Digital Sanskrit Buddhist Canon

Dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ

Technical Details
dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ



dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam ||



tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam | kiṃ punaḥ kāraṇaṃ tathāgatastamabhipretamartha vivṛtyaiva na deśayatītyāha daśānuśaṃsān saṃpaśyaṃstathāgataḥ sūcanākāreṇa dharma deśayati | sukhaṃ vyavasthāpayati, daiśikairhi, bahudhā vyavasthāpya prāpaṇīyasyārthasya, saṃkṣipyākṛcchreṇa vyavasthāpanāt | sukhaṃ deśayati, alpena mahato'rthavistarasya pratyāyanāt, tadyathā sthāpayati saṃsthāpayatītyevamādi | śrotā'pi sukhamudgṛhṇāti | dharmagauravatayā kṣipraṃ saṃbhārān paripūrayati, bhāvagamyo'yaṃ dharma ityavagamya jātāsthasya tasmin dharme ādaramukhena śraddhādisaṃbhāraparipūraṇāt | āśu dharmatāṃ pratividhyati, tathādaraprayogiṇaḥ prajñāyāḥ taikṣṇībhāvāt | ratneṣvavetya prasādaṃ pratilabhate, deśanāyāḥ suvyavasthitabhāvagamena daiśikādiṣvabhiprasādotpādāt | paramadṛṣṭadharmasukhavihāraṃ spṛśati, abhiprāyārtha tīvreṇa yogena cintayitvā labdhavataḥ prāmodyaviśeṣādhigamāt | sāṃka thyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt, ata eva paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati, yaśo'sya samantānniścaratītyarthaḥ | ubhayaṃ caitatpaścimasabhisamayaiko'nuśaṃso draṣṭavyaḥ ||



nītārtha sūtraṃ vyākaraṇam tena vivṛtyābhisaṃdhivyākaraṇāt ||



udānaṃ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi ||



nidānaṃ yatkiṃcideva pudgalamuddiśya bhāṣitaṃ sotpattikaśikṣā prajñaptikabhāṣitaṃ vā, tadyathāsminnidāne'smin prakaraṇa iti vistaraḥ ||



avadānaṃ sadṛṣṭāntakaṃ bhāṣitam , tenārthavyavadānādabhivyañjanādityarthaḥ ||



vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ, tadetatsaptavidhamahattvayogānmahattvayānamityucyate | saptavidhaṃ mahatvam -- ālaṃbanamahattvaṃ śatasāhastrikādisūtrāparimitadeśanādharmā laṃbanādbodhisattvamārgasya | pratipattimahattvaṃ sakalasvaparārtha pratipatteḥ | jñānamahatvaṃ pudgaladharmanairātmyajñānāt | vīryamahatvaṃ triṣu mahākalpāsaṃkhyeyeṣvanekaduṣkaraśatasahastraprayogāt | upāyakauśalyamahattvaṃ saṃsāranirvāṇāpratiṣṭhānāt | prāptimahatvaṃ valavaiśāradyāveṇikabuddhadharmādyaprameyāsaṃkhyeyaguṇādhigamāt | karmamahatvaṃ yāvatsaṃsārabodhyādisandarśanena buddhakāryānuṣṭhānāditi ||



upadeśo yatrāviparītena dharma lakṣaṇena sūtrādīnāmarthanirdeśaḥ |



nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam, avadānā dikaṃ tasya parivāro veditavyaḥ | adbhutadharmāṇāṃ bodhisattvasūtrapiṭake saṃgrahaṇam, teṣāṃ viśeṣeṇācintyodāraprabhāvaviśeṣayogāt | upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam ||



sūtrapiṭakavyavasthānaṃ vicikitsopakleśapratipakṣeṇa vineyānāmutpannānutpanna saṃśayacchedādhikāreṇa sūtrageyādi deśanāt | vinayapiṭaka vyavasthānamantadvayānuyogopakleśapratipakṣeṇa, saṃnidhikāraparibhogādipratikṣepāt śata sāhastrakavastrānujñānācca | antadvayaṃ punaḥ kāmasukhallikānta ātmaklemathāntaśca | abhidharma vyavasthānaṃ svayaṃdṛṣṭiparāmarśopakleśapratipakṣeṇa, tatra vistareṇa dharmalakṣaṇasthāpanāt ||



punaḥ sūtrapiṭakaṃ niśritya vineyāḥ śikṣātraye vyutpadyante, tatra tasya vistareṇodbhāvitatvāt | vinayaṃ niśrityādhiśīlamadhicittaṃ śikṣāṃ niṣpādayanti, tatra prātimokṣasaṃvaraśikṣāmārgopadeśaniśrayeṇa śīlapariśodhanāttatpariśuddhikṛtāvipratisārādyānupūrvyā ca cittasamādhānāt | abhidharmaniśrityādhiprajñaṃ śikṣāṃ niṣpādayanti, tatra vistareṇa dharmapravicayopāyopadeśāditi ato'pi piṭakatrayavyavasthānam ||



punaḥ sūtrapiṭakaṃ niśritya granthārthavyutpattiḥ | vinayaṃ niśritya tadubhayasākṣātkriyā, śikṣāpratipattiprabhāvi[ta] tvā - dvinayasya | tato dharmārthayoḥ sākṣātkriyāyāḥ padasthānamityucyate āśrayārthena | abhidharma niśritya parasparaṃ sāṃkathyaviniścayakṛtena dharmasaṃbhogena sparśavihāro bhavati, tatra bahuprakāraṃ dharmāṇāṃ sva lakṣaṇādidharmatāyā vyutpādanāt ||



etānyeva trīṇi piṭakāni caturaśītidharmaskandhasahastrāṇi bhavanti, śrāvakayānādhikāreṇa yāni sthavirānandenodgṛhītāni || kiṃ punarekasya dharmaskandha[sya] parimāṇam | daśaśatasaṃkhyo dharmaskandhaḥ sahastrasaṃkhya ityarthaḥ | yadyevaṃ sahastrasaṃkhya ityevaṃ ki nocyate | sāhastrikaikaskandhavyavasthāne prayojanajñāpanārtham | tathāhyekādivṛddhayā daśasaṃkhyā śatasaṃkhyā sahastrādisaṃkhyāḥ | taddaśaśatasaṃkhyā upaniṣado draṣṭavyāḥ | tadyathā daśa śatāni sahastram, śataṃ sahastrāṇāṃ śatasahastram, śataṃ śatasahastrāṇāṃ koṭirityevaṃ sarvāsūttarāsu saṃkhyāsvavaśyamanayoḥ daśaśatasaṃkhyayo ranyataropaniṣadbhavati | ata ete eva samasya daśaśatānyeko dharmaskandho vyavasthāpyate | anayā ca gaṇanayā caturaśītidharma skandhasahastrāṇyaṣṭau koṭyaḥ catvāriśacca lakṣā bhavanti ||



sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ | śrutamayādīnāṃ cittacaitasikānāṃ gocara ālaṃbanamityarthaḥ |



