Digital Sanskrit Buddhist Canon

Aśokāvadānaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अशोकावदानं
aśokāvadānaṃ



yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā sa bhikṣūn uvāca| kena bhagavacchāsane prabhūtaṃ dānaṃ dattaṃ| bhikṣava ūcuḥ| anāthapiṇḍadena gṛhapatinā| rājā'ha| kiyattena bhagavacchāsane dānaṃ dattaṃ| bhikṣava ūcuḥ| koṭiśataṃ tena bhagavacchāsane dānaṃ dattaṃ| śrutvā ca rājā'śokaścintayati| tena gṛhapatinā bhūtvā koṭiśataṃ bhagavacchāsane dānaṃ dattaṃ| tenābhihitaṃ| ahamapi koṭīśataṃ bhagacchāsane dānaṃ dāsyāmi|



tena yāvac caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ| sarvatra ca śatasahasrāṇi dattāni| jātau bodhau dharmacakre parinirvāṇe ca sarvatra śatasahasraṃ dattaṃ| pañcavārṣikaṃ kṛtaṃ| tatra ca catvāri śatasahasrāṇi dattāni| trīṇi śatasahasrāṇi bhikṣūṇāṃ bhojitāni| yatraikamarhatāṃ dve śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| koṣaṃ sthāpayitvā mahāpṛthivīmantaḥpurāmātyagaṇamātmānaṃ kunālaṃ cāryasaṅghe niryātayitvā catvāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṃ dattaṃ| sa yāvad glānībhūtaḥ| atha rājā idānīṃ na bhaviṣyāmīti viklavībhūtaḥ|



tasya rādhagupto nāmāmātyo yena saha pāṃśudānaṃ dattaṃ| tadā sa rājānamaśokaṃ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca|



yacchatrusaṅghaiḥ prabalaiḥ sametya

nodvīkṣitaṃ caṇḍadivākarābhaṃ|

padmānanaśrīśatasaṃprapītaṃ

kasmāt savāṣpaṃ tava deva vaktraṃ||



rājā'ha| rādhagupta, nāhaṃ dravyavināśaṃ na rājyanāśanaṃ na cāśrayaviyogaṃ śocāmi| kintu śocāmi, āryairyad, viprayokṣyāmi|



nāhaṃ punaḥ sarvaguṇopapannaṃ

saṅghaṃ samakṣaṃ naradevapūjitaṃ|

saṃpūjayiṣyāmi varānnapānair

etad vicintyāśruvimokṣaṇaṃ me||



api ca rādhagupta, ayaṃ me manoratho babhūva, koṭīśataṃ bhagavacchāsane dānaṃ dāsyāmīti| sa ca me'bhiprāyo na paripūrṇaḥ|



tato rājñā'śokena catasraḥ koṭīḥ paripurayiṣyāmīti hiraṇyasuvarṇaṃ kukkuṭārāmaṃ preṣayitumārabdhaḥ|



tasmiṃśca samaye kunālasya saṃpadī nāma putro yuvarājye pravartate| tasyāmātyair abhihitaṃ| kumāra aśoko rājā svalpakālavasthāyī| idaṃ ca dravyaṃ kukkuṭārāmaṃ preṣyate| kośabalinaśca rājānaḥ| nivārayitavyaḥ|



yāvatkumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā [sampat] tasya suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kukkuṭārāmaṃ preṣayati|



tasya suvarṇabhājanaṃ pratiṣiddhaṃ| rūpyabhājane āhāramupanāmyate| tānyapi kukkuṭārāmaṃ preṣayati| tato rūpyabhājanamapi pratiṣiddhaṃ| tasya yāvan mṛbhdājana āhāramupanāmyate|



tasmiṃśca samaye rājño'śokasyārdhāmalakaṃ karāntaragataṃ| atha rājā'śokaḥ saṃvignaḥ amātyān paurāṃśca saṃnipātya kathayati| kaḥ sāmprataṃ pṛthivyāmīśvaraḥ|



tato'mātyā utthāyāsanād yena rājā'śokastenāñjaliṃ praṇamya ūcuḥ| deva pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyān uvāca|



dākṣiṇyādanṛtaṃ hi kiṃ kathayatha bhraṣṭādhirājyā vayaṃ

śeṣaṃ tvāmalakārdhamityavasitaṃ yatra prabhutvaṃ mama|

aiśvaryaṃ dhiganāryamuddhatanadītoyapraveśopamaṃ

martyendrasya mamāpi yat pratibhayaṃ dāridryamabhyāgataṃ||



athavā ko bhagavato vākyamanyathā kariṣyati| sampattayo hi sarvā vipattinidānā iti pratijñātaṃ yadavitathavādinā gautamena na hi tad visaṃvadati| pratiśiṣyate'smannacirā'jñā mama yāvatithā manasā sā'dya mahādriśilātale vihatāvan nadī pratinivṛttā|



