Digital Sanskrit Buddhist Canon

Caturdaśo binduḥ

Technical Details


 



caturdaśo binduḥ



 



bodhipākṣikadharmāḥ



 



1 | smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṃgāni (aṣṭāṃgika ārya-)mārgaśceti sapta dharmā nirvāṇopagāḥ | tatra sapta bodhyaṃgānyanāsravāṇi | ṣaḍ vibhājyāḥ | (te)sāsravā vā anāsravā vā | apara āha | sapta bodhyaṃgāni aṣṭāṃgikaḥ (ārya-)mārgaśceti sākalyena anāsravāṇi | anye śiṣṭāḥ (dvidhā)vibhājyāḥ ||



 



2 | catvāri smṛtyupasthānāni | caturvidhāni (api)sarvabhūmidhyāneṣu saṃgṛhītāni bhavanti | nityaṃ smṛtirakṣiṇī prajñocyate smṛtyupasthānaṃ | tridhā kāyasmṛtau bhāvitā prajñocyate kāyasmṛtyupasthānaṃ | evaṃ vedanā-citta-dharmasmṛtyupasthānāni | iti catvāri smṛtyupasthānāni ||



 



3 | kimupādāya nocyante trīṇi smṛtyupasthānāni | paṃca vā smṛtyupasthānāni | yasmāccaturo viparyāsān bhindanti tasmāccatvāryevocyante smṛtyupasthānāni (na nyūnādhikāni)||



 



4 | kāyasmṛtyupasthānaṃ katamat | yasmāt śucisaṃjñāviparyāsaṃ vyantīkaroti tasmāt kāyasatyalakṣaṇaṃ pratyavekṣate (yadidaṃ)ṣaṭtriṃśadaśucayaḥ | tathāhi | mṛte kṛmijanma pūtigandhaḥ asthikānāṃ sthitirityādi | evaṃ paśyan kāyaṃ śucisaṃjñāviparyāsaṃ kṣapayati ||



 



5 | vedanāsmṛtyupasthānaṃ katamat | paśyati sarvāsāṃ vedanānāṃ utpādaṃ sthitiṃ nirodhaṃ duḥkhatāṃ | sukhāyāṃ vedanāyāṃ rāgasaṃyojanaṃ duḥkhāyāṃ vedanāyāṃ dveṣa (=pratigha)saṃyojanaṃ aduḥkhāsukhāyāṃ vedanāyāmavidyāsaṃyojanaṃ | paśyati (sarvamidaṃ)anityaṃ duḥkhaṃ śūnyaṃ anātmakaṃ | iti vedanāsmṛtyupasthānaṃ ||



 



6 | cittasmṛtyupasthānaṃ katamat | paśyati kliṣṭaṃ cittaṃ akliṣṭaṃ cittaṃ samāhitaṃ cittaṃ asamāhitaṃ cittaṃ | paśyatyanityādikaṃ | iti cittasmṛtyupasthānaṃ ||



 



7 | dharmasmṛtyupasthānaṃ katamat | paśyatyadhyātmadharmān | paśyati bahirdhādharmān | paśyatyadhyātmabahirdhādharmān | paśyati yo'tīto dharmo yaścāgataḥ | paśyati saṃyojanāni kati hīnāni katyahīnāni | paśyati duḥkhaṃ (yad)anityaṃ | paśyati samudayahetūn | paśyati nirodhaṃ | iti dharmasmṛtyupasthānaṃ ||



 



8 | catvāri samyakprahāṇāni katamāni | utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyāmacchaṃdo vīryamārabhate cittaṃ pragṛhṇāti kuśaladharmasthitaye | anutpannānāmakuśalānāṃ dharmāṇāṃ anutpādāya vīryamārabhate citaṃ pragṛhṇāti kuśaladharmasthitaye | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya cchandaṃ janayati vīryamārabhate kuśaladharmasthitaye | utpannānāṃ kuśaladharmāṇāṃ smṛtaye sthitaye asaṃpramoṣāya bhūyobhāvāya vaipulyāya (cchandaṃ janayati)vīryamārabhate kuśaladharmasthitaye ||