etatprasaṃgena sālaṃbanādilakṣaṇānāṃ cittacaitasikānāṃ dharmamārabhyālaṃvanādikaṃ vyavasthāpyate | tatra dharme teṣāṃ kimālaṃbanam | sūtrādi nāmapadavyañjanakāyasaṃgṛhītā sūtrādideśanetyarthaḥ | ākāraḥ, yān skandhādīnartha prakārānārabhya sā deśanā, tadākārāste cittacaitasikā veditavyāḥ | āśrayaḥ para vijñaptismṛtirvāsanā ca | tatra deśanākāle paravijñaptirāśrayo yo'sāvucyate parato ghoṣata iti tata uttarakālaṃ smṛtirāśrayo yathāśrutamanusmṛtyābhyasanāt | tata uttarakālaṃ vāsanā''śrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanā balena pratibhāsanāditi | saṃprayogaḥ cittacaitasikānāmanyonyasahāyabhāvena sūtrādyālaṃbane skandhādipratisaṃyuktārthākāraiḥ saṃpratipattiḥ ||



dharme ālaṃbana prabhedo vyāpyālaṃbanādikaścaturvidhaḥ |



vyāpyālaṃbanaṃ punaḥ savikalpapratibimbādibhedena caturbidham | tatra adhimuktimanaskāra ekāntalaukiko yo manaskāraḥ | tattvamanaskāro lokottarastatpṛṣṭhalabdhaśca | yāvadbhāvikatayā dharmāṇāmetāvanti sarvadharmavastuni yajjñeyavyavasthānam tadyathā skandhadhātvāyatanāni | yathāvadbhāvikatayā ebhiḥ prakāraiḥ sujñeyamiti | tadyathā satyamukhena tānyeva skandhadhātvāyatanāni yathāsaṃbhavaṃ duḥkhatojñeyāni yāvanmārgataḥ | ākāramukhenaikaikaṃ satyaṃ caturbhirākārairjñeyam, aviśeṣataśca sarvāṇi tathatākāreṇa | dharmoddānādhikāreṇa vā'nityataḥ sarvasaṃskārā jñeyā yāvacchāntato nirvāṇam | vimokṣādhikāreṇa vā śūnyato yāvadanimitta[ta] iti || kāryapariniṣpattirāśrayapariniṣpattiḥ, parinivṛttāśrayasyāviparītālaṃbanasaṃprakhyānāt | yathāvadbhāvikatāyā nirdaśe ṣoḍaśaprakārā uktāstrayaśca vimokṣākārāḥ teṣāṃ cānyonyasaṃgrahaḥ | katha kṛtvā | ṣo ḍaśānāmākārāṇāṃ dvau śūnyatākārau - śūnyākārā'nātmākāraśca | ṣaḍapraṇihitākārāḥ - anityākārā duḥkhākāro hetusamudayaprabhavapratyayākārāśca, taistraidhātuke'praṇidhānāt | aṣṭāvinimittākārāḥ śeṣāḥ nirodhamārgayornimittokartumaśakyatvāt ||



caritaviśodhanamālaṃbanaṃ rāgacaritādīnāmaśubhādi, tenotsadarāgādyupaśamanāt ||



avidyādayo dharmāḥ saṃskārādīndharmānabhiṣyandayanti, na hyeṣāṃ nirhetuka utpādo nāpīśvarādiviṣamahetuka iti yajjñānamidaṃ pratītyasamutpāda kauśalyam | dharmamātrahetukatve'pi satyanurūpāddhetoranurūpasyaiva phalasyotpattiḥ, tadyathā sucaritasyeṣṭo vipāko duścaritasyāniṣṭa ityevamādi yajjñānamidaṃ sthānāsthānakauśalyaṃ veditavyam ||



kleśaviśodhanamālaṃbanaṃ laukikamārgādhikāreṇādhaūrdhvabhūmīnāmaudārikaśāntatā, tena paryavasthānaviṣkambhaṇāt | lokottaramārgādhikāreṇa samāsatastathatā, vyāsena catvāryāryasatyāni, tenānuśayasamudghātāt ||



sūtrādidharmavicārāṇāṃ saṃbnadhena catastro yuktayo varṇyante, tābhistadvicāraṇāt || tatra apekṣāyuktiryā saṃskārāṇāmutpattau pratyayāpekṣā, tadyathāṅkurasyotpattau vījo dakakṣetrāṇyapekṣyante, vijñānasyendriyārthamanaskārā ityevamādi | kārya kāraṇayuktistadyathā cakṣurādīnāṃ cakṣurvijñānādyāśrayabhāvaḥ rūpādīnāmālaṃbanabhāvaḥ, cakṣurvijñānādīnāṃ rūpādiprativijñāpanam, suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanamityevamādi | upapattisādhanayuktisvabhāvaviśeṣasaṃgṛhītasya sādhyasyārthasya pratyakṣādi pramāṇāviruddhaḥ pratijñādyupadeśaḥ | dharmatāyuktistadyathāgninā dāhaḥ, udakena kleda ityevamādikā prasiddhā dharmāṇāṃ dharmatā | yathoktaṃ cakṣuḥ samṛddhaṃ śūnyaṃ nityena yāvadātmīyena | tatkasya hetoḥ | prakṛtirasyaiṣeti ||



nāmaparyeṣaṇā nāmakāyādīnāṃ prajñapti sattvādapariniṣpannameṣāṃ svalakṣaṇa miti yā vicāraṇā | vastuparyeṣaṇā skandhādīnāṃ tathā 'pariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṃtīraṇā parīkṣaṇetyarthaḥ | svabhāvaprajñaptiparyeṣaṇā yā'bhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṃtīraṇā | abhidhānābhidheyasaṃbandhaḥ | punaranyonya saṃpratyayanimittatvam | tathāhi vyutpannavyavahārasyābhidhānamātraṃ śrutvā tadabhidheye saṃpratyaya utpadyate smṛtimukhena, abhidheyaṃ vā punarupalabhya tadabhidhāne | ityevaṃvidhe saṃbandhe prasiddhe cakṣurityevamādisvalakṣaṇaprajñaptimātraṃ tadākhyāmāsapiṇḍādivyavahārasya nimittaṃ bhavatīti yā parīkṣeyamucyate svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā yā tathaivābhidhānābhidheya saṃbandhe nityānityotta rānuttararūpyasanidarśanānidarśanatā di viśeṣa lakṣaṇaprajñaptimātrasya vyavahāranimittatā saṃtīraṇā ||



catvāri yathābhūtaparijñānā ni yathāparyeṣitāni nāmādyanupalabdhijñānāni ||



samādhiprayuktasya yo gabhūmiḥ pañcākārā''dhārādiḥ | tatra ādhāro yādṛśaṃ bāhuśrutyaṃ śamathavipaśyanayoḥ pratiṣṭhā bhavatyālaṃbanayogena tadādhāra ityucyate | tatpunaḥ saṃbhṛta saṃbhārasya satyābhisamayamadhikṛtyodgṛhītaṃ yatsūtrādikaṃ śrutam | ādhānaṃ tadālaṃbano yoniśomanaskāraḥ , tena tasmin bāhuśrutye'viparītārtha cittākāreṇa cittākaraṇāt | ādarśastadbāhuśrutyālaṃbanaḥ sahanimittena samādhiḥ , jñeyavastusabhāgapratibimbākāra ityarthaḥ | ā darśatvaṃ punarasya tena jñeyabimbaparīkṣaṇādveditavyam | āloko grāhyagrāhakānupalabdhijñānaṃ darśanamārgasaṃgṛhītaṃ pratyakṣavṛttitvāditi | kathaṃ ca punaḥ bodhisattva ekasyāṃ yaugabhūmau prayukto nopalambhaṃ spṛśati saṃbhṛtapuṇyajñāna saṃbhāro bodhisattvaḥ kalpāsaṃkhyeyaniryātastathāprativedhānukūlaṃ śrutaṃ yoniśomanasi kurban samādhi niṣpādayati | sa evaṃ samāhite citte yajjñeyapratibimbaṃ, niśritya dhyāyati tatta smātsamāhitā ccittādananyaditi saṃparśyaṃ stasmin pratibimbe viṣayasaṃjñāṃ vyāvartya tadākāra svasaṃjñāmātramavadhārayati | tadā cāsau svacittamātrāvasthānādadhyātma sthitacitto bhavan sarvathā grāhyabhāvaṃ prativedayate | tataśca grāhyābhāvādgrāhakamapi na pariniṣpannamiti tasyāpyabhāvaṃ parivedayate | tataḥ pratyātmaṃ tadubhayasvabhāvopalambhāpagatamanupalambhamadhigacchati | etadeva cādhikṛtyoktaṃ bhagavatā pratibimbaṃ manaḥ paśyanni ti vistaraḥ | āśrayaḥ āśrayaparivṛttiḥ, dauṣṭhulyāpagamātpariśuddha āśraya ityarthaḥ | sā ceyaṃ yogabhūmirhetutaḥ phalataśca nirdiṣṭā veditavyā | tatrādhārādibhiścaturbhirhetunirdeśaḥ paścimenaikena phalanirdeśa iti ||



