Digital Sanskrit Buddhist Canon

Kunālāvadānaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कुनालावदानं
kunālāvadānaṃ

yaśo'mātyopākhyānaṃ



sa idānīmacirajātaprasādo buddhāśāsane yatra śākyaputrīyān dadarśa, ākīrṇe rahasi vā tatra śirasā pādayornipatya vandate sma|



tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṃ rājānamuvāca|



deva nārhasi sarvarṇapravrajitānāṃ praṇipātaṃ kartuṃ| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṃcidavocad|



atha sa rājā kenacit kālāntareṇa sarvasacivān uvāca| vividhānāṃ prāṇināṃ śirobhiḥ kāryaṃ| tattvamamukasya prāṇinaḥ śīrṣamānaya tvamamukasyeti| yaśo'mātyaḥ punarājñaptastvaṃ mānuṣaṃ śīrṣamānayeti| samānīteṣu ca śīraḥsvabhihitāḥ| gacchatemāni śirāṃsi mūlyena vikrīṇidhvamiti|



atha sarvaśirāṃsi vikrītāni| tadeva mānuṣaṃ śiro na kaścij jagrāha| tato rājñā'bhihitaḥ| vināpi mūlyena kasmaicid etacchiro dehiti|



na cāsya kaścit pratigrāhako babhūva| tato yaśo'mātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca|



gogardabhorabhramṛgadvijānāṃ mūlyairgṛhītāni śirāṃsi pumbhiḥ|

śirastvidaṃ mānuṣamapraśastaṃ na gṛhyate mūlyamṛte'pi rājan||



atha sa rājā tamamātyamuvāca| kimidamiti| idaṃ mānuṣaśiro na kaścid gṛṇhātīti|



amātya uvāca| jugupsitatvāditi| rājā'bravīt| kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṃsīti| amātya uvāca| sarvamānuṣaśirāṃsīti|



rājā'bravīt| kimidaṃ madīyamapi śiro jugupsitamiti| sa ca bhayānnecchati tasmād bhūtārthamabhidhātuṃ| sa rājñā'bhihitaḥ| amātya satyamucyatāmiti| sa uvāca| evamiti|



tataḥ sa rājā tamamātyaṃ pratijñāyāṃ pratiṣṭhāpya pratyādiśannimamarthamuvāca| haṃ bho rūpaiśvaryajanitamadavismita yuktamidaṃ bhavataḥ| yasmāttvaṃ bhikṣucaraṇapraṇāmaṃ māṃ vicchandayitumicchasi|



vināpi mūlyairvijugupsitatvāt pratigrahītā bhuvi yasya nāsti|

śirastadāsādya mameha puṇyaṃ yadyarjitaṃ kiṃ viparītamatra||

jātiṃ bhavān paśyati śākyabhikṣuṣvantargatāṃsteṣu guṇānna ceti|

ato bhavān jātimadāvalepādātmānamanyāṃśca hinasti mohāt||

āvāhakāle'tha vivāhakāle jāteḥ parīkṣā na tu dharmakāle|

dharmakriyāyā hi guṇā nimitta guṇāśca jātiṃ na vicārayanti||

yadyuccakulīnagatā doṣā garhāṃ prayānti loke'smin|

kathamiva nīcajanagatā guṇā na satkāramarhanti||

cittavaśena hi puṃsāṃ kaḍevaraṃ nindyate'tha satkriyate|

śākyaśramaṇamanāṃsi ca śuddhānyarcāmyataḥ śākyān||

yadi guṇaparivarjito dvijātiḥ patita iti prathito'pi yātyavajñāṃ|

nanu nidhanakulodgato'pi jantuḥ śubhaguṇayukta iti praṇamyapūjyaḥ||



api ca|

kiṃ te kāruṇikasya śākyavṛṣabhasyaitad vaco na śrutaṃ

prājñaiḥ sāramasārakebhya iha yantrebhyo grahītuṃ kṣamaṃ|

tasyānanyathavādino yadi ca tāmājñāṃ cikīrṣāmyahaṃ

vyāhantuṃ ca bhavān yadi prayatate naitat suhṛllakṣaṇaṃ||

ikṣukṣodavad ujjhito bhuvi yadā kāyo mama svapsyati

pratyutthānanamaskṛtā'ñjalipuṭakleśakriyāsvakṣamaḥ|

kāyenāhamanena kinnu kuśalaṃ śakṣyāmi kartuṃ tadā

tasmān nvarhamataḥ śmaśānanidhanāt sāraṃ grahītuṃ mayā||

bhavanādiva pradīptān nimajjamānādivāpsu ratnanidheḥ|

kāyād vidhānanidhanād ye sāraṃ nādhigacchanti||

te sāramapaśyantaḥ sārāsāreṣvakovidā'prājñāḥ|

te maraṇamakaravadanapraveśasamaye viṣīdanti||

dadhighṛtanavanītakṣīratakropayogād

varamapahṛtasāro maṇḍakumbhovabhagnaḥ|

na bhavati bahuścocyaṃ yadvadevaṃ śarīraṃ

sucaritahṛtasāraṃ naiti śoko'ntakāle||

sucaritavimukhānāṃ garvitānāṃ yadā tu

prasabhamiha hi mṛtyu kāyakumbhaṃ bhinatti|

dahati hṛdayameṣāṃ śokavanhistadānīṃ

dadhighata iva bhagne sarvaśo'prāptasāre||

kartuṃ vighnamato na me'rhati bhavān kāyapraṇāmaṃ prati

śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|

kāyaṃ yastu parīkṣate daśabalavyāhāradīpairbudhaḥ

nāsau pārthivabhṛtyayorvisa[ṣa]matāṃ kāyasya saṃpaśyati||

tvaṅmāṃsā'sthiśirāyākṛtprabhṛto bhāvā hi tulyā nṛṇāṃ

āhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpādyate|

etat sāramiheṣyate tu yadimaṃ niśritya kāyādhamaṃ

pratyutthānanamaskṛtādi kuśalaṃ prājñaiḥ samutthāpyate| iti|



rājāśokopākhyānaṃ

athāśoko rājā hi kṣodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṃ kāyasyāvetya, praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvan, mahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyām ātmānamalaṅkartukāmo'mātyagaṇaparivṛtaḥ kukkuṭārāmaṃ gatvā tatra vṛddhānte sthitvā kṛtāñjalir uvāca|



asti kaścidanyo'pi nirdiṣṭaḥ sarvadarśinā|

yathāhaṃ tena nirdiṣṭaṃ pāṃśudānena dhīmatā||



tatra yaśo nāmnā saṅghasthavira uvāca| asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamayastadā'palālaṃ nāgaṃ damayitvā kumbhakārīṃ caṇḍālīṃ gopālīṃ ca nāgaṃ ca mathurāmanuprāptaḥ|



tatra bhagavānāyuṣmantamānandam āmantrayata| asyāmānanda mathurāyāṃ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagraḥ alakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyati|



paśyasiṃ tvamānanda dūrata eva nīlanīlāmbararājiṃ| evaṃ bhadanta| eṣa ānanda urumuṇḍo nāma parvato'tra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṃ bhaviṣyati| etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānāṃ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca|



avavādakānāṃ pravara upagupto mahāyaśāḥ|

vyākṛto lokanāthena buddhakāryaṃ kariṣyati||



rājā'ha|

kiṃ punaḥ sa śuddhasattva upapannaḥ| athādyāpi notpadyata iti| sthavira uvāca| utpannaḥ sa mahātmā urumuṇḍe parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārthaṃ| api ca deva|



sarvajñalīlo hi sa śuddhasattvo dharmaṃ praṇītaṃ vadate gaṇāgre|

devāsurendroragamānuṣāṃśca sahasraśo mokṣapuraṃ praṇetā||



tena khalu samayenāyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā'mātyagaṇān āhūya kathayati|



saṃnāhyatāṃ hastirathāśvakāyaḥ śīghraṃ prayāsyāmyurumuṇḍaśailaṃ|

drakṣyāmi sarvāsrava vipramuktaṃ sākṣadarhantaḥ hyupaguptamāryaṃ||



tato'mātyairabhihitaḥ | ...............nivāsī sa devasya svayamevāgamiṣyati| ................tyabhigantuṃ| kintu vayamevārhāmastasyābhigantu| api ...................|



manye vajramayaṃ tasya dehaṃ śailopamādhikaṃ|

śāstṛtulyopaguptasya yo hyājñāmākṣipen naraḥ||



yāvad rājñā sthaviropaguptasya sakāśaṃ dūtaḥ preṣitaḥ sthaviradarśanāya āgamiṣyāmīti| sthaviropaguptaścintayati| yadi rājā'gamiṣyati mahājanakāyasya pīḍā bhaviṣyati| gocarasya ca| tataḥ sthavireṇābhihitaṃ| svayamevāgamiṣyāmīti|



tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṃ yāvacca pāṭaliputramantarān nausaṅkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasya anugrahārtham aṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ|



tato rājapuruṣai rājño'śokasya niveditaṃ| deva diṣṭyā vardhasva| anugrahārthaṃ tava sopaguptaścitteśvaraḥ śāsanakarṇadhāraḥ puraskṛtastīrṇabhavaughapāraiḥ sārdhaṃ samabhyāgata eṣa pabhdyāṃ|



śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādavanīya priyākhyāyino dattaḥ| ghāṇṭikaṃ cāhūya kathayati| ghūṣyantāṃ pātaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṃ nivedyatāṃ| vaktavyaṃ|



utsṛjya dāridramanarthamūlaṃ yaḥ sphītaśobhāṃ śriyamicchatīha|

svargāpavargāya ca hetubhūtaṃ sa paśyatāṃ kāruṇikopaguptaṃ||

yebhirna dṛṣṭo dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ|

te śāstṛkalpaṃ sthaviropaguptaṃ paśyantyudāraṃ tribhavapradīpaṃ||



yāvadrājñā pāṭaliputre ghaṇṭāṃ ghoṣayitvā nagaraśobhāṃ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvamātyaiḥ saha sthaviropaguptaṃ pratyudgataḥ|



dadarśa rājā sthaviropaguptaṃ durata eva aṣṭādaśabhirarhatsahasrairardhacandreṇopaguptaṃ| yadantaraṃ ca rājā sthaviropaguptamadrākṣīt tadantaraṃ hastiskandhād avatīrya padbhyāṃ nadītiramabhigamya ekaṃ pādaṃ nadītīre sthāpya dvitīyaṃ nauphalake sthaviropaguptaṃ sarvāṅgeṇānuparigṛhya nāva uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayornipatito mukhatuṇḍakena ca pādāvanuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthaviropaguptaṃ nirīkṣamāṇa uvāca|



yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me prītirna sā yā sthaviraṃ nirīkṣya||

tvaddarśanām me dviguṇaprasādaḥ saṃjāyate'smin varaśāsanāgre|

tvaddarśanāccaiva paropi śuddho dṛṣṭo mayādya apratimaḥ svayambhūḥ||



api ca|

śāntiṃgate kāruṇike jinendre tvaṃ buddhakāryaṃ kuruṣe triloke|

naṣṭe jaganmohanamīlitākṣe tvamarkavaj jñānavabhāsakartā||



tvaṃ śāstṛkalpo jagadekacakṣuravavādakānāṃ pravaraḥ śaraṇyaṃ|

vibho mamājñāṃ vada śīghramadya kartāsmi vākyaṃ tava śuddhasattva||



atha sthaviropagupto dakṣiṇena pāṇinā rājānaṃ śirasi parimārjayannuvāca|



apramādena saṃpādya rājaiśvaryaṃ pravartatāṃ|

durlabhatrīṇi ratnāni nityaṃ pūjaya pārthiva||



api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksambuddhena tava ca mama śāsanamupanyastaṃ sattvasārathivareṇa gaṇamadhye parīttaṃ paripālyaṃ yatnato'smābhiḥ| rājā'ha| sthavira yathā'haṃ nirdiṣṭo bhagavatā tadevānuṣṭhīyate| kutaḥ|



stūpairvicitrairgiriśrṛṅgakalpaiś

chatradhvajaiścocchritaratnacitraiḥ|

saṃśobhitā me pṛthivī samantād

vaistārikā dhātudharāḥ kṛtāśca||



api ca|

ātmā putro gṛhaṃ dārāḥ pṛthivī kośameva ca|

na kiñcidaparityaktaṃ dharmarājasya śāsane||



sthaviropagupta āha| sādhu sādhu mahārāja| etadevānuṣṭheyaṃ| kutaḥ|



ye dharmamupajīvanti kāyair bhogaiśca jīvitaiḥ|

gate kāle na śocanti iṣṭaṃ yānti surālayaṃ||



yāvad rājā mahatā śrīsamudayena sthaviropaguptaṃ rājakule praveśayitvā sarvāṅgeṇānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṃ mṛdu sumṛdu| tadyathā tūlapiśurvā karpāsapiśurvā|



atha rājā sthaviropaguptasya śarīrasaṃsparśamavagamya kṛtāñjaliruvāca|



mṛdūni te'ṅgāni udārasattva tūlopamāṅgaṃ kāśikopamaṃ ca|

ahaṃ tvadhanyaḥ kharakarkaśāṅgo niḥsparśagātraḥ paruṣāśrayaśca||



sthavira uvāca|

dānaṃ manāpaṃ suśubhaṃ praṇitaṃ dattaṃ mayā hyapratipudgalasya|

na pāṃśudānaṃ hi mayā pradattaṃ yathā tvayā'dāyi tathāgatasya||



rājāha| sthavira|

bālabhāvādahaṃ pūrvaṃ kṣetraṃ prāpya hyanuttaraṃ|

pāṃśūn ropitavāṃstatra phalaṃ yasyedṛśaṃ mama||



atha sthaviro rājānaṃ saṃharṣayannuvāca| mahārāja|

paśya kṣetrasya māhātmyaṃ pāṃśuryatra viruhyate|

rājaśrīryena te prāptā ādhipatyamanuttaraṃ||



śrutvā ca rājā vismayotphullanetraḥ amātyānāhūyovāca|

balacakravartirājyaṃ prāptaṃ me pāṃśudānamātreṇa|

kena bhagavan bhavanto nārcayitavyaḥ prayatnena||



atha rājā sthaviropaguptasya pādayornipatyovāca| sthaviro'yaṃ me manoratho ye bhagavatā buddhena pradeśā adyuṣitāstān arceyaṃ| cinhāni ca kuryāṃ paścimasyāṃ janatāyāmanugrahārthaṃ|



sthavira uvāca| sādhu mahārāja śobhanaste cittotpādaḥ| ahaṃ pradarśayiṣyāmyadhunā|



buddhenādhyuṣitā deśāstān namasye kṛtāñjaliḥ|

gatvā cinhāni teṣveva kariṣyāmi na saṃśayaḥ||



atha rājā caturaṅgabalakāyaṃ saṃnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṃprasthitaḥ| atha sthaviropagupto rājānamaśokaṃ sarvaprathamena lumbinīvanaṃ praveśayitvā dakṣiṇaṃ hastamabhiprasāryovāca| asmin mahārāja pradeśe bhagavān jātaḥ| āha ca|



idaṃ hi prathamaṃ caityaṃ buddhasyottamacakṣuṣaḥ|

jātamātreha sa muniḥ prakrāntaḥ saptapadaṃ bhuvi||



caturdiśamavalokya vācaṃ bhāṣitavān purā|

iyaṃ me paścimā jātirgarbhavāsaśca paścimaḥ||



atha rājā sarvaśarīreṇa tatra pādayor nipatyotthāya kṛtāñjaliḥ prarudannuvāca|



dhanyāste kṛtapuṇyāśca yairdṛṣṭaḥ sa mahāmuniḥ|

prajātaḥ saṃśrutā yaiśca vācastasya manoramāḥ||



atha sthaviro rājñaḥ prasādabuddhyarthamuvāca| mahārāja kiṃ drakṣyasi tāṃ devatāṃ|



yayā dṛṣṭaḥ prajāyan sa vane'smin vadatāṃ varaḥ|

kramamāṇaḥ padān sapta śrutvā vāco yayā muneḥ||



rājā'ha| paraṃ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣasya śākhāmavalambaya devī mahāmāyā prasūtā tena dakṣiṇahastamabhiprasārya uvāca|



naivāsikā ya ihāśokavṛkṣe sambuddhadarśinī yā devakanyā|

sākṣādasau darśayatu svadehaṃ rājño hyaśokasya prasādavṛddhyai||



yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasi| atha sthaviro rājānamaśokamuvāca| mahārāja iyaṃ sā devatā yayāṃ dṛṣṭo bhagavāñ jāyamānaḥ| atha rājā kṛtāñjalistāṃ devatāmuvāca|



dṛṣṭstvayā lakṣaṇabhūṣitāṅgaḥ prajāyamānaḥ kamalāyatākṣaḥ|

śrutāstvayā tasya nararṣabhasya vāco manojñāḥ prathamā vane'smin||



devatā prāha|

mayā hi dṛṣṭaḥ kanakāvadātaḥ prajāyamāno dvipadapradhānaḥ|

pādāni sapta kramamāṇa eva śrutāśca vācā api tasya śāstuḥ||



rājā'ha| kathaya devate kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāha| na śakyaṃ mayā vāgbhiḥ saṃprakāśayitumapi tu saṃkṣepataḥ śrṛṇu|



vinirmitābhā kanakāvadātā saindre triloke nayanābhirāmā|

sasāgarāntā ca mahī saśailā mahārṇavasthā iva nauścacāla||



yāvadrājñā jātyāṃ śatasahasraṃ dattaṃ| caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānaṃ kapilavastu niveśayitvā dakṣiṇahastamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṃ dvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīramasecanakadarśanaṃ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya padayornipatitaḥ|



idaṃ mahārāja śākyavardhaṃ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatā ca bodhisattvasya pādayornipatitā| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṃ deva iti tena bodhisattvasya devātideva iti nāmadheyaṃ kṛtaṃ| asmin pradeśe mahārāja bodhisattvo brāhmaṇānāṃ naimittikānāṃ vipaścikānām upadarśitaḥ| asmin pradeśe'sitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti|



asmin pradeśe mahārāja mahāprajāpatyā saṃvardhitaḥ| asmin pradeśe lipijñānaṃ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanugrahe tomaragrahe'ṅakuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṃvṛtaḥ| iyaṃ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṃ ratimanubhūtavān|



asmin pradeśe bodhisattvo jīrṇāturamṛtasaṃdarśanodvigno vanasaṃśritaḥ| asmin pradeśe jambucchāyāyāṃ niṣadya viviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhamanāsravasadṛśaṃ prathamadhyānaṃ samāpannaḥ| atha pariṇate madhyānhe'tikrānte bhaktakālasamaye'nyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā jambucchāyā bodhisattvasya kāyaṃ na jahāti| dṛṣṭvā ca punar rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitāḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātre kapilavastuno nirgataḥ|



asmin pradeśe bodhisattvena chandakasyāśvamābharaṇāni ca dattvā pratinivartitaḥ| āha ca|



chandakābharaṇānyaśvaścāsmin pratinivartitaḥ|

nirupasthāyako vīraḥ praviṣṭaikastapovanaṃ||



asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇī grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇā'śrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca|



udrakā'rāḍakā nāma ṛṣayo'smin tapovane|

adhigatāryasattvena puruṣendreṇa tāpitāḥ||



asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṃ cīrṇaṃ| āha ca|

ṣaḍvarṣāṇi hi kaṭukaṃ tapastaptvā mahāmuniḥ|

nāyaṃ mārgo hyabhijñāyā iti jñātvā samatyajat||



asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitroḥ sakāśāt ṣoḍaśaguṇitaṃ madhupāyasaṃ paribhuktaṃ|