 



9 | catvāraḥ ṛddhipādāḥ katame | chaṃdasamādhiḥ vīryasamādhiḥ cittasamādhiḥ mīmāṃsāsamādhiḥ | etebhyaḥ sarvapuṇyaguṇaprāptirityucyante ṛddhipādāḥ | chandasamādhiprahāṇasaṃskārasamanvāgataḥ prathama ṛddhipādaḥ | icchākaraṇāducyate cchandaḥ | cittaṃ na vikṣiptaṃ bhavatītyucyate samādhiḥ | chandaḥ vīryaṃ smṛtiḥ prajñā prītiḥ prasrabdhiḥ - ityete sarvasaṃskārāḥ chandasamādhisahagatāḥ | evaṃ vīryacittamīmāṃsācchaṃdādhimātracchandataḥ samādhilābha ityucyate cchandasamādhiḥ | evaṃ vīryacittamīmāṃsā (samādhayaḥ)| iti catvāraḥ ṛddhipādāḥ ||



 



10 | śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā cetyucyante paṃcendriyāṇi | caturṣu (=triṣu ratneṣu śīle ca )akṣobhyaśraddheṣu yā śraddhā socyate śraddhendriyaṃ | caturṣu samyakprahāṇeṣu vīryamucyate vīryendriyaṃ | caturṣu smṛtyupasthāneṣu smṛtyasaṃpramoṣa ucyate smṛtīndriyaṃ | caturṣu dhyāneṣu samādhirucyate samādhīndriyaṃ | catuḥsatyeṣu prajñocyate prajñendriyaṃ | indriyaṃ (indateḥ)dakṣatvāt kṣipratvāt agriyatvāt | itīndriyārthaḥ ||



 



11 | śraddhādīni paṃca balāni | pāpakākuśaladharmairaparikṣeyamiti balaṃ | parittāni bhavantīndriyāṇi mahānti bhavanti balāni ||



 



12 | smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ prasrabdhiḥ samādhiḥ upekṣā ceti sapta bodhyaṃgāni | smṛtiḥ katamā | smarati saṃskṛti dharmāḥ sotpādanirodhā vividhadoṣāḥ | nirvāṇaṃ praṇītataraṃ | ityucyate smṛtiḥ saṃbodhyaṃgaṃ | tatra vivicya (=vibhajya )bhāvayatīti dharmavijayaḥ saṃbodhyaṃgaṃ | tatra bhāvayan vīryamārabhate iti vīryaṃ saṃbodhyaṃgaṃ | tatra prāptaṃ kuśaladharmarasaṃ sākṣātkurvan tṛpyatīti prītiḥ saṃbodhyaṃgaṃ | tatra bhāvayataḥ kāyacittayoḥ laghutā mṛdutā viśramaḥ samādhyanuvṛttirityucyate prasrabdhiḥ saṃbodhyaṃgaṃ | tatra ālaṃbanasthitikaṃ cittaṃ,na bhavati vikṣiptamiti samādhiḥ saṃbodhyaṃgaṃ | tatrāhitaṃ cittaṃ viramati na smarati na ca cchandaṃ janayati - ityupekṣāsaṃbodhyaṃgaṃ | vividhaprajñābhiḥ (=saṃbodhyaṃgarūpābhiḥ)dhyānasamāpattibalaprāptiḥ | sarvakleśahāniḥ | iti saptānāṃ saṃbodhyaṃgānāṃ phalaṃ ||



 



13 | samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarma samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | ityaṣṭāṃgikaḥ āryamārgaḥ | catuḥsatyeṣu satyato dhīrucyate samyagdarśanaṃ | tatra kuśalena adveṣeṇa akleśena (ceti)triprakāreṇa vipaśyanocyate samyaksaṃkalpaḥ | caturvidhamithyāvākprahāṇamucyate samyagvāk | trividhamithyākarmaprahāṇamucyate samyakkarma | akuśalamithyājīvaprahāṇamucyate samyagājīvaḥ | tatra bhāvayan vīryamārabhate iti samyagvyāyāmaḥ | tatra bhāvayataḥ smṛtyasaṃpramoṣa ucyate samyaksmṛtiḥ | tatra samāhitā sthitirucyate samyaksamādhiḥ | ityaṣṭāṃgiko nirvāṇagāmī mārgaḥ ||