yaduktaṃ sthavirānandena - pañcabhirāyuṣmañchāriputra dharmaiḥ samanvāgato bhikṣurlaghu ca gṛhṇātī tyatra sūtre taireva pañcabhirdharmairlaghugrahaṇādīni catvāri yathāyogaṃ veditavyāni | catvāri kathaṃ kṛtvā | dharmakuśalo laghu gṛhṇāti bāhuśrutyātprāyeṇa bhinna padavyañjanatayā | arthakuśalo bahu gṛhṇāti, abhidharmādilakṣaṇajñatvāt, skandhadhātvādikathāvastvadhikāreṇa prabhūtagranthasaṃkalanataḥ | vyañjanakuśalo niruktikulaśca sūdgṛhītaṃ gṛhṇāti , sunirukta vyañjana jña tvādātmātmeti janapadaniruktimanabhiniviśyānuvyavahārajña tvācca granthārthayoraviparotagrahaṇataḥ | pūrvāntāparāntānusaṃdhikuśala udgṛhītaṃ na nāśayati, pūrvamudgahītāndharmānniśritya paścānniḥ sartavyamiti buddhā bhisaṃdhijña tvādadhigamena tatsārādānataḥ ||



dharmavihārī bhikṣurdharmavihāri bhikṣuriti bhadantocyata ityatra sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihāro bhavati, nānyataraprayogamātreṇeti saṃdarśitam | tatra paryāptisvādhyāya deśanābahulā vitarkaṇā bahulāścetyanena kevalaṃ śrutacintāprayuktā na bhāvanāprayuktā yogādiriñcanādato[na] dharmavihāriṇo vyavasthāpyante | yo'pi kaścicchrutacintāmanāgamya kevalaṃ bhāvanāprayuktaḥ syātso'pi na dharmavihārī vyavasthāpyate | tata eva tāvaddharmavihāriṇaṃ bhikṣumārabhya iha tu bhikṣurddharma paryāpnoti sūtraṃ geyamiti vistareṇoktvā paścādāha na riñcati yogamityevamādi, yathā vijñāyeta śrutaṃ cintāṃ bhāvanāṃ cāgamya tadubhayavihāreṇa dharmavihārīti | na riñcati yāgamityevamādinā samādhiprayogāsaṃtuṣṭibhyāṃ bhāvanāmayaṃ saṃdarśitam | samādhi prayogaḥ punadvividhaḥ saṃdarśitaḥ sātatyasatkṛtyaprayogasaṃgṛhītaśca na riñcati yogamityanena, aviparīta[pra]yogasaṃgṛhītaśca na riñcati manaskāramityanena | asaṃtuṣṭirna riñcatyadhyātmacetaḥ śamathamityanena saṃdarśitā, tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṃ veditavyam ||



kena kāraṇena vaipulyaṃ sūtrāntare bodhisattvapāramitāpiṭakamityucyate | tatra pāramitānāṃ saṃkhyānirdeśādyāvadanyonyaviniścayanācca ||



tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca | ṣaṭpāramitā iti gaṇanāsaṃkhyā | sarvākārayorvodhisattvābhyudaya niḥśreyasamārgayostisṛbhistisṛbhiśca saṃgrahāt ṣaḍevapāramitā na bhūyasyo nālpoyasya itīyaṃ tanmātrasaṃkhyā ||



trividho'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca | tatra dānapāra mitāyā mahābhogatā phalam | śīlapāramitāyā mahātmatā phalam, śīlena sugatā tmabhāvasaṃpattipratilambhāt | kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanoyatāpratilambhāditi ||



trividho niḥśreyasamārgaḥ - kleśamabhibhūya kuśalapakṣaprayogopāyaḥ , sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca , eṣāmanyatareṇāpi vinā bodhi sattvasya niḥśreyasānupapatteḥ | tatra sattvaparipācanopāyo dhyānapāramitā, tatsaṃniśrayeṇābhijñābhiḥ sattvaparipācanāt ||



punarapratiṣṭhitanirvāṇopāyataḥ ṣaḍeva pāramitāḥ | bodhisattvena hi nirvāṇapratiṣṭhāviparyayeṇa saṃsāre'bhyudayaḥ parigrahītavyaḥ | saṃsārapratiṣṭhāviparyayeṇa tasminnasaṃkleṣṭavyam | atastistro'bhyudayalābhopāyāstistrastadasaṃkleśopāyā yathāyogaṃ pūrvānusāreṇaiva veditavyāḥ | asaṃkleśopāye tu vīryeṇa pratipakṣabhāvanā, dhyānena kleśaviṣkambhaṇam, prajñayā kleśā nuśayasamudghāta iti ||



sarvānugrahatāṃ kleśapratipakṣatāṃ copā[dā]tyaparaḥ paryāyaḥ | tatra dānena bodhisattvaḥ sattvānupakaraṇopasaṃhārānugraheṇānugṛhṇāti | śīlena vighātotpīḍāviheṭhā'karaṇenānugṛhṇāti , yathākramaṃ bhogakāyacitto paghātānupasaṃhārāt | kṣāntyā vighātotpīḍāviheṭhāmarṣaṇenānugṛhṇāti, parebhya ātmano bhogādyupaghātasahanāt | ābhistisṛbhiranugṛhṇāti || vīryeṇāviṣkambhitakleśo'pi kuśalapakṣe prayujyate | dhyānena kleśaṃ viṣkambhayati | prajñayānuśayaṃ samudghātayati | imāstistraḥ kleśapratipakṣā veditavyā ||