āha ca|

asmin pradeśe nandāyā bhuktvā ca madhupāyasaṃ|

bodhimūlaṃ mahāvīro jagāma vadatāṃ varaḥ||



asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṃstutaḥ|



āha ca|

kālikabhujagendreṇa saṃstuto vadatāṃ varaḥ|

prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthikaḥ||



atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca

api paśyema nāgendraṃ yena dṛṣṭastathāgataḥ|

vrajāno'nena mārgeṇa mattanāgendravikramaḥ||



atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasīti| atha sthaviro rājānamuvāca| ayaṃ sa mahārāja kāliko nāgarājā yena bhagavān anena mārgeṇa bodhimūlaṃ nirgacchan saṃstutaḥ| atha rājā kṛtāñjaliḥ kalikaṃ nāgarājamuvāca|



dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ

śāstā mamā'pratisamaḥ śaradenduvaktraḥ|

ākhyāhi me daśabalasya guṇaikadeśaṃ

tatkīdṛśī vada hi śrīḥ sugate tadānīṃ||



kālika uvāca| na śakyaṃ vāgbhiḥ saṃprakāśayitumapi tu saṃkṣepaṃ śṛṇu|



caraṇatalaparāhataḥ saśailo

hyavanitalaḥ pracacāla ṣaḍvikāraṃ|

ravikiraṇavibhādhikā nṛloke

sugataśaśidyutirakṣayā manojñā||



yāvad rājā caityaṃ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṃ bodhimūlamupanāmayitvā dakṣiṇaṃ karamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṃ mārabalaṃ jitvā'nuttarā samyaksambodhirabhisambuddhā| āha ca|



iha munivṛṣabheṇa bodhimūle namucibalaṃ vikṛtaṃ nirastamāśu|

idamamṛtamudāramagryabodhi hyadhigatamapratipudgalena tena||



yāvad rājñā bodhau śatasahasraṃ dattaṃ| caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca| asmin pradeśe bhagavān caturṇāṃ mahārājānāṃ sakāśāc catvāri śailamayāni pātrāṇi grahāya ekapātramadhiyuktaṃ| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraṃ pratigṛhītaṃ| asmin pradeśe bhagavān vārāṇasīmabhigacchan upagaṇenājīvikena saṃstutaḥ| yāvat sthaviro rājānam ṛṣipatanam upanīya dakṣiṇaṃ hastamabhiprasāryovāca| asmin pradeśe mahārāja bhagavatā triparivartaṃ dvādaśākāraṃ dhārmyaṃ dharmacakraṃ pravartitaṃ| āha ca|



śubhaṃ dharmamayaṃ cakraṃ saṃsāravinivartaye|

asmin pradeśe nāthena pravartitamanuttaraṃ||



asmin pradeśe jaṭilasahasraṃ pravrājitaṃ| asmin pradeśe rājño bimbisārasya dharmaṃ deśitaṃ| rājñā ca bimbisāreṇa satyāni dṛṣṭāni caturaśītibhiśca devatāsahasrair anekaiśca māgadhakair brāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devandrasya dharmo deśitaḥ| śakreṇa ca satyāni dṛṣṭāni caturaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṃ vidarśitaṃ| asmin pradeśe bhagavān deveṣu trayāstriṃśeṣu varṣā uṣitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivṛtaḥ avatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṃ kuśinagarīmupanāmayitvā dakṣiṇaṃ karatalamabhiprasāryovāca| asmin pradeśe mahārāja bhagavān sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca|



lokaṃ sadevamanujāsurayakṣanāgamakṣayyadharmavinaye matimān vinīya|

vaineyasattvavirahādupaśāntabuddhiḥ śāntiṃ gataḥ paramakāruṇiko maharṣiḥ||



śrutvā ca rājā mūrcchitaḥ patitaḥ| yāvaj jalapariṣekaṃ kṛtvotthāpitaḥ| atha rājā kathaṃcit saṃjñāmupalabhya parinirvāṇe śatasahasraṃ dattvā caityaṃ pratiṣṭhāpya pādayornipatyovāca| sthavira ayaṃ me manoratho ye ca bhagavatā śrāvakā agratāyāṃ nirdiṣṭāsteṣāṃ śarīrapūjāṃ kariṣyāmīti| sthavira uvāca| sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṃ jetavanaṃ praveśayitvā dakṣiṇaṃ karamabhiprasāryovāca| ayaṃ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavira uvāca| sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|



sarvalokasya yā prajña sthāpayitvā tathāgataṃ|

śāriputrasya prajñāyāḥ kalāṃ nārhati ṣoḍaśīṃ||



āha ca|

saddharmacakramatulaṃ yaj jinena pravartitaṃ|

anuvṛttaṃ hi tat tena śāriputreṇa dhīmatā||

kastasya sādhu buddhādanyaḥ puruṣaḥ śāradvatasyeha|

jñātvā guṇagaṇanidhiṃ vaktuṃ śaknoti niravaśeṣāt||



tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṃ dattvā kṛtāñjaliruvāca|



śāradvatīputramahaṃ bhakttyā vande vimuktabhavasaṅgaṃ|

lokaprakāśakirtiṃ jñānavatāmuttamaṃ vīraṃ||



yāvat sthaviropaguptaḥ sthaviramahāmaudgalyāyanasya stūpamupadarśayannuvāca| ayaṃ mahārāja sthaviramahāmaudgalyāyanasya stūpaḥ| kriyatāmasyārcanamiti| rajā'ha| ketasya guṇā babhūvuriti| sthavira uvāca| sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā yena dakṣiṇena pādāṅaguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampito nandopanandau nāgarājānau vinītau| āha ca|



śakrasya yena bhavanaṃ pādāṅaguṣṭhena kampitaṃ|

pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ||

bhujageśvarau pratibhayau dāntau yenātidurdamau loke|

kastasya śuddhabuddheḥ pāraṃ gacched guṇārṇavasya||



yāvad rājā mahāmaudgalyāyanasya stūpe śatasahasraṃ dattvā kṛtāñjaliruvāca|



ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|

maudgalyāyanaṃ vande mūrdhnā praṇipatya vikhyātaṃ||



yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam upadarśayannuvāca| ayaṃ mahārāja sthaviramahākāśyapasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavirovāca| sa hi mahātmā'pecchānnāṃ santuṣṭānāṃ dhūpaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ śvetacīvareṇācchādito dīnāturagrāhakaḥ śāsanasaṃdharakaśceti| āha ca|



puṇyakṣetramudāraṃ dīnāturagrāhako nirāyāsaḥ|

sarvajñacīvaradharaḥ śāsanasaṃdhārako matimān||

kastasya gurormanujo vaktuṃ śakto guṇān niravaśeṣān|

āsanavarasya sumatiryasya jino dattavānardhaṃ||



tato rājā'śokaḥ sthaviramahākāśyapasya stūpe śatasahasraṃ dattvā kṛtāñjaliruvāca|



parvataguhānilayamaraṇaṃ vairaparāṅamukhaṃ praśamayuktaṃ|

santoṣaguṇavivṛddaṃ vande khalu kāśyapaṃ sthaviraṃ||



yāvat sthaviropaguptaḥ sthavirabatkulasya stūpaṃ darśayannuvāca| ayaṃ mahārāja sthavirabatkulasya stūpaḥ| kriyatāmarcanamiti| rājā'ha| ketasya guṇā babhūvuriti|



sthavira uvāca| sa mahātmā'lpabādhānām agro nirdiṣṭo bhagavatā| api ca na tena kasyacid dvipadikā gāthā śrāvitā| rājā'ha| dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ| deva kimarthaṃ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti| rājā'ha| śrūyatāmatrābhiprāyo mama|



