṇāyāṃ guṇadākṣiṇyasādarā |

jagāda devatā svapne maheśākhyā sametya tam || 150 ||



aho bata mahāsattva sattattvābhiniveśinā |

parārthe vipulaḥ kleśaḥ kṛtaḥ sukṛtinā tvayā || 151 ||



alpaśeṣe prayāse'smin nodvegaṃ kartumarhasi |

aparyuṣitasattvānāṃ svādhīnāḥ sarvasiddhayaḥ || 152 ||



haimaṃ yadetannagaraṃ trīṇi cānyānyataḥ param |

santi ratnapurāṇyatra vicitrāṇyuttarottaram || 153 ||



tebhyo niryānti kinnaryaścataśro'ṣṭau ca ṣoḍaśa |

dvātriṃśacca krameṇaiva tvayā dvāri vighaṭṭite || 154 ||



jitendriyasya bhavatastatpramādamavedinaḥ |

kimanyadacireṇaiv vāñchitāptirbhaviṣyati || 155 ||



ityuktaḥ sādaraṃ devyā pratibuddho'tha supriyaḥ |

jaghāna nagaradvāraṃ triḥ samabhyetya pāṇinā || 156 ||



tataścatasraḥ k innaryo niryayustaralekṣaṇāḥ |

āścaryatarumañjarya iva līlānilākulāḥ || 157 ||



mānasillāsakāriṇyo nayanāmṛtavṛṣṭayaḥ |

vadanendusamudyotairdivāpi kṛtacandrikāḥ || 158 ||



tāḥ saṃpūjya smarodāraṃ supriyaṃ priyadarśanāḥ |

tasyābhilāṣapraṇayairātithyamiva cakrire || 159 ||



candrakāntasamāsīnaṃ kṛtāsanaparigrahāḥ |

jīvanauṣadhayo jātāḥ smarasyeva savigrahāḥ || 160 ||



tāstamūcuḥ samunmīladvilāsahasitatviṣaḥ |

dadatya iva karpūraṃ premopāyanatām puraḥ || 161 ||



aho dhanyā vayaṃ yāsāṃ sadguṇālakṛtākṛtiḥ |

svayaemvābhigamyo'pi bhavānadyāgato gṛham || 162 ||



vidheṣaḥ kasya pīyūṣe candane kasya vāruciḥ |

indau mandādaraḥ ko vā sādhuḥ kasya na saṃmataḥ || 163 ||



strīṇāṃ yadyapi saubhāgyabhaṅgāya praṇayaḥ svayam |

kramastvaddarśanenaiva tathāpi mukharīkṛtāḥ || 164 ||



idaṃ ca kinnarapuraṃ vayaṃ ca praṇayārpitāḥ |

ratnaṃ ca saubhāṣaṇikaṃ sādho svādhīnameva te || 165 ||



iti tāsāṃ vacaḥ śrutvā supriyaḥ praṇayocitam |

uvāca sattvadhavalāṃ diśan daśanacandrikām || 166 ||



bahumānāspadaṃ kasya nedaṃ saṃbhāṣaṇāmṛtam |

ātmano'pyādarasthānam bahvatībhiḥ kṛtādaraḥ || 167 ||



ślāghyaṃ darśanamevedaṃ tatrāpyayamanugrahaḥ |

muktālatāstāpaharāḥ kiṃ punaścandanokṣitāḥ || 168 ||



evaṃ vidhānām svacchānāmaindavīnāmiva tviṣām |

ākṛtīnām samucitā rucirā lokavṛttayaḥ || 169 ||



aucityacārucaritaṃ prasādaviśadaṃ manah |

vātsalyapeśalā vāṇī na kasyādarabhūmayaḥ || 170 ||



gṛhīto'smābhirācāraḥ pūjāparikarocitah |

ātmārpaṇaṃ kulāntaṃ vaḥ parāyattā hi yoṣitaḥ || 171 ||



kanyābhāvādapakrāntā yūyaṃ paraparigrahāḥ |

viśrambheṇa bhagiṇyo me jananyaḥ snehagauravāt || 172 ||



paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ |

parahiṃsātmahiṃsauva pakṣāsteṣāṃ niratyayāḥ || 173 ||



pauśunyāsatyapāruṣyabhinnavādojjhitaṃ vacaḥ |

sadaiva vadane yeṣām teṣām sarvāśiṣā diśaḥ || 174 ||



abhidhyārahitaṃ ceto vyāpāraparivarjitam |

mithyādṛṣṭivihīnaṃ ca yeṣāṃ te satpathaṃ śritāḥ || 175 ||



daśākuśalamārgebhyo nirgatānāṃ nisargataḥ |