tatra pāramitālakṣaṇam | bodhisattvasya dānapāramitā katamā | yadbodhisattvasya bodhisattvadharmatāyāṃ vyavasthitasya bodhicittaṃ niśritya karuṇāpuraḥ - sareṇa cetasā sarvāstiparityāge kā yavāṅmanaskarma | evaṃ ca kṛtvā dānapāramitāyāḥ lakṣaṇaṃ gotrataḥ praṇidhānata āśayato vastutaḥ svabhāvataśca nirdiṣṭaṃ veditavyam | tadyathā bodhisattvadharmatā gotram, bodhicittaṃ praṇidhānam, karuṇāpuraḥsaraṃ ceta āśayaḥ, sarvāstiparityāgo vastu, kāyavāṅmanaskarma svabhāva ityevaṃ yāvat prajñāpāramitā vistareṇa veditavyāḥ | ayaṃ tu viśeṣaḥ | śa lakṣāntivīryapāramitāsu yathākramaṃ sarvasaṃvarasamādānānurakṣāyāṃ sarvā pakāraduḥkhamarṣaṇādhivāsanāyāṃ sarvakuśaladharmasamudānayanatāyāṃ yatkāyavāṅmanaskarmeti veditavyam | dhyānapāramitāyāṃ sarvākārakāyavāṅmanaskarmavibhutve sarvākārā cetasaḥ sthitiriti | prajñāpāramitā [yāṃ] sarvākārakāyavāṅmanaskarmavibhutve yaḥ sarvākāro dharmapravicaya iti vaktavyam | śeṣaṃ dānavadeva sarva veditavyam ||



punaryaddānaṃ sarvajñatāmārabhya sarvajñatāyai saṃvartate sarvajñatāṃ parigṛhṇāti sarvajñatākṛtyaṃ ca karoti taddānapārimitetyucyate | etāni punaścatvāri padāni yathākramamārambhato vāsanātaḥ kāyato nisyandataśca veditavyāni | tatrārambhataḥ sarvajñatāmārabhyotpannotpannasya tatra pariṇāmanāt | tadeva punardānaṃ saṃtati vāsayate, yata āyatyāṃ sarvajñatāyai saṃvartate | tadeva yadā paripūrṇa bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṃ parigṛhṇāti | tata uttarakālaṃ sāṃbhogikarnarmāṇikakāyanisyandamukhena sarvajñatākṛtyaṃ karoti | evaṃ yāvatprajñāpāramitā veditavyāḥ ||



anukramaḥ | uttarottarasaṃniśrayatāmupādāya dānapāramitayā''dhyātmikabāhyasarvavastuparityāgābhyāsātkāyajīvitanirapekṣo bodhisattvo mahāntama pi bhogaskandhaṃ prahāya śīlasamādānaṃ karoti | śīlānurakṣī - ākruṣṭena mayā na pratyākroṣṭavyam - ityevamādibhiḥ prakāraiḥ kṣamo bhavati | kṣamaḥ śītādīnām, tannidānaṃ prayogāstrasanādārabdhavīryā bhavati |

ārabdhavīryaḥ prayoganiṣṭhāphalādhigamādadhyānaṃ saṃpādayati | saṃpannadhyānaśca samāhitacitto yathābhūtajñānāllokottarāṃ prajñāṃ pratilabhata iti ||



punaruttarottarādhārataḥ, śīlaṃ dānasyādhāra evaṃ yāvatprajñā dhyānasya | tathāhi śīlavato dānaṃ viśuddhaṃ bhavati, dānenānugṛhītasya śīlena paghātākaraṇataḥ | evamasya pratigrāhakasya bodhisattvena viheṭhāvirahitopakaraṇasukhopasaṃhārācchīlabalena dānapāramitā viśuddhirveditavyā | evaṃ kṣamiṇaḥ śīlaviśuddhiḥ, parāpakāraiḥ śikṣā padākhaṇḍanāt | ārabdhavīryasya kṣāntiviśuddhiḥ, utsāhabalenotpatya saṃsāramabhyupagatavato'kṛcchreṇa sattvavipratipatti duḥkhasa[ha] nāt | dhyāyinī vīryaviśuddhiḥ, saha sukhena saumanasyena sarvakuśaladharmaprayogāt | prajñāvato dhyānaviśuddhiḥ, bahuprakārāndharmānvipaśyatyadhyātmaṃ śamathataḥ samādhyabhivṛddheḥ, nāsti dhyānamaprajñasyeti gāthāyāṃ vacanāditi ||



yathaudārikaścāparo'nukramo veditavyaḥ | sarvaudārikaṃ hi dānamataḥ prathamato vyavasthāpyate | tadanantaraṃ kṣāntyādibhyaḥ śīlamaudārikamevaṃ yāvatprajñāyā dhyānamaudārikam | sarvasūkṣmā tu prajñā, ataḥ sarvapaścādvyavasthāpyata iti ||



nirvacanam | kena kāraṇena dānaṃdānapāramitetyucyate | mahaddānaṃ nirdoṣaṃ nirmalaṃ dānapāramitetyucyate | tatra mahaddānaṃ sarvaprakārādhyātmikabāhyavastu dānato dīrghakāladānataśca | nirdoṣaṃ viṣamaparyeṣṭayādivivarjitatvāt nirmalaṃ mātsaryavipakṣaprahāṇāt | yathoktaṃ dānapāramitāmārabhyāryākṣayamatinirdeśasūtre nirmalaṃ savāsanavipakṣaprahāṇāt | tadanayā trividhayā paramatayā dānapāramitetyabhidyotitaṃ bhavati | trividhā paramatā - svabhāvaparamatā sahaparicayena, upāyaparamatā, phalaparamatā ca | paricayaḥ punardīrghakāladānato veditavyaḥ | evaṃ yāva tprajñāpāramitā veditavyā | śīlādīnāṃ punarnirdoṣatvamā tmasamāropavarjitatvādibhiryathāyogam, tadakṣayamatisūtreṣū draṣṭavyam ||



punardvādaśavidhena paramatvena yogātpāramitetyucyate | dvādaśavidhaṃ punaḥ paramatvam - audāryaparamatvaṃ sarvalokasampattyanarthitvādutkṛ[ṣṭa] tvācca | āyatatvaparamatvaṃ trikalpāsaṃkhyeyaparibhāvanāt | adhikāraparamatvaṃ sarvasattvārthakriyādhikārapravṛttatvāt | akṣayatvaparamatvaṃ mahābodhipariṇāmanayā'tyantamaparyādānāt | nairantaryaparamatvamātmaparasamatādhimokṣātsarvasattvadānādibhiḥ pāramitāparipūraṇāt | akṛcchratvaparamatvamanumodanāmātreṇa paradānādīnāṃ pāramitāparipūraṇāt | vibhutvaparamatvaṃ gaganagañjasamādhyādibhirdānādiparipūraṇāt | parigrahaparamatvaṃ nirvikalpajñā parigṛhītatvāt | ārambhaparamatvamadhimukticaryābhūmāvadhimātrāyāṃ kṣāntau | pratilambhaparamatvaṃ prathamāyāṃ bhūmau | nisya ndaparamatvaṃ tadanyāsvaṣṭāsu | niṣpattiparamatvaṃ daśamyāṃ bhūmau tāthā gatyāṃ ca bodhisattvapariniṣpattyā buddhapariniṣpattyā ceti ||



punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ ||



punarjñeyapāraṃgatāḥ pāramitāḥ, buddhatve pratiṣṭhitā ityarthaḥ |



punaḥ parānā tmānaṃ ca paramāmīti tārayantoti pāramitāḥ, parānātmānaṃ ca duḥkhārṇavamatikrāmantītyarthaḥ || idaṃ tāvatsādhāraṇaṃ nirvacanam ||