ājñāpya vyavadhūtaḍimbaḍamarām ekātapatrāṃ mahīṃ

utpāṭya pratigarvitānarigaṇān āśvāsya dīnāturān|

bhraṣṭā'sthā'yatano na bhāṭi kṛpaṇaḥ saṃpratyaśoko nṛpaś

chinnamlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā||



tato rājā'śokaḥ samīpagataṃ puruṣamāhūyovāca| bhadramukha pūrvaguṇānurāgād bhraṣṭaiśvaryasyāpi mama imaṃ tāvad apaścimaṃ vyāpāraṃ kuru| idaṃ mamārdhāmalakaṃ grahāya kukkuṭārāmaṃ gatvā saṅghe niryātaya| madvacanācca saṅghasya pādābhivandanaṃ kṛtvā vaktavyaṃ|



jambudvīpaiśvaryasya rājña eṣa sāmprataṃ vibhava iti| idaṃ tāvad apaścimaṃ dānaṃ tathā paribhoktavyaṃ yathā me saṅghagatā dakṣiṇā vistīrṇā syāditi| āha ca|



idaṃ pradānaṃ caramaṃ mamādya

rājyaṃ ca taccaiva gataṃ svabhāvaṃ|

ārogyavaidyoṣadhivarjitasya

trātā na me'styāryagaṇād bahirdhā||



tattathā bhujyatāṃ yena pradānaṃ mama paścimaṃ|

yathā saṅghagatā me'dya vistīrṇā dakṣiṇā bhavet||



evaṃ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṃ gṛhya kukkuṭārāmaṃ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṃ saṅghe niryātayannuvāca|



ekacchatrasamucchrayāṃ vasumatīmājñāpayan yaḥ purā

lokaṃ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|

bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhirvañcitaḥ

saṃprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||



bhaktyāvanatena śirasā praṇamya saṅghāya tena khalu dattamidamāmalakasyārdhaṃ lakṣmīcāpalyacinhitaṃ| tataḥ saṅghasthaviro bhikṣūnuvāca| bhadantā bhavabhdiḥ śakyamidānīṃ saṃvegamutpādayituṃ| kutaḥ| evaṃ hyuktaṃ bhagavatā-paravipattiḥ saṃvejanīyaṃ sthānamiti| kasyedānīṃ sahṛdayasya saṃvego notpādyate| kutaḥ|



tyāgaśūro narendro'sau aśoko moryakuñjaraḥ|

janbudvipeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||

bhṛtyaiḥ sa bhūmipatiradya hṛtādhikāro

dānaṃ prayacchati kilāmalakārdhametat|

śrībhogavistaramadairatigarvitānāṃ

pratyādiśanniva manāṃsi pṛthagjanānāṃ||



yāvad tadardhāmalakaṃ curṇayitvā yūṣe prakṣipya saṅghe cāritaṃ|

tato rājā'śoko rādhaguptamuvāca| kathaya rādhagupta kaḥ sāmprataṃ pṛthivyāmīśvaraḥ|



atha rādhagupto'śokasya pādayornipatya kṛtāñjalir uvāca| devaḥ pṛthivyāmīśvaraḥ|

atha rājā'śokaḥ kathaṃcidutthāya caturdiśamavalokya saṅghāyāñjaliṃ kṛtvovāca|



eṣa idānīṃ mahat kośaṃ sthāpayitvā imāṃ samudraparyantāṃ mahāpṛthivīṃ bhagavacchrāvakasaṅghe niryātayāmi|