ājñāpradīpena mahogṛhasthaṃ hṛtaṃ tamo yadyapi tena kṛtsnaṃ|

alpecchabhāvānna kṛtaṃ hi tena yathā kṛtaṃ sattvahitaṃ tadanyaiḥ||



sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvad amātyā vismitā ūcuḥ| aho tasya mahātmano'lpecchatā| babhūvānayāpyanarthī|



yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca| ayaṃ sthavirānandasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuriti| sthavira uvāca| sa hi bhagavata upasthāyako babhūva| bahuśrutānāmagryo pravacanagrāhakaśceti| āha ca|



munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|

vispaṣṭa-madhuravacanaḥ suranaramahiṃtaḥ sadānandaḥ||

sambuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|

jinasaṃstuto jitaraṇaḥ suranaramahitaḥ sadānandaḥ||



yāvad rājñā tasya stūpe koṭirdattā| yāvad amātyairabhihitaḥ| kimarthamayaṃ deva sarveṣāṃ sakāśādadhikataraṃ pūjyate|



rājā'ha| śrūyatāmabhiprāyaḥ|

yattaccharīraṃ vadatāṃ varasya dharmātmano dharmamayaṃ viśuddhaṃ|

tad dhāritaṃ tena viśokanāmnā tasmād viśeṣeṇa sa pūjanīyaḥ||

dharmapradīpo jvalati prajāsu kleśāndhakārāntakaro yadadya|

tat tatprabhāvāt sugatendrasūnostasmād viśeṣeṇa sa pūjanīyaḥ||

yathā sāmudraṃ salilaṃ samudrairdhāryeta kaccin na hi goṣpadena|

nāthena taddharmamavekṣya bhāvaṃ sūtrāntako'yaṃ sthaviro'bhiṣiktaḥ||



atha rājā sthavirāṇāṃ stūpārcanaṃ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca|



mānuṣyaṃ saphalīkṛtaṃ ṛtuśatairiṣṭena yat prāpyate

rājyaiśvaryaguṇaiścalaiśca vibhavaiḥ sāraṃ gṛhītaṃ paraṃ|

lokaṃ caityaśatairalaṅkṛtamidaṃ svetābhrakūṭaprabhaiḥ

asyādyāpratimasya śāsanakṛte kiṃ no kṛtaṃ duṣkaraṃ||iti||



yāvad rājā sthaviropaguptasya praṇāmaṃ kṛtvā prakrāntaḥ|



yāvad rājñā'śokena jātau bodhau dharkacakre parinirvāṇe ekaikaśatasahasraṃ dattaṃ| tasya bodhau viśeṣataḥ prasādo jāta iha bhagavatā'nuttarā samyaksambodhirabhisambuddheti| sa yāni viśeṣayuktāni ratnāni tāni bodhiṃ preṣayati|



atha rājño'śokasya tiṣyarakṣitā nāmāgramahiṣī| tasyā buddhirutpannā| ayaṃ rājā mayā sārdhaṃ ratimanubhavati viśeṣayuktāni ca ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā| śakyasi tvaṃ bodhiṃ mama sapatnīṃ praghātayituṃ| tayā'bhihitaṃ| śakṣyāmi kintu kārṣāpaṇān dehīti|



yāvan mātaṅgyā bodhivṛkṣo mantraiḥ parijaptaḥ sūtraṃ ca baddhaṃ| yāvad bodhivṛkṣaḥ śoṣṭumārabdhaḥ| tato rājapuruṣai rājñe niveditaṃ| deva bodhivṛkṣa śuṣyata iti| āha ca|



yatropaviṣṭena tathāgatena kṛtsnaṃ jagabduddhamidaṃ yathāvad|

sarvajñatā cādhigatā narendra bodhidrumo'sau nidhanaṃ prayāti||



śrutvā ca rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṃ dattvā utthāpitaḥ| atha rājā kathaṃcit saṃjñāmupalabhya prarudannuvāca|



dṛṣṭvā nvahaṃ taṃ drumarājamūlaṃ jānāmi dṛṣṭo'dya mayā svayambhūḥ|

nāthadrūme caiva gate praṇāśaṃ prāṇāḥ prayāsyanti mamāpi nāśaṃ|



atha tiṣyarakṣitā rājānaṃ śokārtamavekṣyovāca| deva, yadi bodhirna bhaviṣyatyahaṃ devasya ratimutpādayiṣyāmi| rājā'ha| na sā strī api tu bodhivṛkṣaḥ| sa yatra bhagavatā'nuttarā samyaksambodhiradhigata| tiṣyarakṣitā mātaṅgīmuvāca| śakyasi tvaṃ bodhivṛkṣaṃ yathāpaurāṇamavasthāpayituṃ| mātaṅgī āha| yadi tāvat prāṇaṇukamavaśiṣṭaṃ bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti|



vistareṇa yāvat tayā sūtraṃ muktvā vṛkṣaṃ sāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṃvṛttaḥ| tato rājapuruṣai rājñe niveditaṃ| deva, diṣṭyā vardhasva| yathāpaurāṇaḥ saṃvṛttaḥ| śrutvā ca prītimanā bodhivṛkṣaṃ nirīkṣamāṇa uvāca|



bimbisāraprabhṛtibhiḥ pārthivendrair dyutindharaiḥ|

na kṛtaṃ tat kariṣyāmi satkāradvayamuttamaṃ||

bodhiṃ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|

saṅghasya ca kariṣyāmi satkāraṃ pañcavārṣikaḥ||



atha rājā sauvarṇarūpyavaiḍūryasphaṭikamayānāṃ kumbhānāṃ sahasraṃ gandhodakena pūrayitvā prabhūtaṃ cānnapānaṃ samudānīya gandhamālyapuṣpasañcayaṃ kṛtvā snātvā'hatāni vāsāṃsi navāni dīrghadaśāni prāvṛtyāṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭacchukamādāya śaraṇatalamabhiruhya caturdiśamāyācitumārabdhaḥ| ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu|



api ca|

samyaggatā ye sugatasya śiṣyāḥ śāntendriyā nirjitakāmadoṣāḥ|

sammānanārhā naradevapūjitā ayāntu te'sminnanukampayā mama||

praśamadamaratā vimuktasaṅgāḥ pravarasutāḥ sugatasya dharmarājāḥ|

asurasuranarārcitāryavṛttāstviha madanugrahaṇāt samabhyupeyuḥ||

vasanti kāśmīrapure suramye ye cāpi dhīrāstamasovane'smin|

mahāvane revatake ya āryā anugrahārthaṃ mama te'bhyupeyuḥ||

anavataptahrade nivasanti ye girinadīṣu ca parvatakandareḥ|

jinasutāḥ khalu dhyānaratāḥ sadā samudayantviha te'dya kṛpābalāḥ||

śaīrīṣake ye pravare vimāne vasanti putrā vadatāṃ varasya|

anugrahārthaṃ mama te viśokā hyāyāntu kāruṇyaniviṣṭabhāvāḥ||

gandhamādanaśaile ca ye vasanti mahaujasaḥ|

ihāyāntu hi kāruṇyumutpādyopanimantritāḥ||



evamukte ca rājñi trīṇi śatasahasrāṇi bhikṣūṇāṃ saṃnipatitāni| tatraikaṃ śatasahasramarhatāṃ dve śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| na kaścid vṛddhāsanamākramyate sma| rājā'ha| kimarthaṃ vṛddhāsanaṃ tan nākramyate| tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca| mahārāja vṛddhasya tadāsanamiti| rājā'ha| asti sthavira tvatsakāśādanyo vṛddhatara iti| sthavira uvāca| asti mahārāja| vadatāṃ vareṇa vaśinā nirdiṣṭaḥ siṃhanādināmagryaḥ| piṇḍolabharadvājasyaitad agrāsanaṃ nṛpate|



atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati| asti kaścid buddhadarśī bhikṣurghriyata iti|



sthavira uvāca| asti mahāraja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti|



rājā kathayati| sthavira, śakyaḥ so'smābhirdṛṣṭimiti| sthavira uvāca| mahārāja idānīṃ drakṣyasi| ayaṃ tasya āgamanakāla iti| atha rājā prītimānā uvāca|



lābhaḥ paraḥ syād atulo mameha mahāsukhaścāyamanuttamaśca|

paśyāmyahaṃ yattamudārasattvaṃ sākṣād bharadvājasagotranāma||



tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairardhacandrākāreṇopagūḍho rājahaṃsa iva gaganatalādavatīrya vṛddhānte niṣasād| sthavirapiṇḍolabharadvājaṃ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni|



adrākṣīd rājā piṇḍolabharadvājaṃ śvetapalitaśirasaṃ pralambubhrūlalāṭaṃ nigūḍhākṣitārakaṃ pratyekabuddhāśrayaṃ| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjyotthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapīṇḍolabharadvājaṃ nirīkṣamāṇaḥ prarudannuvāca|



yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me prītīrna sā yā sthaviraṃ nirīkṣya||



tvaddarśanād bhavati dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti| tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṃ pāṇibhyāṃ bhruvamunnāmya rājānamaśokaṃ nirīkṣamāṇa uvāca|



dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ|

santaptakāñcanasamopamatulyatejaḥ|

dvātriṃśalakṣaṇadharaḥ śaradinduvaktro

brāhmasvarādhikaraṇo hyaraṇāvihārī||



rājā'ha| sthavira kutra te bhagavān dṛṣṭaḥ kathaṃ ceti| sthavira uvāca| yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ prathamato rājagṛhe varṣāmuṣito'haṃ tatkālaṃ tatraivāsam| mayā sa dakṣiṇīyaḥ samyag dṛṣṭa iti| āha ca|



vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|

yadā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ||

tatkālamāsaṃ tatrāhaṃ subuddhasya tadantike|

yatha paśyasi māṃ sākṣādevaṃ dṛṣṭo mayā muniḥ||



yadāpi mahārāja bhagavatā śrāvastyāṃ tīrthyān vijayārthaṃ mahāprātihārya kṛtaṃ buddhāvataṃsakaṃ yāvadakaniṣṭhabhavanaṃ nirmitaṃ mahat tatkālaṃ tatraivāhamāsam| mayā tad buddhavikrīḍitaṃ duṣtamiti|



