Digital Sanskrit Buddhist Canon

Ṣoḍaśo binduḥ

Technical Details


 



ṣoḍaśo binduḥ



 



miśrakasaṃgrahaḥ



 



1 | catvāri śrāmaṇyaphalāni ṣaḍ dharmāḥ paṃcaskaṃdhāḥ pratisaṃkhyānirodhaḥ | iti catuḥphalavibhāgaḥ ||



 



2 | ahaṃtphalaṃ navabhūmisaṃgṛhītaṃ varjayitvā bhavāgraṃ | tṛtīyaphalaṃ ṣaḍbhūmisaṃgṛhītaṃ varjayitvā catura ārūpyān dharmajñānābhāvāt | srotaāpannasakṛdāgāmināvasamāpattidhyānabhūmisaṃgṛhītau avītakāyarāgapudgalau ||



 



3 | catvāro viparyāsāḥ | anitye nityasaṃjñā - iti cittaviparyāsaḥ saṃjñāviparyāsaḥ dṛṣṭiviparyāsaḥ | duḥkhe sukhasaṃjñā | aśucau śucisaṃjñā | anātmanyātmasaṃjñā - iti cittaviparyāsaḥ saṃjñāviparyāsaḥ dṛṣṭiviparyāsaḥ ||



 



4 | sarveṣāṃ viparyāsānāṃ duḥkhasatyadarśanena prahāṇaṃ | tatkasya hetoḥ | yasmāt (sarva-)saṃskārān pratītya duḥkhasthānaṃ tisṛbhirdṛṣṭibhiḥ saṃgṛhītaṃ kāyaviparyāsadṛṣṭayā (=satkāyadṛṣṭayā)antagrāhadṛṣṭayā dṛṣṭiparāmarśana | sarvā dvāṣaṣṭhidṛṣṭayaḥ paṃcamithyādṛṣṭisaṃgṛhītāḥ ||



 



5 | paṃcaskaṃdheṣu asadbhūtātmasu satyātmadṛṣṭiḥ satkāyadṛṣṭiḥ | śāśvatocchedamāśritya hetupratyayaphalavipakānāmajñānamantagrāhadṛṣṭiḥ | na satya na satyadharmāḥ nāyaṃ loko na paro lokaḥ na nirvāṇaṃ na ca catuḥsatyāni - iti mithyā dṛṣṭiḥ | aparamārthamabhūtamasukhamaśuciṃ paśyati sukhaṃ śuciṃ | tathāhi | chinnatageḥ sthāṇau sthite rātrau dūrād darśane puruṣa iti | iti dṛṣṭiparāmarśaḥ | ahetau hetu dṛṣṭiḥ amārge mārgadṛṣṭiḥ - iti śīlavrataparāmarśaḥ ||



 



6 | satkāyadṛṣṭirduḥkhasatyaheyā paṃcaskaṃdheṣvātmavikalpanāt | śāśvatocchedasaṃjñā duḥkhasatyaheyā pratyutpannapaṃcaskaṃdhālaṃbanāt | mithyādṛṣṭirduḥkhasatyaduḥkhadarśanaheyā | evaṃ samudayanirodhamārgasatyasamudayanirodhamārgadarśanaheyo dṛṣṭiparāmarśaḥ | duḥkhasatye cet sukhaśucyādivikalpanā duḥkhadarśanaheyā | evaṃ samudayanirodhamārgasatyeṣu sukhaśucyādivikalpanā cet samudayanirodhamārgadarśanaheyā | śīlavrataparāmarśaḥ amārge nirvāṇaparyeṣaṇaṃ ahetau hetudarśanaṃ | śīlavrataparāmarśo duḥkhadarśanamārgadarśanaheyaḥ ||



 



7 | ṣaḍbhāvanāḥ | prāptibhāvanā saṃskārabhāvanā prahāṇabhāvanā vivarjanabhāvanā vivekabhāvanā saṃvarabhāvanā | prāptibhāvanā katamā | aprāptakuśaladharmapuṇyaguṇānāṃ prāptiḥ prāptau ca sarvānyapuṇyaguṇānāmapi prāptiḥ | saṃskārabhāvanā katamā | prāptasarvapuṇyaguṇānāṃ pratyutpannādhvasaṃskāraḥ | prahāṇabhāvanā katamā | kuśaladharmaiḥ sarvasaṃyojanaprahāṇaṃ | vivarjanabhāvanā katamā | praheyā akuśaladharmāḥ | vivekabhāvanā katamā | vivicya kāyasatyalakṣaṇadarśanaṃ | saṃvarabhāvanā katamā | ṣaḍindriyāṇi samalāni yasmād viṣayamālaṃvya parābhavanti ||