 



14 | śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā prītiḥ prasrabdhiḥ upekṣā saṃkalpaḥ śīlaṃ | iti daśadharmāṇām (eva)saptatriṃśadvibhāgāḥ | (tadyathā)| śraddhā dharma ucyate śraddhendriyaṃ śraddhā balaṃ | vīryamucyate vīryendriyaṃ vīryabalaṃ catuḥsamyakprahāṇāni vīryasaṃbodhyaṃgaṃ (mārgāgaṃ)samyagvyāyāmaḥ | (smṛtirucyate)smṛtīndriyaṃ smṛtibalaṃ smṛtisaṃbodhyaṃgaṃ (mārgāgaṃ)samyaksmṛtiḥ | prītiḥ prītisaṃbodhyaṃgaṃ | prajñā prajñendriyaṃ prajñābalaṃ catuḥsmṛtyupasthānāni dharmavicayasaṃbodhyaṃgaṃ samyagdṛṣṭiḥ | prasrabdhiḥ prasrabdhibodhyaṃgaṃ | samādhiḥ samādhīndriyaṃ samādhibalaṃ catvāraḥ ṛddhipādāḥ samādhisaṃbodhyaṃgaṃ (mārgāgaṃ)samyaksamādhiḥ | upekṣā upekṣāsaṃbodhyaṃgaṃ | saṃkalpaḥ (mārgāgaṃ)samyaksaṃkalpaḥ | śīlaṃ samyagvāk samyakkarma samyagājīvaḥ || samyaghetupratyayaiścaturvidhaprajñopasthitirucyate smṛtyupasthānaṃ | samyagvīryamucyate samyakprahāṇaṃ | ālaṃbane samāhitā sthitiravikṣepa ucyate catvāraḥ ṛddhipādā iti | mṛdvindriyapudgalasya citta jātāni (śraddhādīni)ucyate paṃcendriyāṇi | adhimātrendriyapudgalasya citte jātāni (śraddhādīni)ucyaṃte paṃca balāni | satyadarśanamārge (samyagdṛṣṭyādiḥ)ucyate aṣṭāṃgikaḥ āryamārgaḥ | bhāvanāmārge (smṛtyādīni)ucyaṃte sapta bodhyaṃgāni || daśabhireteḥ pūrvokteḥ dharmaiḥ saptatriṃśad (bodhi)pākṣikāṇāṃ saṃgrahaḥ ||



 



15 | asamāpattidhyānabhūmau ṣaṭtriṃśad varjayitvā prītisaṃbodhyaṃgaṃ | dvitīyadhyānabhmāvapi ṣaṭtriṃśad varjayitvā samyaksaṃkalpaṃ | tṛtīyadhyānacaturthadhyānamadhyamadhyāneṣu ca paṃcatriṃśad varjayitvā prītisaṃbodhyaṃgaṃ samyaksaṃkalpaṃ | prathamadhyāne saptatriṃśat | triṣu śūnya (=ārūpya)samāpattiṣu dvātriṃśad varjayitvā prītisaṃbodhyaṃgaṃ samyaksaṃkalpaṃ samyagvācaṃ samyakkarma samyagājīvaṃ | bhavāgre dvāviṃśatiraṃgāni varjayitvā sapta bodhyaṃgāni aṣṭau mārgāṃgāni | kāmadhātāvapi dvāviṃśatiḥ varjayitvā saptabodhyaṃgāni aṣṭau mārgāṃgāni ||



 



[ityabhidharmāmṛtaśāstre bodhipākṣikadharmanirdeśo nāma caturdaśo vinduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project