āha ca|

imāṃ samudrottamanīlakañcukā-

manekaratnākarabhūṣitānanāṃ|

dadāmyahaṃ bhutadharāṃ samandarāṃ

saṅghāya tasmai hyupabhujyatāṃ phalaṃ||



api ca|

dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ

kāṅkṣāmi drutavārivegacapalāṃ prāgeva rājaśriyaṃ|

dānasyāsya phalaṃ tu bhaktimahitaṃ yanme'sti tenāpnuyāṃ

cittaiśvaryamaharyamāryamahitaṃ nāyāti yad vikriyāṃ||



yāvat patrābhilikhitaṃ kṛtvā dantamudrayā mudritaṃ| tato rājā mahāpṛthivīṃ saṅghe dattvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śivikābhirnirharitvā śarīrapūjāṃ kṛtvā dhmāpayitvā rājānaṃ pratiṣṭhāpayiṣyāma iti [uktam]| yāvad rādhaguptenābhihitaṃ| rājñā'śokena mahāpṛthivī saṅghe niryātitā iti| tato'mātyairabhihitaṃ kimarthamiti|



rādhagupta uvāca| eṣa rājño'śokasya manoratho babhūva koṭīśataṃ bhagavacchāsane dānaṃ dāsyāmīti| tena ṣaṇṇvatikoṭyo dattāḥ| yāvad ājñā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṅghe dattā|



yāvadamātyaiścatasraḥ koṭīr bhagavacchāsane dattvā pṛthivīṃ niṣkrīya saṃpadī rājye pratiṣṭhāpitaḥ|



saṃpadino bṛhaspati putro bṛhaspate'rvṛṣaseno vṛṣasenasya puṣyadharmā puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate| ka upāyaḥ syād yadasmākaṃ nāma ciraṃ tiṣṭhed|



tairabhihitaṃ| devasya ca vaṃśād aśoko nāmnā rājā babhūveti| tena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ yāvad bhagavacchāsanaṃ prāpyate tāvat tasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayatu|



rājā'ha| maheśākhyo rājā'śoko babhūva| anyaḥ kaścidupāya iti| tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitaṃ| deva, dvābhyāṃ kāraṇābhyāṃ nāma ciraṃ sthāsyati| rājñāśokena caturaśītidharmarājikāsahasraṃ sthāpitamatastasya nāma ciraṃ tiṣṭhati| bhavāṃścet tāni nāśayed bhavato nāma cirataraṃ sthāsyatīti|



yāvad rājā puṣyamitraścaturaṅgabalakāyaṃ saṃnāhayitvā bhagavacchāsanaṃ vināśayiṣyāmīti kukkuṭārāmaṃ nirgataḥ| dvāre ca siṃhanādo muktaḥ| yāvat sa rājā bhītaḥ pāṭaliputraṃ praviṣṭaḥ| evaṃ dvirapi trirapi| yāvad bhikṣūṃśca saṅghamāhūya kathayati| bhagavacchāsanaṃ nāśayiṣyāmīti| kim icchatha stūpaṃ saṅghārāmān vā| stūpāḥ bhikṣubhiḥ parigṛhītāḥ| yāvat puṣyamitro yāvat saṅghārāmaṃ [nāśayan] bhikṣūṃśca praghātayan prasthitaḥ|



sa yāvac chākalamanuprāptaḥ| tenābhihitaṃ| yo me śramaṇaśiro dāsyati tasyāhaṃ dīnāraśataṃ dāsyāmi| [tatra ekaḥ] dharmarājikāvāsya'rhad ṛddhyā śiro dātumārabdhaḥ| śrutvā ca rājā'rhantaṃ praghātayitumārabdhaḥ| sa ca nirodhaṃ samāpannaḥ| tasya paropakramo na kramate| sa taṃ samutsṛjya yāvat koṣṭhakaṃ gataḥ|



daṃṣṭrānivāsī yakṣaścintayati| idaṃ bhagavacchāsanaṃ vinaśyati| ahaṃ ca śikṣāṃ dhārayāni| na mayā śakyaṃ kasyacidapriyaṃ kartuṃ| tasya duhitā kṛmiśena yakṣeṇa yācyate| na cānuprayacchati tvaṃ pāpakarmakārīti| yāvat sā duhitā tena kṛmiśasya dattā| bhagavacchāsanaparitrāṇārthaṃ parigrahaparipālanārthaṃ ca|



puṣyamitrasya rājñaḥ pṛṣṭhato yakṣo mahāpramāṇo'nubaddhaḥ| tasyānubhāvāt sa rājā na pratihanyate| yāvad daṃṣṭrānivāsī yakṣastaṃ puṣyamitrānubaddhaṃ yakṣaṃ grahāya parvatacarye'carat| yāvad dakṣiṇaṃ mahāsamudraṃ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṃ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya sunihita iti saṃjñā vyavasthāpitā| yadā puṣyamitro rājā praghātatastadā mauryavaṃśaḥ samucchinnaḥ|



iti śrīdivyāvadāne'śokāvadānaṃ samāptaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project