Digital Sanskrit Buddhist Canon

Dvādaśo binduḥ

Technical Details


 



dvādaśo binduḥ



 



dhyānam



 



1 | adhigatadhyānasamāpatta raikāgracittasya viviktaṃ bhavati cittaṃ pariśuddhā ca bhavati prajñā | yathā nivātastho dīpo bhāsvaro bhavati pariśuddhaśca ||



 



2 | dhyānāni kati | aṣṭau dhyānāni | catvāri (rūpa-)dhyānāni | catvāryārūpyadhyānāni || catvāri dhyānāni (rūpadhātau)prathamadhyānaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ca | eteṣu dhyāneṣu trīṇi dhyānāni sāsvādasaṃprasādanānāsravāṇi || tṛṣṇāsaṃprayogo nāmāsvādaḥ | kuśalasāsravasamādhirnāma saṃprasādanaṃ || akleśo nāmānāsravaḥ || bhavāgre dhyānaṃ dvividhaṃ | sāsvādaṃ sasaṃprasādanaṃ ca | na (tatra)anāsravadhyānakuśaladharmaḥ ||



 



3 | śūnye pravivikte pradeśe niṣadyāyāṃ vā sthāne vā śayane vā gamane vā caṃkramaṇe vā samāhitena manasā tīkṣṇayā prajñayā gaṃbhīrā śraddhā (janayitavyā)| evaṃ bhavati cittasya dhyāne'vatāraḥ | dhyānasaṃprayuktāḥ śraddhāvīryasmṛtiprajñāsamādhayo bhavanti | etebhyaḥ kuśaladharmebhyaḥ prathamadhyānādhigamo bhavati | vivicya kāmairvivicyākuśaladharmaiḥ savicāraṃ savitarkaṃ kāmavivekajaṃ pratīsukhaṃ prāpnotītyucyate prathamaṃ dhyānaṃ || bahirdhāyataneṣvāsaṃgaḥ tathāhi kāmachando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṃ vicikitsā | etāni paṃca nīvaraṇānyucyante'kuśaladharmāḥ | dvividhānāmadhyātmikabāhyānāmakuśaladharmāṇāṃ prahāṇamucyate vivekaḥ | ālaṃbane cetaḥpravṛttirucyate vitarkaḥ | cittasyodgṛhītasaṃskārānucintanamucyate vicāraḥ | akuśaladharmaprahāṇabalaprāptaḥ samādhirucyate kāmavivekaḥ | manojātaṃ saumanasyamucyate prītiḥ | kāyacittayoravikṣepa ucyate sukhaṃ | cittasyālāṃbanayoga ucyate samādhiḥ | etaiḥ prathamadhyānasya paṃcāṃgairvivikto bhavati rāgo mahāduḥkhaḥ pāpo'sukhaḥ samunmajjati balaṃ | evaṃ śraddhādīnbhāvayataścitte kuśalacittadharmotpādaḥ | iti prathamadhyānamārgaprāptiḥ || eṣa tribhirvedanendriyaiḥ saṃprayukto bhavati prītisukhopekṣendriyaiḥ | sukhendriyaṃ tribhirvijñānaiḥ saṃprayuktaṃ bhavati cakṣuḥśrotrakāyavijñānaiḥ | prītīndriyaṃ manovijñānasaṃprayuktaṃ bhavati | upekṣendriyaṃ caturvijñānasaṃprayuktaṃ bhavati | prathamadhyānikāḥ nānākāyanānāsaṃjñino nānākāyaikasaṃjñino bhavanti | prathamadhyāne catvāri vijñānāni bhavanti | cakṣuḥśrotrakāyamano (vijñānāni)| iti prathamaṃ dhyānaṃ ||



 



4 | vitarkavicāropaśamāt adhyātmaṃ saṃprasādanaḥ ekāgrasamāhitaḥ avitarko'vicāraḥ samādhirupajāyate prītisukhasaṃprayuktaḥ | iti dvitīyaṃ dhyānaṃ | vitarkavicārau uktapūrvau | tayoḥ prahāṇamucyate upaśamaḥ | sarvabhūmiṣu śraddhā vyapagatamalocyate'dhyātmaṃ saṃprasādanaṃ | manovijñānasyālaṃbanayogenābarhimukhatocyate ekāgrasamādhiḥ | prītisukhāṃge uktapūrve | idaṃ (dvitīyadhyānaṃ)dvābhyāmindriyābhyāṃ saṃprayuktaṃ bhavati prītīndriyeṇopekṣendriyeṇa ca | (etaddhayānikāḥ)bhavanti nānākāyaikasaṃjñinaḥ prītisaṃprayuktāḥ | maulabhūmayo bhavantyupekṣendriyasaṃprayuktāḥ | kṣapayitvā vitarkavicāramalaṃ kṣapayitvā puṇyavāsanāṃ sa eṣa mārgo dvitīyadhyānonmukhaḥ ||



 



5 | prītyā virāgād upekṣako viharati pratisaṃvedayati kāyena sukhaṃ bhavatyanāsravaḥ pudgalaḥ sa ucyate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānamavatīrṇaḥ | prītivirāgo yathoktapūrvaḥ | upekṣācittasyopekṣāsukhe iti dvidhā vedanā | sukhamakliṣṭaṃ | tadetatsukhaṃ kāyenānubhūyate sākṣātkriyate | etatsukhaṃ duradhigamo bhūtadharma ityanāsravamucyate sukhaṃ | atrāpyupekṣāśraddhādisarvakuśaladharmabhāvanā | ityeṣa mārgo bhavati tṛtīyadhyānonmukhaḥ | paśyan prītimakuśalāṃ niṣprītikaṃ sukhaṃ sākṣātkurvan dhyāyati | sthāpayitvā (anyāṃgānyatra)sukhamupekṣā smṛtiḥ saṃprajñānaṃ samādhiśceti paṃcāṃgāni bhavanti yathoktapūrvāṇi | iti tṛtīya dhyānaṃ ||