pratyekaṃ punardāyakadāridrayāpanayatāddānam, dāhāpanayanādvā pratigrāhakānām || śāntendriyālambhanācchubhagatilīyanācchaityālayācca śīlaṃ yathākramamindriyeṣu guptadvāratāvāhanāt sugatigamanahetubhāvanādavipratisārādyānupūrvyā yāvannirvāṇā śrayatvāditi | krodhakṣāratiraskaraṇāt kṣaticittā gati tiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṃ kṣāntiḥ | kṣaticittaṃ punaryenāpa kāriṇāṃ pratyapakāraḥ kriyate tasyāgatasyānayā vilopanaṃ tiraskaraṇaṃ veditavyam | kṣatameṣāṃ vairaṃ vidyata iti kṣatinasteṣāmabhayaprakāśanaṃ kṣemasyāviṣkaraṇaṃ veditavyam | vadhavṛddhohāyogādvoryam | tatra vadhāyehā 'kuśaladharmavigamāya dvābhyāṃ samyakprahāṇābhyām, vṛddhaye īhā kuśaladharmasamudāgamāya dvābhyāṃ samyakprahāṇābhyāṃ ca | dhāraṇayamanasaṃyamanavinayananayanāddhyānam | tatra dhāraṇāmālaṃbane cittasya, yamanaṃ vikṣepataḥ, saṃyamanaṃ cittasya, vinayanaṃ paryavasthānānāṃ viṣkambhaṇam, nayanaṃ vibhutvasya prāpaṇaṃ veditavyam | parapraṇītajñānāt pratyātmajñānāt prakārajñānāt śamaprāptiguṇaprakarṣajñānācca prajñā | tatra parapraṇītajñānaṃ parato ghoṣānvayā yoniśomanaskārasaṃprayuktā prajñā , pratyātmajñānaṃ lokottarā, prakārajñānaṃ lokottarapṛṣṭhalabdhā, śamaprāptaye jñānaṃ bhāvanāmārge kleśapratipakṣabhūtā, guṇaprakarṣāya jñānaṃ vaiśeṣikaguṇābhinirhārāya prajñā veditavyā ||



bhāvanā pañcavidhā, upadhisaṃniśritā yāvadvibhutvasaṃniśritā ||



tatropa dhisaṃniśritā caturākārā | hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ vipākasaṃniśritā ya ātmabhāvasaṃpattibalena | prāṇidhāna saṃniśritā yaḥ pūrvapraṇidhānabalena | pratisaṃkhyānabalasaṃniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ ||



manaskāra saṃniśritā pāramitābhāvanā caturākārā | adhimukti manaskāreṇa sarvapāramitāpratisaṃyukta sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitāḥ , āsvādayato guṇadarśanayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya ||



āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā - atṛptāśayena vaipulyā śayena muditāśayenopakarāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne'tṛptāśayo yadbodhi sattvasyaikakṣaṇe gaṅgānadīvālikāsamānloka dhātūn saptaratnaparipūrṇān pratipādayato gaṅgānadīvālikāsamāṃścātmabhāva nevaṃ pratikṣaṇaṃ gaṅgānadī bālikāsamān kalpān pratipādayataḥ | yathā caikasattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitavyaḥ | tamanena paryāyeṇa pratipādayedatṛpta eva bodhisattvasya dānāśaya iti | ya evaṃrūpaṃ āśayo'yaṃ bodhisattvasya dāne'tṛptāśayaḥ | na ca bodhisattva evaṃrūpāṃ dāna paraṃparāṃ kṣaṇamātramapi hāpayati vicchinattyābodhimaṇḍaniṣadanāditi | ya evaṃrūpa āśayo'yaṃ bodhisattvasya dāne vipulāśayaḥ | muditataraśca bodhisattvo bhavati tānsattvāṃstathā dānenānugṛhṇan, na ca te sattvāstena dānenānugṛhyamāṇā iti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya dāne muditāśayaḥ | upakaratarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā dānenopakaroti nātmānam, teṣāmanuttarasamyaksaṃbodhyupastambhatāmuṣā[dā]ya iti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya dāne upakarāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhi saṃskṛtya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ |



tatra bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ, yadbodhisattvo gaṅgānadīvālikāsameṣvātmabhāveṣu gaṅgānadī vālikāsamakalpāyuḥpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhastramahāsāhastre lokadhātāvāgniparipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayet, etena paryāyeṇa yāvacchīlaskandho yāvatprajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayet, atṛpta evaṃ bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanā[yā]māśaya iti | ya evaṃrūpa āśayo'yaṃ bodhisattva[sya]śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitāyāṃ bhāvanāyām | yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparamā bodhimaṇḍaniṣadanānna bhraṃśayati na vicchinattīti | ya evaṃrūpa āśāyo'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan, na tveva te sattvā anugṛhyamāṇā iti | ya evaṃrūpaāśayo'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ | upakaratarāṃśca sa bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakarāti nātmānam, teṣāmanuttarāṃ samyaksaṃbodhyupastambhatāsu pādāyeti | ya evarūpa āśayo'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakarāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitāmayaṃ yāvatprajñā pāramitāmayaṃ puṇyamabhisaṃskṛtya tasya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya śīlapāramitāyāṃ yāvatprajñāpāramitā yāṃ nirlepāśayaḥ | tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayasya puṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti | ya evaṃrūpa āśayo'yaṃ bodhisattvasya śīlapāramitāyāṃ bhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ ||



upāyasaṃniśritā pāramitābhāvanā trayākārā nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathāhi sa [u]pāyaḥ sarvamanaskārāṇāmabhiniṣpattaye ||



vibhutvasaṃniśritā pāramitābhāvanā trayākārā kāyavibhutvataḥ, caryāvibhutvataḥ deśanāvibhutvaśca | tatra kāyavibhutvaṃ tāthāgatau dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca | tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyo yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryā darśayati | deśanā vibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātataḥ ||



prabhedato'ṣṭādaśabhirupastambhaiḥ ṣaṇṇāṃ pāramitānāṃ prabhedo veditavyaḥ | aṣṭādaśopastambhāḥ - kāyopastambhaḥ, cittopastambhaḥ, kuśalopastambhaḥ, sugatyupastambhaḥ, bodhyupastambhaḥ, karuṇopastambhaḥ, sattvāparityāgopastambhaḥ , hīnacittaparityāgopastambhaḥ | anutpattikadharmakṣāntyupastambhaḥ kuśalamūlaprayogopastambhaḥ, kuśalamūlasamudāgamopastambhaḥ, kuśalamūlākṣayatopastambhaḥ, aparikhedopastambhaḥ, sarvacintitārthasamṛddhayupastambhaḥ, gaṇaparikarṣaṇo pastambhaḥ, bhūmipraveśopastambhaḥ, buddhadharmasamudānayanopastambhaḥ, buddhakṛtyānuṣṭhānopastambhaśca ||



pratyekaṃ dānādīnāṃ traivighyāt tribhistribhirupastambhairyathākramaṃ saṃgraho veditavyaḥ | tatra trividhaṃ dānam - abhayadānaṃ dharmadānamāmiṣadānaṃ ca | trividhaṃ śīlam - saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlaṃ ca | trividhā kṣāntiḥ - apakāramarṣaṇakṣāntirduḥkhādhivāsanākṣāntirdharmanidhyānakṣāntiśca | trividhaṃ vīryam - saṃnāhavīrya prayogavīrya sattvā rthakriyāvīrya ca | trividhaṃ dhyānam - dṛṣṭadharmasukhāvihārāya dhyānamabhijñānirhārāya dhyānaṃ sattvārthakriyāyai ca dhyānam | trividhā prajñā - saṃvṛtyālaṃbanā paramārthālaṃbanā sattvārthālambanā ca ||