āha ca|

tīrthyā yadā bhagavatā kupathaprayātā

ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|

vikrīḍītaṃ daśabalasya tadā hyudāraṃ

dṛṣṭaṃ mayā tu nṛpa harṣakaraṃ prajānāṃ||



yadāpi mahārāja bhagavatā deveṣu trayastriṃśeṣu varṣā uṣitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivṛtaḥ sāṃkāśye nagare'vatīrṇo'haṃ tatkālaṃ tatraivāsam| mayā sā devamanuṣyasaṃpadā dṛṣṭā utpalavarṇayā ca nirmitā cakravartisaṃpadā iti|



yadāvatīrṇo vadatāṃ variṣṭho varṣāmuṣitvā khalu devaloke|

tatrāpyahaṃ sannihito babhūva dṛṣṭo mayā'sau muniragrasattvaḥ||



yadā mahārāja sumāgadhayā anāthapiṇḍaduhitrā upanimantritaḥ pañcabhirarhacchataiḥ sārdhamṛddhyā puṇḍavardhanaṃ gatastadāhaṃ ṛddhyā parvataśailaṃ grahāya gaganatalamākramya puṇḍavardhanaṃ gataḥ| tvannimittaṃ ca me bhagavatā'jñā kṣiptā| na tāvatte parinirvātavyaṃ yāvaddharmo nāntarhita iti| āha ca|



yadā jagāmarddhibalena nāyakaḥ sumāgadhāyopanimantrito guruḥ|

tadā gṛhītvarddhibalena parvataṃ jagāma tūrṇaṃ khalu puṇḍavardhanaṃ||

ājñā tadā śākyakuloditena dattā ca me kāruṇikena tena|

tāvannate nirvṛtirabhyupeyā antarhito yāvadayaṃ na dharmaḥ||



yadāpi mahārāja tvayā pūrvaṃ bālabhāvād bhagavato rājagṛhaṃ piṇḍāya praviṣṭasya saktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣipto rādhaguptena cānumoditaṃ tvaṃ ca bhagavatā nirdiṣṭo'yaṃ dārako varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā yo me śarīradhātukaṃ vaistārikaṃ kariṣyati caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayiṣyatyahaṃ tatkālaṃ tatraivāsam| āha ca|



yadā pāṃśvañjalirdastvayā buddhasya bhājane|

bālabhāvāt prasāditvā tatraivāhaṃ tadā'bhavam||



rājā'ha| sthavira| kutredānīmuṣyata iti| sthavira uvāca|

uttare sararājasya parvate gandhamādane|

vasāmi nṛpate tatra sārdhaṃ sabrahmacāribhiḥ||



rājā'ha| kiyantaḥ sthavirasya parivārāḥ| sthavira uvāca|

ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṃ vara|

vasāmi yairahaṃ sārdhaṃ niṣpṛhairjitakalmaṣaiḥ||



api ca mahārāja kimanena sandehena kṛtena| pariviṣyatāṃ bhikṣusaṅghaḥ| bhuktavato bhikṣusaṅghasya pratisaṃmodanaṃ kariṣyāmi| rājā'ha| evamastu yathā sthavira ājñāpayati| kintu buddhasmṛtipratibodhito'haṃ bodhisnapanaṃ tāvat kariṣyāmi| samanantaraṃ ca manāpena cāhāreṇa bhikṣusaṅghamupasthāsyāmīti|



atha rājā sarvamitram udghoṣakamāmantrayati| aham āryasaṅghasya śatasahasraṃ dāsyāmi| kumbhasahasreṇa ca bodhiṃ snāpayiṣyāmi| mama nāmnā ghuṣyatāṃ pañcavārṣikamiti|



tatkālaṃ ca kunālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| tenāṃgulidvayamutkṣiptaṃ na tu vāg bhāṣitā| dviguṇaṃ tvahaṃ pradāsyāmītyākārayati| pāṇau vardhitamātre ca kunālena sarvajanakāyena hāsyaṃ muktaṃ|



tato rājā hāsyaṃ muktvā kathayati| aho rādhagupta kenaitad vardhitamiti|



rādhaguptaḥ kathayati| deva bahavaḥ puṇyārthinaḥ prāṇino yaḥ puṇyārthī tena vardhitamiti|



rājā'ha| śatasahasratrayaṃ dāsyāmītyāryasaṅghe| kumbhasahasreṇa ca bodhiṃ snapayiṣyāmi| mama nāmnā ghuṣyatāṃ pañcavārṣikamiti|



yāvat kunālena catasro'ṅagulaya utkṣiptā| tato rājā rūṣito rādhaguptamuvāca| aho rādhagupta ko'yamasmābhiḥ sārdhaṃ pratidvandvayati alokajñaḥ|



ruṣitaṃ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca| deva kasya śaktirnarendreṇa sārdhaṃ vispardhituṃ bhavet| kunālo guṇavān pitrā sārdhaṃ vikurute| atha rājā dakṣiṇena parivṛtya kunālamavalokyovāca| sthavira ahaṃ kośaṃ sthāpayitvā rājyamantaḥpuramamātyagaṇamātmānaṃ ca kunālaṃ cāryasaṅghe niryātayāmi| suvarṇarūpyasphaṭikavaiḍūryamayaiḥ pañcakumbhasahasrairnānāgandhapūrṇaiḥ kṣīracandanakuṃkumakarpūravāsitairmahābodhiṃ snapayiṣyāmi| puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṅghe dadāmi| mama nāmnā ghuṣyatāṃ pañcavārṣikamiti| āha ca|



rājyaṃ samṛddhaṃ hi saṃsthāpya kośamantaḥ purāmātyagaṇaṃ ca sarvaṃ|

dadāmi saṅghe guṇapātrabhūte ātmākunālaṃ ca guṇopapannaṃ||



tato rājā piṇḍolabharadvājapramukhe bhikṣusaṅghe niryātayitvā bodhivṛkṣasya ca caturdiśaṃ vāraṃ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrai rbodhisnapanaṃ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṃvṛttaḥ| vakṣyati hi|



kṛtamātre nṛpatinā bodhisnapanamuttamaṃ|

bodhivṛkṣastadā jāto haritpallavakomalaḥ||

dṛṣṭvā haritapatrāḍhyaṃ pallavāṅkurakomalaṃ|

rājā harṣaparaṃ yātaḥ sāmātyagaṇanaigamaḥ||



atha rājā bodhisnapanaṃ kṛtvā bhikṣusaṅghaṃ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitaṃ| mahārāja mahānayaṃ paramadakṣiṇīya āryasaṅghaḥ saṃnipatitaḥ| tathā te pariveṣṭavyaṃ yathā tena kṣatirna syāditi|



tato rājā svahastena pariveṣayan yāvan navakāntaṃ gataḥ| tatra dvau śrāmaṇerau saṃrañjanīyaṃ dharmaṃ samādāya vartataḥ| ekenāpi saktavo dattā dvitīyenāpi saktavaḥ| ekena khādyakā dvitīyenāpi khādyakā eva| ekena modakā dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ|



yāvad rājñā bhikṣusaṅghaṃ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ| mā devena kutracid aprasāda utpādita iti|



rājā'ha| neti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍayo yathā bāladārakāḥ pāṃśvāgāraiḥ krīḍantyevaṃ tau śrāmaṇerau saktukrīḍayā krīḍataḥ khādyakrīḍayā krīḍataḥ|



sthavira uvāca| alaṃ mahārāja| ubhau hi tau ubhayato bhāgavimuktau arhantau|



śrutvā ca rājñaḥ prītimanaso buddhirutpannā| tau śramaṇerāvāgamya bhikṣusaṅghaṃ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā ubhdāvayitavyā iti [cintitau]| tayorekena kaṭāhakā upasthāpitā dvitīyena raṅgaḥ samudānītaḥ|



rājñā pṛṣṭau śrāmaṇerakau| kimidamārabdhaṃ| tayorabhihitaṃ| devo'smākamāgamya bhikṣusaṅghaṃ paṭenācchāditukāmaḥ| tān paṭān rañjayiṣyāmaḥ|