 



6 | sukhasya prahāṇāt pūrvameva duḥkhasya prahāṇāt saumanasyadaurmanasyayorastaṃgamādupekṣāsmṛtipariśuddhamupasaṃpādayati caturthaṃ dhyānaṃ | śraddhādisarvakuśaladharmāṇām (atrāpi bhāvanā)| api ca paśyan sukhaduḥkhadopamaduḥkhāsukho bhavati supratiṣṭhitaḥ | ityeṣa mārgo'vatarati caturthadhyānaṃ | (atra bhavanti)catvāryaṃgāni upekṣā smṛtiḥ saṃprajñānaṃ samādhiśceti |



 



7 | sarvadhyānāṃgāni bhavanti kuśalāni | asamāpattidhyānabhūmiḥ savitarkā bhavati savicārā | madhyamadhyānabhūmiravitarkā bhavati savicārā | ete dve dhyānabhūmī upekṣendriyasaṃprayukte | asamāpattidhyānabhūmirdvividhā saṃprasādanānāsravā'nāsvādā ceti | catvāri dhyānāni trividhāni sāsvādāni saṃprasādanāni anāsravāṇi ca | iti dhyānadharmāḥ ||



 



8 | rūpasaṃjñānāṃ samatikramāt paśyatyanantamavakāśamityākāśānantyāyatanasamāpattimavatarati ākāśānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati ākāśānantyātanasamādhiṃ | anantaṃ vijñānamiti bhāvayan vijñānānantyāyatanamavatīrya paśyannākāśānantyāyatanadoṣaṃ vijñānānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati vijñānānantyāyatanasamādhiṃ | vijñānanantyāyatanagatirduḥkheti bhāvayati ākiṃcanyāyatanagatimavataratyākiṃcanyāyatanasamāpattiṃ paśyan vijñānānantyāyatanadoṣamākiṃcanyāyatanasupratiṣṭhitaḥ  sākṣātkurvannimaṃ mārgamupasaṃpādayatyākiṃcanyāyatanasamādhiṃ | saṃjñāyatanaṃ roga iti asaṃjñāyatanaṃ moha ityevaṃ bhāvayan naivasaṃjñānāsaṃjñāyatanasamāpattimavatīrya paśyannākiṃcanyāyatanadoṣaṃ naivasaṃjñānāsaṃjñāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṃ mārgamupasaṃpādayati naivasaṃjñānāsaṃjñāyatanasamādhimiti naiva saṃjñānāsaṃjñāyatana dhyānaṃ ||



 



9 | nirvāṇagāminī pratipad dvividhā | prathamā kāyāśucyanupaśyanā dvitīyā ānapānasmṛtiḥ | kāyasmṛtyupasthāne prathamadvitīyavimokṣau | caturṣu abhibhvāyataneṣu aśucidharmāḥ | samāhitaḥ saṃkhyātyānāpānaṃ ekaṃ dve yāvat daśa kṣaṇān ānāpānapraveśanirgamamavaṣṭabhya yathā dvārapālakaḥ paśyati sarvadharmā udayavyayā iti | dvayo lakṣaṇayoḥ svalakṣaṇaṃ ṣaḍbhedabhinnaṃ | paśyati kāyaḥ anityaḥ duḥkhaḥ śūnyaḥ anātmakaḥ - iti paśyannevaṃ sarvadharmān lokasaṃtrastaḥ paryāyeṇa prahāya malaṃ bhāvayan kuśaladharmān nirvāṇābhimukho bhavati ||



 



10 | asamāpattidhyānabhūmiḥ madhyamadhyānabhūmiḥ caturdhyānabhūmayaḥ tisra ārūpyadhyānabhūmayaśceti dvividhāḥ | sāsravā anāsravāśca | bhavāgraḥ sarvo'pi sāsravaḥ ||



 



11 | daśasaṃjñāḥ | anitya(saṃjñā)duḥkha duḥkhānātmaka āhārānupaśyanā sarvaloke'sukha aśuci maraṇa prahāṇa virāga nirodhasaṃjñā || bhāvayati sarvasaṃskārā anityā ityanityasaṃjñā | bhāvayati jātyādiduḥkhaparipūrṇo'yaṃ loka iti duḥkhasaṃjñā | bhāvayatyadhyātmaṃ bahirdhā (sarvaṃ)anityaṃ duḥkhaṃ śūnyamanātmakamiti duḥkhānātmasaṃjñā | bhāvayati mahatā kṛchreṇopalabdha āhāro'bhyavahriyamāṇo'śucirbhavatītyāhārānupaśyanāsaṃjñā | bhāvayati jātijarārogamaraṇādibhayaiḥ vividhakleśaiḥ paripūrṇo'yaṃ lokaḥ sarva ityasukhasaṃjñā | svakāyābhyantare bhūtato'nupaśyanocyate'śucisaṃjñā | bhāvayati sarvā jātirniyatamaraṇeti maraṇasaṃjñā | bhāvayatyanityevirāgitāmiti virāgasaṃjñā | bhāvayati paṃcopādānaskaṃdhānāmapunarbhave nirodhe sthāpane saṃparityāge nirvāṇamiti nirodhasaṃjñā | etā daśa saṃjñā nityaṃ bhāvayatā bhavati duḥkhanirodhaprāptiḥ ||



 



[ityabhidharmāmṛtaśāstra dhyānanirdeśo nāma dvādaśo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project