Digital Sanskrit Buddhist Canon

Daśamo binduḥ

Technical Details


 



daśamo binduḥ



 



anāsravapudgalāḥ



 



1 | dhyānavidhiṣu paurviko bhavati cittasyaikāyatanapratisaṃyogaḥ | śīrṣe vā lalāṭe vā bhruvorantare vā nāsāgre vā hṛdaye vā cittamekāśrayaniṣṭhaṃ vidheyaṃ | gacchantī smṛtiḥ pratyāneyā ekāyatane pratyavasthāpyā | yathā vānaraḥ grīvāyāṃ baddhāstaṃbhena vinibaddhaḥ paritaḥ staṃbhaṃ carannapi na labhate gantuṃ gatvā punarantatastiṣṭhati | idaṃ cittaṃ tathā | gacchadapyevaṃ cittaṃ dharmavinibaddhaṃ na punargacchati | gatvā punarantatastiṣṭhati ||



 



2 | krameṇa pratyavekṣate kāyaṃ vedanāṃ cittaṃ dharmān ityavataran dharmamanaḥsthitau suvinītaikāgracittasya pāramārthikaprajñādhigamaḥ | pratyavekṣate sarve saṃskārāḥ satyalakṣaṇāḥ sotpādanirodhā ityanityāḥ | vipannicaya iti duḥkhāḥ | antarapudgalā iti śūnyāḥ | avaśā ityanātmanaḥ | tato labhate ūṣmadharmaṃ cittotthāpitaṃ | yathā mathanātkāṣṭheṣvanalotpāda stathā buddhadharmeṣu pariśuddhakuśalamūlaśraddhotpādaḥ ||



 



3 | caturbhiḥ pratyayaiḥ paśyati ṣoḍaśākārān | caturbhikāraiḥ paśyati duḥkhasatyaṃ | hetupratyayotpannamadhruvamityanityaṃ | anityabalaṃ naśvaramiti duḥkhaṃ | apudgalamiti śūnyaṃ | avaśamityanātmakaṃ | caturbhirākāraiḥ paśyati samudayasatyaṃ | sadṛśaphalotpāda iti hetuḥ | jātimaraṇāviccheda iti samudayaḥ | anirodha iti prabhavaḥ | asadṛśānvaya iti pratyayaḥ | caturbhirākāraiḥ paśyati nirodhasatyaṃ | sarvaduḥkhavighāta iti nirodhaḥ | sarvasaṃyojanāgniviraha iti śāntaḥ | sarvadharmātigama iti praṇītaḥ | sarvadharmātikrama iti niḥsaraṇaṃ | caturbhikāraiḥ paśyati mārgasatyaṃ | nirvāṇaprāpaka iti mārgaḥ | aviparyasta iti nyāyaḥ | āryapudgalācarita iti pratipattiḥ | lokakleśahāpaka iti nairyāṇikaḥ | paśyan ṣoḍaśākārakuśaladharmān nityamātāpī viharati vīryavānityūṣmadharmaḥ ||



 



4 | etasmādūṣmataḥ kuśalamūlaṃ saṃpravṛddhamucyate mūrdhā kuśalamūlaṃ | śraddadhāti triratnaṃ śraddadhāti paṃcopādānaskaṃdhā anityā duḥkhā śūnyā anātmana ityevaṃ pratītya catuḥsatyaṣoḍaśākārānūṣmadharmottaratvāducyate mūrdhā udvṛddha iti |



 



5 | satyakṣāṃtimanugato mūrdhā nāma kṣāntikuśalamūlaṃ | trividha eṣa (mūrdhā)| adhimātraḥ | madhyaḥ | mṛduśca ||



 



6 | catuḥsatyavipaśyanāmupādāya paśyati ṣoḍaśākārān satyamanusaran saṃpravardhayati kuśalamūlamityucyate laukikāgradharma iti | ekāgracittakāle cittacaitasikadharmā ucyante laukikāgrakuśalamūlamiti | kaścidāha | laukikāgradharmo hi śraddhādīni paṃcendriyāṇi | paramārthatastu ekāgracittakāle cittacaitasikā dharmā laukikāgrakuśalamūlamiti ||



 



7 | nirvāṇadvārodghāṭanapratibala iti pṛthagjanadharmeṣvagraḥ pratītya prathamasatyadarśanaṃ caturākāraṃ anityaṃ duḥkhaṃ śūnyaṃ anātmakaṃ | tatkasya hetoḥ | prathamamanāsravacittaṃ pratītya bhavati duḥkhasatyaṃ | laukikāgradharmo'pyevaṃ ||



 



8 | ṣaḍdhyānabhūmayaḥ | asamāpatti (=ānāgamya)dhyānaṃ antaradhyānaṃ (rūpa-)dhyānacatuṣṭayaṃ kṣāntiḥ (kuśalamūlaṃ)mūrdhā (kuśalamūlaṃ)ūṣmā kuśalamūlaṃ ca ||



 