tatrāmiṣadānaṃ kāyopastambhaḥ, annapānādyupakaraṇaiḥ pratigrāhakāśrayānugrahaṇāt | abhayadānaṃ cittopastambhaḥ daurmanasyaviśeṣā[pa]gamāya cetasa āśvāsāya saṃhārāt | ityevamanyadapi yojyam ||



hīnacittaṃ punarbodhisattvasya saṃsāraduḥkhaparikheditayā śrāvakapratyekabuddhacittam, tatparityāgopastambho duḥkhādhivāsanakṣāntirveditavyā ||



kuśalamūlā kṣayatā sarvasattveṣu kriyārthādhikāritayā yāvatsāraṃ nirupadhiśeṣe'pi nirvāṇadhātāvaparityāgaḥ, tadupastambhaḥ sattvārthakriyāyaṃ vīrya veditavyam ||



gaṇaparikarṣaṇaṃ karma adhigamaṃ niśritya vineyānāmasamāhitasya cittasya samādhānāya samāhitasya vā cittasya vimokṣāyāvavādānuśāsanopradānam, tadupastambhaḥ sattvārthakriyāyai dhyānam ||



bhūmipraveśo yayā deśanayā dharmādhimuktipūrvikayā saṃbhāraparipūryāpramuditāṃ bhūmi praviśati, tadupastambhaḥ saṃvṛtisatyālaṃbanā prajñā ||



śeṣaṃ suyojyatvānna yojitam ||



punaḥ prabhedaḥ sapta dānāmi - mūladānaṃ gotrāvasthasya bodhisattvasya dānapāramitā, gotramātraṃ niśritya dānāt | ādhānadānaṃ cittotpādāvasthasya, praṇidhānasamādānaṃ niśritya dānāt | anugrahadānaṃ svaparārthapratyavasthasya | anavagrahadānaṃ tattvārthaparī kṣāvasthasya, dāyakādivikalpābhiniveśāvagrāhābhāvāt | niṣparigrahadānaṃ prabhāvāvasthasya, vinā vāhyenopakaraṇaparigraheṇa gaganagañjādisamādhibhirākāśe pāṇi saṃcārya yatheṣṭaṃ ratnādivarṣaṇāt | pratyarhadānaṃ paripākāvasthasya, yathāvineyānurūpaṃ dānāt | mahādānaṃ paramabodhyavasthasya, niruttaratvāt | evaṃ yāvatprajñā yathāyogaṃ veditavyam ||



saṃgrahaḥ dānādabhirbodhisattvabhūmisaṃgrahārthena, tatredamudāharaṇamātraṃ pāramitādibhiḥ | gotrasaṃgraho dānapāramitādigotraṃ liṅgato'nugantavyam | cittotpādasaṃgraho viśiṣṭacittotpādasaṃ[gra]haṇāt | dvividho hi cittotpādaḥ - aviśiṣṭo viśiṣṭaśca | tatrāviśiṣṭo'ho vatāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyeti | viśiṣṭa evaṃ dānapāramitāṃ paripūrayeyaṃ yāvatprajñāpāramitāmiti | tadanena viśiṣṭena cittotpādena pāramitānāṃ saṃgraho veditavyaḥ, tāsāṃ kāraṇabhāvāt | svaparārthasaṃgraho yaddānenai śvarya parigṛhaṇātyayaṃ svārthaḥ, yatpunaḥ parānupakaraṇopasaṃhāreṇānugṛhṇātyayaṃ svārthaḥ evamavaśiṣṭābhiḥ saṃgraho veditavyaḥ | paramārthasaṃgrahaḥ - dharmadhātumārabhya, tathatāyā dānādisāmānyalakṣa[ṇa]tvāt | jñānasaṃbhāramārabhya, sarvajñatābhājanatāpādanāt | jñānaparigrahamārabhya sarvajñatāpariniṣpādanāt | jñānānuparivartatāmārabhya, pañcānāṃ prajñāpāramitānuparivartanāt | jñānalakṣaṇamārabhya, prajñāpāramitāḥ samyagjñānasvabhāvatvāt | ityevaṃ tathatāsamyajjñānasvabhāvataḥ paramārtho dānādibhiḥ saṃgṛhīto veditavyaḥ | etenodāharaṇamātreṇa śeṣaḥ saṃgraho veditavyaḥ ||



vipakṣo dānādīnāṃ yathākramaṃ mātsaryadauḥśīlye krodhakauśīdye vikṣepadauḥprajñe | api khalu yāvantaḥ kuśalā dharmāḥ pāramitābhiḥ saṃgṛhītāsteṣāṃ yo vipakṣo jñeyāvaraṇaṃ ca sa tāsāṃ vipakṣo veditavyaḥ ||



anuśaṃsaḥ pañcavidhaphalādhikāreṇāprameyo veditavyaḥ | tadyathā yathāsvamāsāṃ vipakṣa prahāṇaṃ visaṃyogaphalam | dṛṣṭe dharme svaparānugrahaṇaṃ puruṣakāraphalam | āyatyāmuttarāttaraviśiṣṭattaratamotpattirniṣyandaphalam | mahābodhiradhipatiphalam | mahābhogatā sugatigamanamavarābhedasukhasaumanasya bahulatā sattvādhipa patyamavyābādhyātma bhāvatā maheśākhyatā ca yathākramaṃ dānādīnāṃ vipākaphalaṃ veditavyam |



anyonyaviniścayastrividhaḥ - prāyogikaḥ, prābhedikaḥ, prabhidyasāṃdarśikaśca ||

tatra prāyogikaḥ dānaprayoge sarvāsāṃ vṛttirūpalabhyate | tadyathā'dhyātmikaṃ bāhyaṃ vastuparityajanataḥ dānaprayogaḥ | tatra yaḥ parityāgaḥ sa dānapāramitā | tatraiva yā maitracittasya paratravighā totpīḍāviheṭhasaṃvaraṇatā sā śīlapāramitā | tatraiva yoparodhavighātakhedamarṣaṇatā sā kṣāntipāramitā | tatraiva yā bhūyo bhūyaścittasyotsahanatā sā vīryapāramitā | tatraiva yā cittasyaikāgratā kuśalādbahiravisaraṇatā sā dhyānapāramitā | ta traiva yā yathāvaddhetu phalasugṛhītatā dṛṣṭaya parāmarṣaṇatā sā prajñāpāramitā | evaṃ yāvatprajñāpāramitāyāṃ yathāyogaṃ yojayitavyamubhayadānaṃ sarvajñajñānamiti kṛtvā ||



tatra prābhedikaḥ svabhāvaprabhedena, anukāraprabhedena ca | tatra dānādīnāṃ svabhāvo yathākramaṃ visargaḥ saṃvaro marṣaṇā'bhyutsāhaścitasthitiḥ pravicayaśca | tatra dānādiprayogeṣu tadanyapāramitānā manuvṛttiḥ pūrvavat | tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca | tatra dānādīnāṃ ropaṇā yā parasaṃtāne pratiṣṭhāpanā | tadatra dānapāramitā''miṣadānam, tadanyāḥ pañcābhayadānam, sarvāḥ sa ddharmadānaṃ parasaṃtāne ropaṇāt ||



