Digital Sanskrit Buddhist Canon

Gururatnatrayastotram

Technical Details
gururatnatrayastotram


om namoratnatrayāya


tṛṣṇājihvamasadvikalpaśirasaṃ pradveṣacañcatphalaṃ

kāmakrodhavitarkadarśanamatho rāgapracaṇḍekṣaṇam|

mohāsyaṃ svaśarīrakoṭiśatacintātigaṃ dāruṇaṃ

prajñāmantrabalena yaḥ śamitavān buddhāya tasmai namaḥ|| 1||



buddhaṃ prabuddhaṃ varadharmarājaṃ śāntaṃ viśuddhaṃ samakīrtidaṃ taṃ|

guṇākaraṃ sattvamunīndrarājaṃ śrīmanmahābodhimahaṃ namāmi|| 2||



iti buddharatnastotram|



yo jātyādikaduḥkhataptamahasāṃ cakṣuḥ satāṃ prāṇināṃ

yastraidhātukapañjarādaharahaḥ sattvān samākarṣati|

atrāṇaṃ ca jagatsamuddharati yaḥ saṃkleśaduḥkhārṇavāt

saṃbuddhāṃśca punaścyutācca mahate dharmāya tasmai namaḥ|| 3||



yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā|

sarvākāramidaṃ vadanti munayo viśvasya yā saṃgatā

tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ|| 4||



itidharmaratnastotram|



catvāraḥ pratyutpannagā bhavasukhe susvādavidveṣiṇa-

ścatvāraśca phale sthitāḥ śamaratāḥ śāntā mahāyoginaḥ|

ityaṣṭau varapuṃgalā bhagavatā yasmin gaṇe vyākṛtāḥ

prajñāśīlasamādhitaptavapuṣā saṃghāya tasmai namaḥ|| 5||



buddhaṃ namāmi satataṃ varapadmapāṇiṃ

maitryātmakaṃ gaganagaṃjasamantabhadram|

yakṣādhipaṃ parihitoddhṛtamañjughoṣaṃ

viṣkambhiṇaṃ kṣitigarbhaṃ praṇamāmi bhaktyā|| 6||



iti saṃgharatnastotram|



gururbuddho gururdharmo guruḥ saṃghastathaiva ca|

gururvajradharaḥ śrīmān tasmai śrīgurave namaḥ|| 7||



śrī gururatnatrayastotraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project