9 | ṣaḍmūmiṣu laukikāgradharmā krameṇa jāyate'nāsravapudgalaḥ - ityucyate duḥkhadharmakṣāntiḥ | adṛṣṭapūrvasya prathamadarśane kṣamatvāducyate kṣāntiḥ | eṣā ādikṣāntirucyate ānantaryamārgaḥ | krameṇa duḥkhadharmajñānaṃ jāyate satyato jñāyate duḥkhalakṣaṇaṃ | duḥkhadharmajñānaṃ vimokṣamārgaḥ ||



 



10 | ete dve citte kāmadhātupratisaṃyuktaduḥkhālaṃbane | ānantaryamārgo'nvayakṣāntiḥ vimuktimārgo'nvaya(kṣānti)jñānaṃ ceti dve citte rūpārūpyadhātupratisaṃyuktaduḥkhālaṃbane | nirodhamārgasatyānyapyevaṃ || etatsamyagdharmadarśanam ||



 



11 | ṣoḍaśapariśuddhacittebhyaḥ paṃcadaśacitteṣu tīkṣṇendriya ucyate dharmānusārī | mṛdvindriya ucyate śraddhānusārī | etau dvau pudgalau aparikṣīṇe kāmadhātusaṃyojane prathamaphalapratipannakau | ṣaḍvidhakāmadhātusaṃyojanaprahāṇe dvitīyaphalapratipannakau | navavidhasaṃyojanaprahāṇe tu tṛtīyaphalapratipannakau || phalapratipannako (nāma)chandopalabdhapaṃcadaśacitta(kṣaṇa)cārī pudgalaḥ phalāntaścārī pudgalaśca || etau dvau dharmānusāriśraddhānusāripudgalau prāptaṣoḍaśacittakṣaṇau phalasthau bhavataḥ ||



 



12 | etau dvau pudgalau pūrvamaprahīṇasaṃyojanau paripūrṇa ṣoḍaśacittakṣaṇau srotaāpannau | prahīṇeṣu ṣaḍvidhasaṃyojaneṣu paripūrṇaṣoḍaśacittakṣaṇau sakṛdāgāminau | prahīṇeṣu navavidhasaṃyojaneṣu anāgāminau prāptatṛtīyaphalau ||



 



13 | aṣṭāśītisaṃyojanaprahāṇe pudgalaḥ anāsravaśīlakuśalamūlasiddha ityucyate srotaāpannaḥ | tīkṣṇendriya prāptaphalo nāma dṛṣṭiprāptaḥ | mṛdvidriyaḥ prāptaphalo nāma śraddhādhimuktaḥ | etau dvau pudgalau kāmadhātupratisaṃyuktabhāvanāheyasaṃyojanānāmaprahāṇe saptakṛdbhavaparamau | prahīṇa trividha(bhāvanāheyasaṃyojanaḥ)kulaṃkulo nāma trijātimaraṇaḥ | aṣṭāṃgikamārgajalasrotasi nirvāṇābhimukhe madhyacārīti srotaāpannaḥ |



 



14 | prahīṇaṣaḍvidhasaṃyojana ucyate sakṛdāgāmī | prahīṇāṣṭavidhasaṃyojana ucyate ekavīciḥ | kāmadevalokād manuṣyeṣūpapadya tataḥ parinirvātītyucyate ekavīciśca sakṛdāgāmī ca ||



 



15 | paṃcānāgāminaḥ | antarāparinirvāyī upapadyaparinirvāyī sābhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī ūrdhvaṃsrotāḥ | akaniṣṭhago (bhavati)anāgāmī | api ca rūpārūpyadhātūpapanno (bhavati)anāgāmī | rūpārūpyadhātuduḥkhaprahāṇāt (tat eva)labhate parinirvāṇaṃ na copapadyate'dholoke ityucyate'nāgāmī ||



 



16 | kāmadhātau saṃyojanāni navavidhāni | rūpārūpyadhātvorapi tathā | etāni sarvāṇi saṃyojanāni dvābhyāṃ mārgābhyāṃ heyāni | ānantaryamārgeṇa ca vimuktimārgeṇa ca | pūrvamānantaryeṇa hānaṃ vimokṣeṇa niṣpādanaṃ | tathāhi | viṣanāgasya nālikāyāṃ (pūrvaṃ)grahaṇaṃ tato mukhapidhānaṃ ||



 



17 | (mārgo dvividhaḥ)| laukikamārgaḥ lokottaramārgaśca | lokottaramārgeṇa prahīyante kāmadhāturūpārūpyadhātupratisaṃyuktasarvasaṃyojanāni | laukikamārgeṇāpi hātuṃ śakyante ūrdhvadhātupratisaṃyuktāni saṃyojanāni ||



 



18 | aṣṭabhūmiṣu vairāgyāllabhate nirodhasamāpattimityucyate kāyasākṣī anāgāmī | vimuktaścedarhaddharmamiva nirvāṇaṃ kāyena spṛśati paṃcāvarabhāgīyānāṃ saṃyojanānāṃ prahāṇe prāpnotyanāgāmitvaṃ | paṃcordhvabhāgīyānāṃ saṃyojanānāṃ prahāṇe prāpnotyarhattvaṃ ||