tatra prabhidyasāṃdarśika ekāvacārakādibhiḥ | tadyathā yā dānapāramitā śīlapāramitāpi sā, yā vā śīlapāramitā dānapāramitāpi sā, paścātpādakaḥ - yā yāvacchīlapāramitā dānapāramitāpi sā, syāddānapāramitā na śīlapāramitā śīlapāramitayā'saṃgṛhītā yā dānapāramitā | evaṃ yāvatyajñāpāramita yā'saṃgṛhītā dānapāramitā paścātpādakairyojayitavyā | yaddānaṃ sarvā sā pāramitā, yā dāna pāramitā sarva taddānamiti catuṣkoṭikam | syāddānaṃ na pāramitā yanna mahobodhipariṇāmitam | syāt pāramitā na dānaṃ śīlādayo mahābodhipariṇāmitāḥ | syāddānaṃ ca pāramitā ca bodhipariṇāmitāni dānādīni | syānna dānaṃ na pāramitā uktavinirmuktā dharmāḥ | evaṃ yāvatprajñāpāramitāmārabhya catuṣkoṭikaṃ pratyekaṃ yojayitavyam | yo dānaṃ samācarati sarvo'sau dānapāramitānvayaṃ puṇyaṃ prasavatīti ca tuṣkoṭikam | prathamā koṭiḥ - mahābodhyapariṇāmitaṃ dānaṃ samācarati | dvitīyā koṭiḥ - dānapāramitāṃ yāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ | tṛtīyā koṭiḥ - mahābodhipariṇāmitena dānena | caturthī koṭiḥ - etānākārān sthāpayitvā | evaṃ yāvatprajñāpāramitāmārabhya pratyekaṃ catuṣkoṭikaṃ yojayitavyam ||



viśeṣato vaipulye audāryagāmbhīryadeśanā tatphalasya sarvajñatvasya paramodāra gambhīratvātphalānurūpyeṇa henunirdeśo draṣṭavyaḥ ||



ekatyānāṃ tadanadhimokṣe trāsaḥ bodhisattvagotravaikalyaṃ prakṛtyā hīnacittatayā gāmbhīryaudāryadeśanāṃ nādhimoktuṃ śaknuvanti | satyapi tadgotratve mahābodhimārabhya praṇidhānādīnāṃ kuśalamūlādo nāmanavaropaṇāt, satyapi tadavaropaṇe mahāyānapratikṣepakasattvaparigṛhītatvāditi | adhimucyamānānāmapyekatyānāmaniryāṇaṃ nītārtha sūtrama[na]nviṣya svayaṃ dṛṣṭiparāmarṣasthāyitayā yathārutamarthābhiniveśāta | tadyathā sarvadharmaniḥ svabhāvatāvacanāt sarvalakṣaṇena sarvabhāvāpavādinaḥ | evamanye'pi yathārutārthābhiniveśino mahāyāne na niryāntotiveditavyaṃ nānābhiprāyabhāṣitatvāt mahāyānasyeti | idaṃ ca saṃdhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye - bodhisattvasya yathārutamayoniśo dharmān vicinvato 'ṣṭāviṃśatirasaddṛṣṭaya utpadyante ||



aṣṭāviṃśatirasaddṛṣṭayaḥ katamāḥ | nimittadṛṣṭiryāvadabhimānadṛṣṭiśca | tatra nisvabhāvāḥ sarvadharmā anutpannā ityevamādikaṃ mahāyāne rutamupalabhya tadabhisaṃdhyakuśalāḥ yathārutamevāsyārthamadhimucyamānā abhāva evāyaṃ bhagavatā deśitaḥ sarvadharmāṇāmanutpāda evetyabhāvādinimittamabhiniviśante saiṣāṃ bhavati nimittadṛṣṭiḥ | ta evamabhāvādinimittamabhiniviśamānāstronsvabhāvānavadante parikalpitaṃ svabhāvaṃ paratantraṃ pariniṣpannaṃ ca | tatrāyaṃ parikalpitaḥ svabhāvo yadrūpamiti vā yāvannirvāṇāmiti vā'bhilāpaprajñaptimātrabhabhūto niḥśarīrārtho yadbālā rūpādilakṣaṇaṃ samāropattaḥ parikalpayanti | tatrāyaṃ paratantraḥ svabhāvā yattadevābhūtaparikalpamātram | tatrāyaṃ pariniṣpannaḥ svabhāvo yatsarvadharmāṇāṃ tattvaṃ tathatā |



tadapavādākārāstistro dṛṣṭayo bhavanti - prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca | ta evaṃ sarvathā sarvadharmānapavadamā nāstasyā apavādadṛṣṭeḥ pratiṣṭhāpa nārthaṃ kāṃcideva yuktiṃ parigṛhṇanti, ye'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāstānapi sarvān svadṛṣṭayānulomyena pariṇāmayanti | te eva dve dṛṣṭo bhavataḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca | te punarevaṃdṛṣṭayo bhavanti - ya etāmīdṛśīṃ dṛṣṭiṃ niśritya kuśalamakuśalaṃ vā samācarati sa niravadya eva bhavati nirdoṣaḥ sarvamevāsya tatkalyāṇatāṃ yāti, pūrvopacitāccāvaraṇātsa niḥsaratotyevameṣāṃ dve dṛṣṭī anavadyatādṛṣṭirniḥsaraṇadṛṣṭiśca | te caivaṃ svadṛṣṭāvabhiniviṣṭāstad dṛṣṭiviparyayeṇa skandhādidharmavyavasthāpakaṃ śrāvakapiṭakamavajānanti, ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayā nīyāstān pradviṣanti | te ete dve dṛṣṭī bhavato'vajñādṛṣṭiḥ prakopadṛṣṭiśca | svadṣṭayanusāreṇa caite yathāvacchūnyatānimittāpraṇihitāni vyavasthāpayamānā atallakṣaṇe tallakṣaṇasaṃjñino viparītameṣāṃ lakṣaṇaṃ vyavasthāpayanti, evaṃcittāśca bhavanti - yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṃ puṇyaṃ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca | yadā punaste tāṃ dṛṣṭimārabhya paraṃranuyujyante tadā na kiṃcitsvayamicchantyabhyupagantum, chalajātibhyāṃ ca parānanuyuñjante | te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca | te caivamabhimānino bhavanti - ya evaṃ pratipadyante [te] samyagbuddhān bhagavataḥ pūjayanti satkurvantītyeṣāṃ satkāradṛṣṭiḥ | aviparītadharmatākuśalaiśca tatā dṛṣṭervivecyamānāḥ sūpapannayā prasiddhayā yuktayā pratyāyamānā api tāṃ dṛṣṭiṃ na kathaṃcit parityajanti, etadeva tathyaṃ mithyānyadityeṣā dṛḍhamūḍhatādṛṣṭiḥ | etāsāṃ ca yathānirdiṣṭānāṃ dṛṣṭonāṃ yadvāsanādauṣṭhulyaṃ sā mūladṛṣṭiḥ | eta eva ca saptadaśadṛṣṭayo doṣodbhāvanāmukhenāvaśiṣṭābhiḥ dṛṣṭibhiḥ punarnidiśyante | tadyathā dṛṣṭāvadṛṣṭadṛṣṭi nimittadṛṣṭirityucyate, a bhāvādinimittābhiniveśina eva sataḥ sarvanimittānabhiniveśasajñitvāt | prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca prayoganirākaraṇadṛṣṭiḥ, sarvāpavādino vyāyāmaniḥ sāmarthyasaṃjñitvāt | parigrahadṛṣṭiḥ pariṇatidṛṣṭiścānairyāṇikadṛṣṭiḥ, anupāyaprayuktasya tatphalānavāpteḥ |