śrutvā ca rājño buddhirutpannā| mayā kevalaṃ cintitaṃ na tu vāṅa niścāritā| paracittavidāvetau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatyaṃ kṛtāñjaliruvāca|



mauryaḥ sabhṛtyaḥ sajanaḥ sapauraḥ

sulabdhalābhārthasuyaṣṭayajñaḥ|

yasyedṛśaḥ sādhujana prasādaḥ

kāle tathotsāhi karoti dānaṃ||



yāvad rājñā'bhihitaṃ| yuṣmākamāgamya tricīvareṇa bhikṣusaṅghamācchādayiṣyāmīti| tato rājā'śokaḥ pañcavārṣike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṅghāsyācchādanāni dattvā pṛthivīmantaḥpuramamātyagaṇamātmānaṃ ca kunālaṃ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā| caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam| iti|
kunālopākhyānaṃ



yasminneva divase rājñā'śokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jātaḥ abhirūpo darśanīyaḥ prāsādiko nayanāni cāsya paraśobhanāni|



yāvad rājño'śokasya niveditaṃ| deva diṣṭyā vṛddhirdevasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati|



prītiḥ parā me vipulā hyavāptā mauryasya vaṃśasya parā vibhūtiḥ|

dharmeṇa rājyaṃ mama kurvato hi jātaḥ suto dharmavivardhano'stu||

tasya dharmavivardhana iti nāma kṛtaṃ|

yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṃ nirīkṣya prītamanāḥ kathayati|



sutasya me netravarā supuṇyā sujātanīlotpalasaṃnikāśā|

alaṅkataṃ śobhati yasya vaktraṃ sampūrṇacandrapratimaṃ vibhāti||



yāvad rājā'mātyān uvāca| dṛṣṭāni bhavabhdiḥ kasyedṛśāni nayanāni| amātyā ūcuḥ| deva manuṣyabhūtasya na dṛṣṭāni| api tu deva, asti himavati parvatarāje kunālo nāma pakṣī prativasati| tasya sadṛśāni nayanāni| āha ca|



himendrarāje giriśailaśṛṅge prabālapuṣpaprasave jalāḍhye|

kunālanāmneti nivāsi pakṣī netrāṇi tenāsya samānyamūni||

tato rājñā'bhihitaṃ| kunālaḥ pakṣī ānīyatāmiti|



tasyordhvato yojanaṃ yakṣāḥ śrṛṇvanti| adho yojanaṃ nāgāḥ| tato yakṣistatkṣaṇena kunālaḥ pakṣī ānītaḥ| atha rājā kunālasya netrāṇi suciraṃ nirīkṣya na kiṃcid viśeṣaṃ paśyati| tato rājñā'bhihitaṃ| kumārasya kunālasadṛśāni nayanāni| bhavatu kumārasya kunāla iti nāma| vakṣyati hi|



netrānurāgeṇa sa pārthivendraḥ sutaṃ kunāleti tadā babhāṣe|

tato'sya nāma prathitaṃ pṛthivyāṃ tasyāryasattvasya nṛpātmajasya||



vistareṇa yāvat kumāro mahān saṃvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā|



yāvad rājā'śokaḥ kunālena saha kukkuṭārāmaṃ gataḥ| tatra yaśo nāmnā saṅghasthaviraḥ arhan ṣaḍabhijñaḥ| sa paśyati kunālasya na cirān nayanavināśo bhaviṣyati|



tena rājā'bhihitaḥ| kimarthaṃ kunālaḥ svakarmaṇi na niyujyate| tato rājñā'bhihitaḥ| kunāla saṅghasthaviro yadājñāpayati tat paripālayitavyaṃ| tataḥ kunālaḥ sthavirasya pādayornipatya kathayati| sthavira kimājñāpayasi| sthavira uvāca| cakṣuḥkunāla anityamiti kuru| āha|



kumāra cakṣuḥ satataṃ parīkṣyaṃ calātmakaṃ duḥkhasahasrayuktaṃ|

yatrānuraktā bahavaḥ pṛthagjanāḥ kurvanti karmāṇyahitāvahāni||



sa ca tathā'bhyāsaṃ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṃvṛttaḥ| sa rājakule vivikte sthāne'vasthitas cakṣurādīnyāyatanāni anityādibhir ākāraiḥ parīkṣate|



tiṣyarakṣitā ca nāmnā'śokasyāgramahiṣī taṃ pradeśamabhigatā| sā taṃ kunālamekākinaṃ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati|



dṛṣṭvā tavedaṃ nayanābhirāmaṃ śrīmad vapurnetrayugaṃ ca kāntaṃ|

daṃdahyate me hṛdayaṃ samantād dāvāgninā prajvalate ca kakṣaḥ||

śrutvā kunāla ubhābhyāṃ pāṇibhyāṃ karṇau pidhāya kathayati|



vākyaṃ na yuktaṃ tava vakttumetat

sūnoḥ purastāj jananī mamāsi|

adharmamārgaṃ parivarjayasva

apāyamārgasya sa eva hetuḥ||



tatastiṣyarakṣitā tatkālamalabhamānā ṛddhā kathayati|

abhikāmāmabhigatāṃ yattvaṃ necchasi māmiha|

na cirādeva durbuddhe sarvathā na bhaviṣyasi||



kunāla uvāca|

mama bhavatu maraṇaṃ māta sthitasya dharme viśuddhabhāvasya|

na tu jīvitena kāryaṃ sajjanajanadhikkṛtena mama||

svargasya dharmalopo yato bhavati jīvitena kiṃ tena|

mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||



yāvat tiṣyarakṣitā kunālasya chidrānveṣiṇi avasthitā|



rājño'śokasyottarāpathe takṣaśilā nagaraṃ viruddhaṃ| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ| deva kumāraḥ preṣyatāṃ|



atha rājā kunālamāhūya kathayati| vatsa kunāla gamiṣyasi takṣaśilānagaraṃ saṃnāmayituṃ|



kunāla uvāca| paraṃ deva gamiṣyāmi|

tato nṛpastasya niśāmya bhāvaṃ putrābhidhānasya manorathasya|

snehācca yogyaṃ manasā ca buddvā ājñāpayāmāsa vihārayātrāṃ||



atha rājā'śoko nagaraśobhāṃ mārgaśobhāṃ ca kṛtvā jīrṇāturakṛpaṇāṃśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrān nirgataḥ| anuvrajitvā nivartamānaḥ kunālaṃ kaṇṭhe pariṣvajya nayanaṃ nirīkṣamāṇaḥ prarudannuvāca|



dhanyāni tasya cakṣūṃṣi cakṣuṣmantaśca te janāḥ|

satataṃ ye kumārasya drakṣyanti dukhapaṅkajaṃ||



yāvan naimittiko brāhmaṇaḥ paśyati kumārasya na cirān nayanavināśo bhaviṣyati| sa ca rājā'śokastasya nayaneṣvatyarthamanuṣuktaḥ| dṛṣṭvā ca kathayati|



nṛpātmajasya nayane viśuddhe mahīpatiścāpyanuraktamasya|

śriyā vivṛddhe hi sukhānukūle paśyāmi netre'dya vinaśyamāne||

idaṃ puraṃ svarga iva prahṛṣṭaṃ kumārasaṃdarśanajātaharṣaṃ|

puraṃ vipanne nayane tu tasya bhaviṣyate śokaparītacetaḥ||



anupūrveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṃ nagaraśobhāṃ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca|



śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|

gṛhya pratyujjagāmāśu bahumānya nṛpātmajaṃ||



pratyudgamya kṛtāñjaliruvāca| na vayaṃ kumārasya viruddhā na rājño'śokasya| api tu dṛṣṭātmāno'mātyā āgatyāsmākamapamānaṃ kurvanti| yāvat kunālo mahatā sammānena takṣaśilāṃ praveśitaḥ|



rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati na ca śakyate cikitsituṃ| tato rājñā'bhihitaṃ| kunālamānayata rājye pratiṣṭhāpayiṣyāmīti| kiṃ mamedṛśena jīvitena prayojanaṃ|



śrutvā ca tiṣyarakṣitā cintayati| yadi kunālaṃ rājye pratiṣṭhāpayiṣyati nāsti mama jīvitaṃ| tayā'bhihitaṃ| ahaṃ tvā svasthaṃ kariṣyāmi kiṃ tu vaidyānāṃ praveśaḥ pratiṣidhyatāṃ| yāvad rājñā vaidyānāṃ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitaṃ| yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā'gacchati mama darśayitavyāḥ|



anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitaṃ| sa evāgacchatvāturo vyādhiṃ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṃ pāṭayitvā paśyati ca tasya pakvāśayasthānaṃ| antrāyāṃ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṃ gacchati tenāśuci pragharati| athāgho gacchatyadhaḥ pragharati| yāvat tatra maricān peṣayitvā datto na ca [sa] mriyate| evaṃ pippaliṃ śrṛṅgaveraṃ ca| vistareṇa yāvat palāṇḍuṃ dattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nirgataḥ| etacca prakaraṇaṃ tayā rājñe niveditaṃ| deva palāṇḍuṃ paribhuṃkṣva svāsthyaṃ bhaviṣyati| rājā'ha| devi, ahaṃ kṣatriyaḥ kathaṃ palāṇḍuṃ paribhakṣayāmi| devyuvāca| deva, paribhoktavyaṃ jīvitasyārthe bhaiṣajyametat|



rājñā paribhuktaṃ| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā| kiṃ te vara prayacchāmi| tayā'bhihitaṃ| saptāhaṃ mama devo rājyaṃ prayacchatu| rājā'ha| ahaṃ ko bhaviṣyāmi| devyuvāca| saptāhasyātyayād deva eva rājā bhaviṣyati|



yāvad rājñā tiṣyarakṣitāyāḥ saptāhaṃ rājyaṃ dattaṃ| tasyā buddhirutpannā| idānīṃ mayāsya kunālasya vairaṃ niryātayitavyaḥ| tayā kapaṭalekho likhitastakṣaśilakānāṃ paurāṇāṃ| kunālasya nayanaṃ vināśayitavyamiti| āha ca|



rājā hyaśoko balavān pracaṇḍa ājñāpayattakṣaśilājanaṃ hi|

uddhāryatāṃ locanamasya śatraurmauryasya vaṃśasya kalaṅku eṣaḥ||



rājño'śokasya yatra kāryamāśu pariprāpyaṃ bhavati [sa] dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṃ lekhaṃ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibuddhaḥ| devī kathayati| kimidamiti| rājā kathayati| devi svapnaṃ maṃ'śobhanaṃ dṛṣṭaṃ| paśyāmi dvau gṛdhrau kunālasya nayanamutpāṭayitumicchataḥ| devī kathayati| svāsthyaṃ kumārasyeti| evaṃ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati| devi svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati| kīdṛśaḥ svapna iti| rājā'ha| paśyāmi kunālaṃ dīrghakeśanakhaśmaśruṃ pauraṃ praviṣṭaṃ| devyāha| svāsthyaṃ kumārasyeti|



yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṃ preṣitaḥ| yāvad rājñā śayitena svapne dṛṣṭaṃ dantā viśīrṇāḥ|



tato rājā tasyā eva rātreratyaye naimittikān āhūya kathayati| kīdṛśa eṣāṃ svapnānāṃ vipāka iti| naimittikāḥ kathayanti| deva ya īdṛśasvapnāni paśyati tasya putrasya cakṣurbhedo bhavati| āha ca|



dantā yasya viśīryante svapnānte prapatanti ca|

caturbhedaṃ ca putrasya putranāśaṃ sa paśyati||



śrutvā ca rājā'śokas tvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṃ devatāṃ yācayitumārabdhaḥ| āha ca|



yā devatā śāsturabhiprasannā dharme ca saṅghe ca gaṇapradhāne|

ye cāpi loke ṛṣayo variṣṭhā rakṣantu te'smattanayaṃ kunālaṃ||



sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kunālasya guṇavistaratuṣṭā notsahante tadapriyaṃ nivedituṃ| ciraṃ vicārayitvā caṇḍo rājā duḥśīlaḥ svaputrasya na marṣayati prāgevāsmākaṃ [kiṃ] marṣayati| āha ca|



munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|

yasya dveṣaḥ kumārasya kasya nāsya bhaviṣyati||



tairyāvat kunālasya niveditaṃ| lekhaścopanītaḥ| tataḥ kunālo vācayitvā kathayati| viśrabdhaṃ yathātmaprayojanaṃ kriyatāmiti| yāvac caṇḍālā upanītāḥ kunālasya nayanam utpāṭayateti| te ca kṛtāñjalipuṭā ūcuḥ| notsahayāmaḥ| kutaḥ|



yo hi candramasaḥ kāntiṃ mohādabhyuddharen naraḥ|

sa candrasadṛśād vaktrāt tava netre samuddharet||



tataḥ kumāreṇa makuṭaṃ dattam| anayā dakṣiṇayotpāṭayata iti| tasya tu karmaṇā'vaśyaṃ vipaktavyaṃ| puruṣo hi vikṛtarūpoṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati| ahamutpāṭayiṣyāmīti| yāvat kunālasya samīpaṃ nītaḥ| tasmiṃśca samaye kunālasya sthavirāṇāṃ vacanamāmukhībhūtaṃ| sa tad vacanamanusmṛtyovāca|



imāṃ vipattiṃ vijñāya tairuktaṃ tattvavādibhiḥ|

paśyānityamidaṃ sarvaṃ nāsti kaścid dhruve sthitaḥ||

kalyāṇamitrāste mahyaṃ sukhakāmā hitaiṣiṇaḥ|

yairayaṃ deśito dharmo vītakleśairmahātmabhiḥ||

anityatāṃ saṃparipaśyato me gurūpadeśān manasi prakurvataḥ|

utpāṭane'haṃ na bibhemi saumya netradvayasyāsthiratāṃ hi paśye||

utpāṭye vā na vā netre yathā vā manyate nṛpaḥ|

gṛhītasāraṃ cakṣurme hyanityādibhirāśrayaiḥ||



tataḥ kunālas taṃ puruṣamuvāca| tena hi bhoḥ puruṣa ekaṃ tāvan nayanam utpāṭya mama haste'nuprayaccha| yavat sa puruṣaḥ kunālasya nayanamutpāṭayituṃ pravṛttaḥ| tato'nekāni prāṇiśatasahasrāṇi vikroṣṭumārabdhāni| kaṣṭaṃ bhoḥ|



eṣa hi nirmalajyotsno gaganāt patate śaśī|

puṇḍarīkavanāccāpi śrīmānutpāṭyate'mbujaḥ||

teṣu prāṇiśatasahasreṣu rudatsu kunālasyaiva nayanamutpāṭya haste dattaṃ| tataḥ kunālastannayanaṃ gṛhyovāca|



rūpāṇi kasmānna nirīkṣase tvaṃ yathā purā prākṛtamāṃsapiṇḍa|

te vañcitāste ca vigarhaṇīyā ātmeti ye tvāmabudhāḥ śrayante||

sāmagryakaṃ burbudasannikāśaṃ sudurlabhaṃ nirviṣayā'svatantraṃ|

evaṃ pravīkṣanti sadā'pramattā ye tvāṃ na te duḥkhamanuprayānti||

evaṃ cintayatā tena sarvabhāveṣvanityatāṃ|

strotāpattiphalaṃ prāptaṃ janakāyasya paśyataḥ||



tataḥ kunālo dṛṣṭasatyastaṃ puruṣamuvāca| idānīṃ dvitīyaṃ viśrabdhaṃ nayanamutpāṭyatāṃ| yāvattena puruṣeṇa kunālasya dvitīyaṃ nayanamutpāṭya haste dattaṃ| atha kunālo māṃsacakṣuṣi uddhṛte prajñācakṣuṣi ca viśuddhe kathayati|



uddhṛtaṃ māṃsacakṣurme yadyapyetat sudurlabhaṃ|

prajñācakṣurviśuddhaṃ me pratilabdham aninditaṃ|

parityakto nṛpatinā yadyahaṃ putrasaṃjñayā|

dharmarājasya putratvamupeto'smi mahātmanaḥ||

aiśvaryād yadyahaṃ bhraṣṭaḥ śokaduḥkhanibandhanād|

dharmaiśvaryamavāptaṃ me duḥkhaśokavināśanaṃ||



yāvat kunālena śrutaṃ nāyaṃ tātasyāśokasya ādeśaḥ| api tu tiṣyarakṣitāyāṃ ayaṃ prayoga iti| śrutvā ca kunālaḥ kathayati|



ciraṃ sukhaṃ tiṣṭhatu tiṣyanāmnī āyurbalaṃ pālayatāṃ ca devī|

saṃpreṣitoyaṃ hi yayā prayogo yasyānubhāvena kṛtaḥ svakārthaḥ||



tataḥ kāñcanamālayā śrutaṃ kunālasya nayanāni utpāṭitānīti| śrutvā ca bhartṛtayā kunālasamīpamupasaṃkramya parṣadamavagāhya kunālamuddhṛtanayanaṃ rudhirāvasiktagātraṃ dṛṣṭvā mūrchitā bhūmau patitā| yāvaj jalasekaṃ kṛtvā utthāpitā|



tataḥ kathaṃcit saṃjñāmupalabhya sasvaraṃ prarudatī uvāca|

netrāṇi kāntāni manoharāṇi ye māṃ nirīkṣyā janayanti tuṣṭiṃ|

te me vipannā hyanirīkṣaṇīyā styajanti me prāṇasamāḥ śarīraṃ||



tataḥ kunālo bhāryāmanunayannuvāca| alaṃ ruditena| nārhasi śokamāśrayituṃ| svayaṃkṛtānāmiha karmaṇāṃ phalamupasthitaṃ| āha ca|



karmātmakaṃ lokamidaṃ viditvā duḥkhātmakaṃ cāpi janaṃ hi matvā|

matvā ca lokaṃ priyaviprayogaṃ kartuṃ priye nārhasi vāṣpamokṣaṃ||



tataḥ kunālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādhānamupādāya paramasukumāraśariraḥ| na kiñcid utsahate karma kartuṃ| kevalaṃ vīṇāṃ vādayati| gāyati ca| tato bhaikṣyaṃ labhate kunālaḥ patnyā saha bhuṃkte|



tataḥ kāñcanamālā yena mārgeṇa pātaliputrādānītā tameva mārgaṃmanusarantī bhartudvitīyā pāṭaliputraṃ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭuṃ| dvārapālena ca nivāritau| yāvad rājño'śokasya yānaśālāyāmavasthitau|



tataḥ kunālo rātryāḥ pratyuṣamaye vīṇāṃ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni satyadarśanaṃ ca kṛtaṃ tadanurūpaṃ hitaṃ ca gītaṃ prārabdhaṃ| āha ca|



cakṣurādīni yaḥ prājñaḥ paśyatyāyatanāni ca|

jñānadīpena śuddhena sa saṃsārād vimucyate||

yadi tava bhavaduḥkhapīḍitā bhavati ca doṣaviniścitā matiḥ|

sukhamiha ca yadīcchasi dhruvaṃ tvaritamihāyatanāni saṃtyaja||



tasya gītaśabdo rājñā'śokena śrutaḥ| śrutvā ca prītamanā uvāca|

gītaṃ kunālena mayi prasaktaṃ vīṇāsvaraścaiva śrutaścireṇa|

abhyāgato'pīha gṛhaṃ nu kañcin na cecchati draṣṭumayaṃ kumāraḥ||



atha rājā'śoko'nyatamapuruṣamāhūyovāca| puruṣa lakṣyate|

na khalveṣa kiṃ gītasya kunālasadṛśo dhvaniḥ|

karmaṇyadhairyatāṃ caiva sūcayanniva lakṣyate||

tadanenāsmi śabdena dhairyādākampito bhṛśaṃ|

kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī||



gaccha kunālamānayasveti| yāvat puruṣo yānaśālāṃ gataḥ| paśyati kunālam uddhṛtanayanaṃ vātātapaparidagdhagātramapratyabhijñāya ca rājānamaśokam abhigamyovāca| deva na hyeṣa kunālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyām avasthitaḥ| śrutvā ca rājā saṃvignaścintayāmāsa| yathā mayā svapnānyaśobhanāni dṛṣṭāni niyataṃ kunālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca|