 



19 | etadrūpārūpyadhātvoḥ saṃyojanabandhanānāṃ niravaśeṣahānamucyate cittasamatā vajropamasamādhiḥ | krameṇa kṣayajñānaṃ jāyate ||



 



20 || etasmin kāle arhatphalaṃ bhavatyanuttaraṃ | api sarvarāgyānantaryamārgaṃ paścimaśaikṣacittaṃ | iti vajropamasamādhikrameṇa prathamamaśaikṣasya kṣayajñānaṃ jāyate prahīṇā me jātiḥ prāptaṃ mayārhatvaṃ kṣīṇā me sarvasaṃyojanakleśopakleśāḥ | ityucyate arhan | sarvadevamanuṣyeṣu pūjārha ityucyate arhan ||



 



21 | aśaṃkṣo navavidhaḥ | parihāṇidharmā aparihāṇidharmā cetanādharmā anurakṣaṇadharmā sthitadharmā prativedhanadharmā akopyadharmā prajñāvimuktaḥ sarvavimuktaḥ || parihāṇidharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ paṃcasu parihāṇipūttaptaḥ jahāti mārgaphalamityucyate parihāṇidharmā || aparihāṇidharmā katamaḥ | adhimātraprajñaḥ adhimātravīryaḥ paṃcasu parihāṇipvanuttaptaḥ na jahāti mārgaphalamityucyate aparihāṇidharmā || cetanādharmā katamaḥ mṛduprajñaḥ mṛduvīryaḥ sodyogaṃ paśyati kāyamaśucidūpitaṃ bhāvayati svayaṃ kāyanirodhamiti cetanadharmā || anurakṣaṇadharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ svayamanurakṣati kāyamiti anurakṣaṇadharmā || sthitadharmā katamaḥ | madhyaprajñaḥ madhyavīryaḥ madhyamapratipadāyāmuttaptaḥ nopacayāpacayavāniti sthitadharmā || prativedhana dharmā katamaḥ | mṛdvadhimātraprajñaḥ adhimātravīryaḥ labdhuṃ śaknotyakṣobhyakuśalamiti prativedhanadharmā || akopyadharmā katamaḥ | adhimātrendriyaḥ adhimātrādhimātravīryaḥ āditaḥ prāpnotyakṣobhyakuśalamiti akopyadharmā || prajñāvimuktaḥ katamaḥ | aprāptanirodhasamāpattiḥ prajñāvimuktaḥ || sarvavimuktaḥ katamaḥ | prāptanirodhasamāpattiḥ sarvavimuktaḥ ||



 



22 | śraddhānusāriṇaḥ paṃcavidhā arhantaḥ kālavimuktā nāma | eteṣāmarhatāṃ dvividhaṃ jñānaṃ bhavati kṣayajñānaṃ aśaikṣaṃ satyadarśanaṃ | dharmānusārī ekavidho'rhan bhavatyadhimātrendriyaḥ | sa evocyate'kālavimuktaḥ | asyārhatastrividhaṃ jñānaṃ bhavati kṣayajñānaṃ anutpādajñānaṃ aśaikṣaṃ satyadarśanaṃ ca | aṣṭāvarhantaḥ kālavimuktipriyāḥ bhavanti akopyadharmāṇaḥ ||



 



23 | saṃsiddhaḥ śraddhānusārī satyadarśanamārgapaṃcadaśacittakṣaṇeṣu anāsravanavendriyo nāma ājñāsyāmīndriyaḥ | ṣoḍaśacittakṣaṇe labdhārhatphalo'nāsravanavendriyo nāma ājñendriyaḥ | navendriyaḥ aśaikṣadharmā nāma ājñātāvīndriyaḥ ||



 



24 | phalaprāptikāle nāsti mārgaprāptiḥ | mārge prahīṇasaṃyojanasya dvividhaṃ niṣpadyate (phalaṃ)saṃskṛtamasaṃskṛtaṃ ca | mahāphalaprāptikāle sarvataḥ kṣīyate mūlaṃ dvaitaṃ prāpnotyekāmeva siddhiṃ | navavidhāḥ (arhantaḥ)prahīṇasaṃyojanānivṛtadharmāṇaḥ navame cittakṣaṇe prāpnuvanti sarvakṣayaṃ | prativedhanadharmā arhan labhate'kṣobhyakuśalaṃ nānyaḥ | śraddhādhimuktaḥ śaikṣaḥ adhimātrendriyaḥ ucyate dṛṣṭiprāpto nānyaḥ | satyadarśanamārge pratibhinnāni saṃyojanāni pratibhinnāścānāsravā dharmāḥ | tasmātparyāyeṇa satyadarśanaṃ bhavati na yugapat | ānantaryamārgadarśanabalena phalaprāptiḥ | iti ha dvividhaṃ phalaṃ saṃskṛtaphalamasaṃskṛta phalaṃ ca ||



 



[ityabhidharmāmṛtaśāstre 'nāsravapudgalanirdeśo nāma daśamo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project