anavadyatādṛṣṭiniḥsaraṇa dṛṣṭiścāvaraṇopacayadṛṣṭiḥ, mithyāpratipadyamānasyāvaraṇakṣayāsaṃbhavāt | avajñādṛṣṭiḥ prakopadṛṣṭiścāpuṇyaprasavadṛṣṭiḥ, saddharmasabrahmacārivipratipattimukhena mahākṣatisamāsādanāt | viparītadṛṣṭiḥ prasavadṛṣṭiśca vaiphalyadṛṣṭiḥ, [a]samyagdharmatāvyavasthāpanagrahaṇagrāhaṇairviśeṣā nadhigamāt , anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca nigrāhyadṛṣṭiḥ, [a]nyāyena vādaṃ kurvato jayāsaṃbhavāt | satkāradṛṣṭirabhyākhyānadṛṣṭiḥ, atadākhyāyini tatsamārāpaṇāt | dṛḍhamūḍhatādṛṣṭirakathyadṛṣṭiḥ, mithyābhiniveśinā saha sāṃ kathyapratiṣedhānnirathakatāmupādāya | mūladṛṣṭirmahādṛṣṭiḥ, tata āyatyāṃ puṣṭatarasarvadṛṣṭigatapratāpanāt | sarvā etāḥ saptaviśatidṛṣṭayo'bhimānadṛṣṭiḥ, abhūtābhimānasamutthitatvāt | ata evānantaraṃ tatraiva sūtra uktamitīmāḥ saptadaśa samānāḥ daśa bhavanti, daśa samānāḥ saptadaśa bhavanti, saptaviṃśatiḥ samānā ekā bhavati, ekā samānā saptaviṃśatirbhavantīti ||



niḥ svabhāvāḥ sarvadharmāḥ yasmātsvayameṣāṃ bhāvo nāsti, pratyayāṃ stvapekṣya bhāvo na pratiṣidhyate | yena vā svabhāvenaite pūrvamabhūvanna tena svena bhāvena bhūyaḥ śakyamebhirbhavitumiti niḥsvabhāvāḥ | prāptābhraṣṭalakṣaṇānāmapi pratyutpannānāṃ sve bhāve'vasthānābhāvānniḥsvabhāvāḥ | yādṛśo vā'dṛṣṭasatyairdharmāṇāṃ svabhāvo lakṣaṇamabhilāpaprapañcavāsanāmukhena gṛhyate tena bālagrāhānurūpeṇa svabhāvena vi[ra]hitatvānniḥ svabhāvāḥ ||



api khalu sarvadharmā ucyante trayaḥ svabhāvāḥ | tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ | paratantrasya svayamutpattirnāsti pratyayāpekṣaṇādato nāsya svena bhāvena bhāva ityutpattiniḥ svabhāvatayā niḥsvabhāvaḥ | pariniṣpanno viśuddhyālaṃbanatvāt paratantraparikalpitalakṣaṇābhāvasvabhāvatvācca paramārthaścaiṣa niḥsvabhāvatāprabhāvitaśceti paramārthaniḥsvabhāvatayā niḥsvabhāvaḥ | ityevaṃ ca kṛtvā niḥsvabhāvāḥ sarvadharmā draṣṭavyāḥ, na tu sarvathālakṣaṇābhāvamadhikṛtyeti ||



api khalu mahāyāne tathāgatasya sarve'bhiprāyāḥ saṃkṣepeṇa catvāro bhavanti | tadyathā samatābhiprāyo yadāha - ahameva tasmin samaye vipaśyī samyaksaṃbuddho'bhūvamiti, avaśiṣṭadharmakāyatvāt | kālāntarābhiprāyoyadāha - ye sukhāvatyāṃ lokadhātau praṇidhānaṃ kariṣyanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti, kālāntareṇetyabhiprāyaḥ | arthāntarābhiprāyo yadāha - niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi, ayathārutārthatvāt | pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsanti kasyacidvigarha te'lpamātrasaṃtuṣṭasya | tathā rāgacaritasya buddhakṣetravibhūti darśayati, mānacaritasya keṣāṃcideva buddhānāmadhikāṃ saṃpatti varṇayanti | kaukṛtyenāvṛtasya ye buddhabodhisattveṣvapakāramapi kariṣyanti te sarve svargopagā bhaviṣyantītyāha | aniyatagotrasya mahāśrāvakā[n]buddhatve vyākaroti, ekaṃ ca yānaṃ na dvitīyamastīti deśayati śrāvakatvāśayatyājanārtham ||



punaḥ sarve'bhisaṃghayo'bhisamasya catvāro bhavantya vatāraṇābhisaṃdhyādayaḥ | tatra avatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ, śāsanā vatāraṇārthamanutrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyaḥ, niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṃdhiḥ doṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣatāgrayānasaṃbhāṣā | aṣṭāvaraṇāni buddhadharmāvajñeti vistaraḥ | tadudāharaṇāni ca yathāyogaṃ caturabhiprāryāna rdeśāni draṣṭavyāni | pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyaḥ, yadāha -



asāre sārama[ta]yo viparyāse ca susthitāḥ |

kleśena ca susaṃkliṣṭā labhante bodhimuttamām || iti |



atrāyamabhisaṃdhiḥ - avikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhiḥ, vikṣepo hi visāraśce tasaḥ viparyāse ca susthitāḥ iti nityasukhaśucyātmaviparyayeṇānityādike viparyāse ca susthitā aparihāṇitaḥ kleśena ca susaṃkliṣṭāḥ iti dīrghaduṣkara vyāyāmaśrameṇātyartha parikliṣṭāḥ ||



vaipulye dharmasamādhikuśalabodhisattvanirdeśaḥ śamathānuśaṃsaṃ vipaśyanānuśaṃsaṃ tadubhayānuśaṃsaṃ cādhikṛtya veditavyaḥ | tatra śamathānuśaṃso dvividhaḥ | kṣaṇe kṣaṇe prakarṣagāminyā prastrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṃ sarvadauṣṭhulyāśraya drāvaṇam, aviśeṣeṇa sarvadeśanādharme karasatādhimokṣasamādhānādvividhaskandhādyarthākārasaṃjñāvigatāyāḥ sūtrādi dharmārāmarateḥ pratilambhaśca | vipaśyanānuśaṃso'pi dvividhaḥ | yathāpravicittadharmanirantarāsaṃpramoṣātpratismṛtimātramukhenāparicchinnākāro'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ, āśrayaparivṛttipūrvarūpabhūtānāṃ cāvikalpitānāmanabhisaṃskṛtānāṃ nimittānāṃ samudācāraśca | tadubhayānuśaṃso dharmakāyasya jñeyāvaraṇa prahāṇāśrayaparivṛttisaṃgṛhītasya paripūraye daśamyāṃ bhūmau pariniṣpattaye vā tāthāgatyāṃ bhūmāvuttarāduttaratara niṣyandavāsanādhānayogena hetuparigraha iti ||



tadetatpañcavidhāyā bhāvanāyāḥ phalaṃ pañcavidhaṃ nirvartata iti saṃdarśitam | pañcavidhā bhāvanā katamā | prastrabdhinimittabhāvanā['] saṃbhinnabhāvanā'nimittabhāvanā'nābhogabhāvanā parinirvṛtinimittabhāvanā ca ||



kena kāraṇena tulye dharmakāyaniṣyandatve vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakayāna dharmaḥ | vaipulyadharmasya sarvasattvahitasukhādhiṣṭhānatāmupādāya mahārthatayā niruttarāprameyapuṇyaprasavāyatanatvāt ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project