svapnāntare nimittāni yathā dṛṣṭāni me purā|

niḥsaṃśayaṃ kunālasya netre vai nidhanaṃ gate||



tato rājā prarudannuvāca|

śīghramānīyatāmeṣa matsamīpaṃ vanīpakaḥ|

na hi me śāmyate cetaḥ sutavyasanacintayā||



yāvat puruṣo yānaśālāṃ gatvā kunālamuvāca| kasya tvaṃ putraḥ| kiṃ ca nāma| kunālaḥ prāha|



aśoko nāma rājā'sau mauryāṇāṃ kulavardhanaḥ|

kṛtsneyaṃ pṛthivī yasya vaśe vartati kiṃkara||

tasya rājñastvahaṃ putraḥ kunāla iti viśrutaḥ|

dhārmikasya tu putro'haṃ buddhasya ādityabāndhavaḥ||



tataḥ kunāla patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā'śokaḥ [paśyati] kunālamuddhṛtanayanaṃ vātātapaparidagdhagātraṃ rathyācoḍakasaṃghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnaṃ| sa tamapratyabhijñāya ākṛtimātrakaṃ dṛṣṭvā kathayati| tvaṃ kunāla iti| kunālaḥ prāha| evaṃ deva kunālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi|



tataḥ kunālasya mukhaṃ nirīkṣya netroddhṛtaṃ śokaparītacetāḥ|

rājā hyaśokaḥ patito dharaṇyāṃ hā putra śokena hi dahyamānaḥ||



yāvaj jalapariṣekaṃ kṛtvā rājānamutthāpayitvā'sane niṣāditaḥ| atha rājā kathañcit saṃjñāmupalabhya kunālamutsaṅge sthāpayāmāsa| vakṣyati hiṃ|



tato muhūrtaṃ nṛpa āśvasitvā kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|

muhuḥ kunālasya mukhaṃ pramṛjya bahūni rājā vilalāpa tatra||

netre kunālapratime vilokya sutaṃ kunāleti purā babhāse|

tadasya netre nidhanaṃ gate te putraṃ kunāleti kathaṃ ca vakṣye||



āha ca|

kathaya kathaya sādhuputra tāvad

vadanamidaṃ tava kena cārunetraṃ|

gaganamiva vipannacandratāraṃ

vyapagataśobham anīkṣakaṃ kṛtaṃ te||

akaruṇahṛdayena tena tāta

munisadṛśasya na sādhu sādhubuddheḥ|

naravaranayaneṣvavairavairaṃ

prakṛtamidaṃ mama bhūriśokamūlaṃ||

vada suvadana kṣiprametadarthaṃ

vrajati śarīramidaṃ purā vināśaṃ|

tava nayanavināśaśokadagdhaṃ

vanamiva nāgavimuktavajradagdhaṃ||



tataḥ kunālaḥ pitaraṃ praṇipatya uvāca|

rājannatītaṃ khalu naiva śocyaṃ

kiṃ na śrutaṃ te munivākyam etat|

yatkarmabhiste'pi jinā na muktāḥ

pratyekabuddhāḥ sudṛḍhaistathaiva||

labdhāphalasthāśca pṛthagjanāśca ye

kṛtāni karmāṇyamṛtāni dehināṃ|

svayaṃ kṛtānāmiha karmaṇāṃ phalaṃ

kathaṃ tu vakṣyāmi parairidaṃ kṛtaṃ||



ahameva mahārāja kṛtāparādhaśca sāparādhaśca| vinivartayāmi yo'haṃ vinayāmi vipattijananāni|



na śastravajrāgniviṣāṇi pannagāḥ

kurvanti pīḍāṃ rabhasāpakāriṇaḥ|

śarīralakṣye hi dhṛte hi pārthiva

patanti duḥkhānyaśivāni dehināṃ||

atha rājā śokāgninā saṃtāpitahṛdaya uvāca|

kenoddhṛtāni nayanāni sutasya mahyaṃ

ko jīvitaṃ sumadhuraṃ tyajituṃ vyavastaḥ|

śokānalo nipatito hṛdaye pracaṇḍaḥ

ācakṣva putra laghu kasya harāmi daṇḍaṃ||



yāvad rājñā'śokena śrutaṃ tiṣyarakṣitāyā ayaṃ prayoga iti|

śrutvā rājā tiṣyarakṣitāmāhūyovāca|

kathaṃ hyadhanye na nimajjase kṣitau

chettāsmi śīrṣaṃ paraśuprahāritaṃ|

tyajāmyahaṃ tvāmatipāpakāriṇīm

adharmayuktāṃ śriyamātmavāniva||



tato rājā krodhāgninā prajvalitastiṣyarakṣitāṃ nirīkṣyovāca|

utpāṭya netre paripāṭayāmi

gātraṃ kimasyā nakharaiḥ sutīkṣṇaiḥ|

jīvantiśūlāmatha kārayāmi

chettāsmi nāsāṃ krakacena vā'syāḥ||

kṣūreṇa jivhāmatha kartayāmi

viṣeṇa pūrṇāmatha ghāṭayiṣye|

sa evamityādivaghaprayogaṃ

bahuprakāraṃ hyavadannarendraḥ||

śrutvā kunālaḥ karuṇātmakastu

vijñāpayāmāsa guruṃ mahātmā|

anāryakarmā yadi tiṣyarakṣitā

tvamāryakarmā bhava mā vadhī striyaṃ||

phalaṃ hi maitryā sadṛśaṃ na vidyate

prabho titikṣā sugatena varṇitā|

punaḥ praṇamya pitaraṃ kumāraḥ

kṛtāñjaliḥ sūnṛtavāg jagāda||

rājanna me duḥkhalavo'sti kaścit tīvrāpakāre'pi na manyutāpaḥ|

manaḥ prasannaṃ yadi me jananyāṃ yayoddhṛte me nayane svayaṃ hi|



tattena satyena mamāstu tāvan netradvayaṃ prāktanameva sadyaḥ||



ityuktamātre pūrvādhikapraśobhite netrayugme prādurbabhūvatuḥ| yāvad rājñā'śokena tiṣyarakṣitā'marṣitena jatugṛhaṃ praveśayitvā dagdhā| takṣaśilāśca paurāḥ praghātitāḥ|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayachettāramāyuṣmantaṃ sthaviropaguptaṃ pṛcchati| kiṃ kunālena karma kṛtaṃ yasya karmaṇo vipākena nayanānyutpāṭitāni|



sthavira uvāca| tena hyāyuṣmantaḥ śrūyatāṃ|

bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṃ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṃ gataḥ| tatra cāśanipatitāni pañcamṛgaśatani ekasyā guhāyāṃ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā| yadi praghātayiṣyāmi māṃsaḥ kledamupayāsyati| tena pañcānāṃ mṛgaśatānāmakṣīṇyutpāṭitāni| te uddhṛtanayanā na kvacit palāyanti| evaṃ bahūnāṃ mṛgaśatānāṃ nayanānyutpāṭitāni|



kiṃ manyadhvamāyuṣmantaḥ| yo'sau lubdhakaḥ sa eṣa kunālaḥ| yattatrānena bahūnāṃ mṛgaśatānāṃ nayanānyutpāṭitāni tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmaviśeṣeṇa pañcajanmaśatāni tasya nayanānyutpāṭitāni|



kiṃ karma kṛtaṃ yasya karmaṇo vipākenocce kūle upapannaḥ| prāsādikaśca saṃvṛttaḥ| satyadarśanaṃ ca kṛtaṃ|



tena hyāyuṣmantaḥ śrūyatāṃ|

bhūtapūrvamatīte'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksambuddho loka udapādi|



yadā krakucchandaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasyā'śokena rājñā catūratnamayaḥ stūpaḥ kāritaḥ| yadā rājā'śokaḥ kālagato'śrāddho rājā rājye pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṃśukāṣṭhaṃ cāvaśiṣṭaṃ| tatra janakāyo gatvā viśīrṇaṃ dṛṣṭvā śocitumārabdhaḥ|



tasmiṃśca samayenyatamaśca śreṣṭhiputraḥ| tenoktaḥ| kimarthaṃ rudyata iti| tairabhihitaṃ krakucchandasya samyaksambuddhasya stūpaścatūratnamaya āsīt| sa idānīṃ viśīrṇaṃ iti|



tatastena yā tatra krakucchandasya samyaksambuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā sābhisaṃskṛtā| samyakpraṇidhānaṃ ca kṛtaṃ| yādṛśaḥ krakucchandaḥ śāstedṛśameva śāstāramārāgayeyaṃ| mā virāgayeyamiti|



kiṃ manyadhvamāyuṣmantaḥ| yo'sau śreṣṭhiputraḥ sa eṣa kunālaḥ| yatrānena krakucchandasya stūpo'bhisaṃskṛtastasya karmaṇo vipākenoccakule upapannaḥ| yat pratimā'bhisaṃskṛtā tasya karmaṇo vipākena kunālaḥ prāsādikaḥ saṃvṛttaḥ| yat praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena kunālena [yādṛśaḥ] śākyamuniḥ samyaksambuddhastādṛśa eva śāstā samārāgito na virāgitaḥ| satyadarśanaṃ ca kṛtaṃ|



iti śrīdivyāvadāne kunālāvadanaṃ saptaviṃśatimaṃ samāptaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project