ete kuśalavargasya mārgāḥ svarge nirargalāḥ || 176 ||



dhīreva dhanyaṃ dhanamunnatānāṃ

vidyaiva cakṣurvijitendriyāṇām |

dayaiva puṇyaṃ puruṣottamānāṃ

ātmaiva tīrthaṃ śucimānasānām || 177 ||



evaṃvidho'yaṃ guṇasaṃniveśaḥ

śīlena vaimalyamupaiti puṃsām |

sadratnamuktānikarātiritaṃ

śīlaṃ satāmābharaṇaṃ vadanti || 178 ||



ityuktamākarṇya guṇānurūpaṃ

sattvārthinā tena jitendriyeṇa |

tuṣṭāstamūcurbhuvi candralokaṃ

tāḥ kautukāyaivamukhaiḥ sṛjantyaḥ || 179 ||



maṇerivānarghaguṇojjvalasya

dṛṣṭaiva sādhorucitā ruciste |

yayaiva maulau hṛdaye śrutau ca

sadbhiḥ sadaivābharaṇīkṛto'si || 180 ||



maṇirmahārhaḥ prathitaprabhāvaḥ

pragṛhyatāmātmasamastvayāyam |

dhvajārpito varṣati yojanānāṃ

sahasramevārthisamīhitaṃ yaḥ || 181 ||



uktveti ratnapravaraṃ taruṇya-

stasmei dadurmūrtamiva prasādam |

ādāya taṃ ca praṇayopacāraṃ

so'pi dvitīyaṃ puramāpa raupyam || 182 ||



tatrādarāttaddviguṇābhireva

sa pūjitah kinnarakāminībhiḥ |

krameṇa tenaiva viśuddhabuddhiḥ -

rlebhe maṇiṃ taddviguṇaprabhāvam || 183 ||



* * * *

* * * *

* * * *

* * * * || 184 ||



prāptaśca taṃ ratnamayaṃ caturthaṃ

puraṃ tataḥ sarvapurādhikaści |

so'bhyarthitastaddviguṇābhiragre

guṇādhikaḥ kinnarasundarībhiḥ || 185 ||



tathaiva saddharmakathāprasaṅgai -

stātoṣitāstena susaṃyatena |

utphullanītpaladāmadīrgha-

kaṭākṣavikṣiptakarāstamūcuḥ || 186 ||



bhrātāsti naḥ kinnararājavaṃśa-

ratnākarendurbadarābhidhānaḥ |

tasyāspadaṃ dvīpamidaṃ mahārhaṃ

svanāmacihnaṃ prathitaṃ samṛddhyā || 187 ||



ratnaṃ cedam niyamavidhinā poṣadhākhyavratena

nyastaṃ bhāsvatkiraṇanikaraṃ puṇyabhājāṃ prayatnāt

varṣatyeva sthiraparahitavyāptaye gṛhyatām tat || 188 ||



ityutpāṭyāmarataruphalaṃ sādaraṃ sundarībhiḥ

premoddāmapraṇayasubhagaṃ dattamāsādya ratnam |

bālāhākhyaṃ vijitapavanaṃ taṃ prakṛṣṭaṃ turaṅgaṃ

so'pyāruhya svanagaramagāllabdhamārgopadeśaḥ || 189 ||



tasmin kāle vipulakuśalaiḥ svargamārgaṃ prayāte

vārāṇasyāṃ viśadayaśasi kṣmāpatau brahmadatte |

śrīmān sarvapraṇayiphaladaḥ supriyaḥ pauramukhyai-

rlokatrāṇe vinihitamatirdharmarājye'bhiṣiktaḥ || 190 ||



tataḥ śiraḥsnānavidhikrameṇa

tatpañcadaśyām dhvajamūrdhni ratnam |

sa poṣadhopoṣita eva dhṛtvā

cakāra viśvaṃ paripūrṇakāmam || 191 ||



kṛtvā yātrām parahitaphalāṃ vatsarāṇām śatena

sthitvā rājye mahati nikhilaṃ pūrayitvā ca lokam |

putraṃ dhitvā narapatipade prāpya sarvopaśāntiṃ

tattvajño'sau kimapi paramaṃ brahmabhāvaṃ jagāma || 192 ||



syurete dasyavaḥ sarve pūrvaṃ ye pūritā mayā |

ratnadrīpābhigamane tasmin supriyajanmani || 193 ||



iti śāstā svavṛttāntakathayā vidadhe vibhuḥ |

dānavīryopadeśena bhikṣūṇāmanuśāsanam || 194 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

badaradvīpayātrāvadānaṃ nāma ṣaṣṭhaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project