 



8 | paṃcendriyāṇi | (daurmanasyaṃ saumanasyaṃ sukhaṃ duḥkhaṃ upekṣā)| daurmanasyendriyasya prathamadhyāne nirodhaḥ | akhilasya duḥkhendriyasya dvitīyadhyāne nirodhaḥ | akhilasya saumanasyendriyasya tṛtīyadhyāne nirodhaḥ | akhilasya sukhendriyasya caturthadhyāne nirodhaḥ | akhilasya upekṣendriyasya asaṃjñisamāpattau nirodhaḥ ||



 



9 | trayaḥ sākalyena dhātavaḥ | prahāṇadhātuḥ vairāgyadhātuḥ nirodhadhātuḥ | jahāti rāgasaṃyojanaṃ sarvānanyakleśāniti prahāṇadhātuḥ | rāgasaṃyojanaprahāṇamucyate vairāgyadhātuḥ | sarvānyadharmaprahāṇaṃ nāma nirodha dhātuḥ ||



 



10 | rāganirodhe prāpnoti cittavimokṣaṃ | mohanirodhe prāpnoti prajñāvimokṣaṃ ||



 



11 | rāgo'pratisaṃyukte'dhyātmabahirdhāyatane pratisaṃyojayituṃ prabhuḥ | tathāhi | yugaṃ pratisaṃyojayituṃ vṛṣabhau | tasmāt rāgārāgaviṣayeṣu rāgadveṣāsaṃprayuktaṃ bhavati upekṣācittaṃ ||



 



12 | daśa dharmāḥ | kāmadhātuḥ rūpadhātuḥ ārūpyadhātuḥ anāsravaḥ saṃprayuktaḥ viprayuktaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ asaṃskṛtaḥ | iti daśa dharmāḥ ||



 



13 | paṃca dharmā dharmājñānālaṃbanāḥ | katame paṃca | kāmadhātupratisaṃyuktāḥ saṃprayukta-viprayuktadharmāḥ | anāsravāḥ saṃprayukta-viprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāśceti paṃca dharmāḥ ||



 



14 | anvayajñānālaṃbanāḥ sapta dharmāḥ | katame sapta | kāmadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | anāsravāḥ saṃprayuktaviprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāśca ||



 



15 | paracittajñānālaṃbanāstrayo dharmāḥ | kāmadhātu pratisaṃyuktāḥ saṃprayuktadharmāḥ | rupadhātupratisaṃyuktāḥ saṃprayuktadharmāḥ | anāsravāḥ saṃprayuktadharmāḥ ||



 



16 | saṃvṛtajñānālaṃbanā daśa dharmāḥ | kāmadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | rūpadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | anāsravāḥ saṃprayuktaviprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāḥ | avyākṛtāḥ asaṃskṛtadharmāśca ||



 



17 | duḥkhajñānaṃ samudayajñānaṃ pratyekaṃ ṣaḍdharmālaṃbanaṃ | tridhātupratisaṃyuktāḥ saṃprayuktaviprayukta dharmāḥ | iti ṣaḍ dharmāḥ | nirodhajñānamekadharmālaṃbanaṃ | kuśalāḥ saṃskṛtadharmāḥ (iti sa eko dharmaḥ)| mārgajñānaṃ dvidharmālaṃbanaṃ | anāsravāḥ saṃprayuktaviprayukta dharmāḥ ||



 



18 | kṣayajñānamanutpādajñānaṃ ca navadharmālaṃbane | varjayitvā 'vyākṛtānasaṃskṛtadharmān ||



 



19 | svabhūmikaḥ kleśaḥ svabhūmikasaṃyojanānusaṃyojitāni sarvatragāṇi saṃyojanāni svabhūmau parabhūmau sarvatragāṇi | pratyekamanyat saṃyojanaṃ svabhūmika saṃyojanānusaṃyojitaṃ ||



 



20 | dvividhā dharmāḥ | saṃprayuktā viprayuktāśca | saṃprayuktā dharmākatame | sarvacittacaitasikā dharmāḥ | katame viprayuktā dharmāḥ | prāptyādayaḥ saptadaśa dharmāḥ | prāptiḥ |1| āsaṃjñikasamāpattiḥ |2| nirodhasamāpattiḥ |3| asaṃjñi āyatanaṃ |4| jīvitendriyaṃ |5| nikāyasabhāgatā |6| sthānaprāptiḥ |7| vastuprāptiḥ |8| āyatanaprāptiḥ |9| jātiḥ |10| jarā |11| sthitiḥ |12| anityatā |13| nāmakāyaḥ |14| padakāyaḥ |15| vyaṃjanakāyaḥ |16| pṛthagjanatvaṃ |17| sarvadharmaprāptikāle cittaviprayuktadharmāṇāṃ sahaprāptirityucyate prāptiḥ | janmamaraṇanirviṇṇasya nirvāṇasaṃjñasya caturthadhyānabale bhūyo'lpaśaśūcittacaitasikadharmanirodhaḥ ucyate āsaṃjñikasamāpattiḥ | prayatnasvedaparinirviṇṇasya viśrāmasaṃjñasya naivasaṃjñānāsaṃjñāyanasamāpattibale bhūyolpaśaścittacaittasikadharmanirodhaḥ ucyate nirodhasamāpattiḥ | asaṃjñidevalokopapannasya cittacaitasikadharmāḥ akiṃcitkarāḥ ucchinnāḥ - ityasaṃjñi āyatanaṃ | caturmahābhūtendriyādīnāṃ saṃtāno'nucchinna ucyate jīvitendriyaṃ | vividhajanmasthāneṣu sattvānāṃ jātikāyacittavacanāni sadṛśāni bhavantītyucyate sattvānāṃ nikāyasabhāgatā | deśāntaraprāptirucyate sthānaprāptiḥ | sarvasaṃskṛtasaṃmiśravastūni vastuprāptiḥ | sarvāṇi adhyātmabahirdhāyatanāni āyatanaprāptiḥ | sarvasaṃskārodayo jātiḥ | saṃskāraparipāko jarā | saṃskārānirodhaḥ sthitiḥ | saṃskāranirodho'nityatā | sārthakākṣarāṇi nāmakāyaḥ | padasamuccayena vastvabhidhānaṃ (=vākyaṃ)padakāyaḥ | vipulasamuccayaḥ (=varṇasamāmnāyaḥ)vyaṃjanakāyaḥ | āryānāsravamārgāprāptiḥ pṛthagjanatvaṃ | iti saptadaśa |



 



21 | cittaviprayuktadharmeṣu katikuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | dvau kuśalau saptāvyākṛtāḥ aṣṭau vivecanīyāḥ | āsaṃjñikasamāpattirnirodhasamāpattiśca kuśalau | asaṃjñi āyatanaṃ nikāyasabhāgatā nāmakāyaḥ padakāyaḥ vyaṃjanakāyaḥ jīvitendriyaṃ pṛthagjanatvaṃ ca avyākṛtāḥ | prāptiḥ jātiḥ jarā sthitiḥ anityatā ca kuśaleṣu kuśalāḥ akuśaleṣvakuśalāḥ avyākṛteṣvavyākṛtāḥ | sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiśca kuśalākuśalāvyākṛtāḥ ||



 



22 | kati kāmadhātupratisaṃyuktāḥ kati rūpadhātupratisaṃyuktāḥ katyarūpadhātupratisaṃyuktāḥ | trayaḥ kāmadhātupratisaṃyuktāḥ | dvau rūpadhātupratisaṃyuktau | eko'rūpadhātupratisaṃyuktaḥ | ekādaśa vivecanīyāḥ kāmadhātupratisaṃyuktā vā rūpadhātupratisaṃyuktā vā arūpadhātupratisaṃyuktā veti | nāmakāyapadakāyavyaṃjanakāyāḥ kāmadhātupratisaṃyuktāḥ | asaṃjñisamāpattyasaṃjñyāyatane rūpadhātupratisaṃyukte | nirodhasamāpattirarūpadhātupratisaṃyuktā | prāptiḥ jīvitendriyaṃ nikāyasabhāgatā sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ pṛthagjanatvaṃ ca tridhātupratisaṃyuktāni | jātiḥ jarā sthitiḥ anityatā ca kāmadhātupratisaṃyukteṣu dharmeṣu kāmadhātupratisaṃyuktāḥ rūpadhātu pratisaṃyukteṣu dharmeṣu rūpadhātupratisaṃyuktāḥ | arūpadhātupratisaṃyukteṣu dharmeṣu arūpadhātupratisaṃyuktāḥ | apratisaṃyukteṣu dharmeṣu apratisaṃyuktāḥ ||



 



23 | tatra kati sāsravāḥ katyanāsravāḥ | trayodaśa sāsravāḥ | catvāro vivecanīyāḥ | jātiḥ jarā sthitiḥ anityatā ca sāsraveṣu sāsravāḥ anāsraveṣu anāsravāḥ | prathamānāsravacittaprāptikāle jahāti pṛthagjanatvaṃ | dhātvantaropapattikāle'pi pṛthagjanatvaṃ prahāya (tatraiva punaḥ)dhātvantare labhate pṛthagjanatvaṃ | vairāgyakāle navamavimokṣamārge (pṛthagjanatva-)prahāṇaṃ ||



 



24 | trayaḥ asaṃskṛtāḥ | pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ | pratisaṃkhyānirodhaḥ katamaḥ | sāsravānāsravaprajñābalena sarvasaṃyojanaprahāṇe vimokṣa prāptirucyate pratisaṃkhyānirodhaḥ | apratisaṃkhyānirodhaḥ katamaḥ | anāgatasya hetubhirutpādyasyānutpattirapratisaṃkhyānirodhaḥ | ākāśaṃ katamat | arūpāyatanaṃ apratighātaḥ darśanānarhatocyate ākāśaṃ ||



 



25 | sabhāgahetuḥ | saṃprayuktahetuḥ | sahabhūhetuḥ | pūrvotpannasvasadṛśahetuḥ ajātapaścājjātasarvadharmāṇāṃ kāraṇahetuḥ | evaṃ sarvatragaheturapi samanantarapratyayaḥ | sattveṣu vipākahetuḥ sarve saṃskṛtadharmāḥ ||



 



26 | saṃskṛtadharmaphalamapi nirvāṇaphalaṃ | ko hetuḥ | yataḥ sarvasaṃskṛtadharmān hi pratītya nirvāṇamārgaphalotpattiḥ ||



 



27 | saṃprayuktakadharmā ekasminnālaṃbane yugapatkāritrāḥ | paralakṣaṇāsvalakṣaṇeṣu cittacaitasikā dharmāḥ sthānadeśarahitāḥ | ko hetuḥ | ālaṃbanasya sarvatragatvāt ||



 



28 | mārgotpattikāle saṃyojanāni nirudhyamānānīti jāyamānamārgeṇa vimuktimārgaprāptiḥ | mārgānirodhakāle nirudhyamānenāntaryamārgeṇa chinneṣu saṃyojaneṣu jāyamānāyāṃ vimuktau vimuktiprāptiḥ ||



 



29 | trividho rāgaḥ | kāmarāgaḥ bhavarāgaḥ vibhavarāgaḥ | sarvavastuparyeṣaṇamucyate kāmarāgaḥ | prāptau kārpaṇyamucyate bhavarāgaḥ | ucchedaṃ paśyata ucchedaparyeṣaṇaṃ vibhavarāgaḥ ||



 



30 | bhāvanayā prahāṇāya saptatriṃśat pakṣāḥ (=bodhipākṣikā dharmāḥ)||



 



31 | samyaksaṃkalpasamyagvāksamyakkarmasamyagājīvaprasrabdhyupekṣāḥ sthāpayitvā anye bhavaṃti iṃdriyadharmāḥ | catuḥsmṛtyupasthāneṣu ekaikasya bhavati purataḥ pratyupasthitiḥ | tatra ko hetuḥ | vibhajya sarvadharmālaṃvanatvāt ||



 



32 | sarve dharmāḥ parasaṃprayuktā ātmaviprayuktāḥ ||



 



33 | sālaṃbanadharmeṣu saṃyojanāni heyānīti bhavaprahāṇamaśeṣaprahāṇaṃ | aśeṣaprahāṇaṃ katamat | prāptaduḥkhajñānasya aprāptasamudayajñānasya samudaya satyena (kleśānāṃ)prahāṇaṃ duḥkhasatyena (kleśānāṃ)prahāṇaṃ ||



 



34 | trisatyālaṃbaneṣu dvividhākṣayaśraddhāprāptiḥ | duḥkhasatyasamudayasatyanirodhasatyeṣu dharmaśīlākṣayā śraddhā | mārgasatye caturvidhākṣayaśraddhāprāptiḥ ||



 



35 | sarvacaitasikadharmāḥ cittasaṃskārā (=cetanā)'nuvartinaḥ | ekālaṃbanatvāt | evamavijñaptiśīlaṃ jātiḥ sthitiḥ jarā ca cittasaṃskārānuvartikāḥ ||



 



36 | sarve sāsravā dharmāḥ prahātavyāḥ | kasya hetoḥ | yataḥ pāpāste samalāḥ ||



 



37 | sarve sāsravānāsravā dharmā jñātavyāḥ | tatkasya hetoḥ | prajñālaṃbanā hi sarvadharmāḥ (iti hetoḥ)| (tatra)atītānāgatā dharmā dūre | kasmāt | akāritrāt | pratyutpannā dharmā antike | kasmāt | sakāritrāt | asaṃskṛtā api antike | kasmāt | śīghraṃ prāpyatvāt | sarvasāsravā dharmā dṛṣṭisthānīyāḥ paṃcadṛṣṭyālaṃbanatvāt ||



 



38 | bhūyo'lpaśaḥ prāptiḥ (=siddhiḥ)bhavatyekonaviṃśatīndriyāṇāmakṣayāṇāṃ | asti dve indriye (anye)api dṛṣṭasatyapudgalasyākṣaye indriye aparihīṇarāge | ityekonaviṃśatirindriyāṇi | aṃtato'ṣṭāvindriyāṇi chindanti kuśalamūlāni | krameṇāyuḥkṣaye pariśiṣyate kāyendriyaṃ | punaḥ khalvarūpadhātu pṛthagjanasyāpi (tathā)||



 



39 | sparśaḥ indriyaviṣayavijñanānāṃ trikasaṃnipātād bhavati | sa paṃcavidhaḥ | sapratighaḥ vikalpabahulaḥ vidyā avidyā navidyānāvidyā | paṃcavijñānasaṃprayuktatvāt sapratighaḥ | manovijñānasaṃprayuktatvādvikalpabahulaḥ | kliṣṭaḥ sparśo'vidyā | anāsravaḥ sparśo vidyā | akliṣṭaḥ sāsravaḥ sparśo na vidyānāvidyā ||



 



40 | dvābhyāṃ mārgābhyāṃ phalaprāptiḥ | prathamaḥ saṃyojanaprahāṇa (-mārgaḥ)| dvitīyo vimuktiprāpti (-mārgaḥ)| arhadvipākacittaḥ parinirvāti | sarvadharmaparityāgāt ||



 



41 | catvāro bhavāḥ | jātibhavaḥ maraṇabhavaḥ mūlabhavaḥ antarābhavaḥ | ādyopapattau paṃcaskaṃdhaprāpti rjātibhavaḥ | cyutikālikāḥ paṃcaskaṃdhā maraṇabhavaḥ | jātimaraṇayorantarai tadatiriktapaṃcaskaṃdheṣu mūlabhavaḥ | cyuteranantaraṃ sarvagatiprāpakāḥ paṃcaskaṃdhāḥ antarābhavaḥ ||



 



42 | duḥkhasamudayasatyakṣāṃtijñānālaṃbano dharmaḥ sarva ucyate nirvedaḥ | nirvedavastvālaṃbanatvāt | cartuṣu satyeṣu kṣāntijñānaṃ virāgo rāganirodhāt ||



 



43 | trayaḥ āsravāḥ | kāmaḥ bhavaḥ avidyā | kāmadhātāvavidyāṃ vihāyānyakleśāḥ kāmāsravaḥ | rūpārūpyadhātvoḥ vihāyāvidyāmanyakleśāḥ bhavāsravaḥ | tridhātupratisaṃyuktaḥ saṃmoho'vidyāsravaḥ ||



 



44 | sarvāsravāṇāṃ nirodhakāle sarvaduḥkhanirodhaprāptiḥ sarvaprajñāmṛtarasaprāptiḥ ||



 



[ityabhidharmāmṛtaśāstre miśrakasaṃgrahanirdeśo nāma ṣoḍaśo binduḥ ||]



 



||  āryamārgaprāptasya ghoṣakābhidhānasya kṛtiḥ ||



 



|| abhidharmāmṛtaśāstraṃ [pariniṣṭhitam]||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project