Digital Sanskrit Buddhist Canon

Navamo binduḥ

Technical Details


 



navamo binduḥ



 



anuśayāḥ



 



1 | aṣṭānavatiranuśayāḥ dvidhā prahīyante | satyadarśanena prahīyante bhāvanayā ca prahīyante | aṣṭāviṃśatirduḥkhadarśanena prahīyante | ekonaviṃśatiḥ samudayadarśanena prahīyante | ekonaviṃśatirnirodhadarśanena prahīyante | dvāviṃśatirmārgadarśanena prahīyante | daśa bhāvanayā prahīyante ||



 



2 | kāmadhātupratisaṃyuktāḥ duḥkhadarśanena prahīyante daśa anuśayāḥ | samudayadarśanena prahīyante sapta anuśayāḥ | nirodhadarśanena prahīyante sapta anuśayāḥ | mārgadaśanena prahīyante aṣṭau anuśayāḥ | bhāvanayā prahīyante catvāraḥ anuśayāḥ | iti ṣaṭtriṃśatkāmadhātupratisaṃyuktāḥ ||



 



3 | pratighavarjitā anye'nuśayāḥ rūpārūpyadhātvoḥ pṛthakpṛthag heyāḥ ekatriṃśat ||



 



4 | saṃkṣepād vastuto daśānuśayāḥ | satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaḥ vicikitsā pratighaḥ mānaḥ avidyā ||



 



5 | satkāyadṛṣṭiḥ katamā | paṃcaskandheṣu vikalpayatyātmānamityevaṃ dṛṣṭirucyate satkāyadṛṣṭiḥ | lokasyāsti antaḥ nāsti antaḥ - ityevaṃ dṛṣṭirucyate antagrāhadṛṣṭiḥ |



 



nāsti catuḥsatyāni hetupratyayāḥ phalavipāka ityevaṃ dṛṣṭirucyate mithyādṛṣṭiḥ | sāsravadharmeṣu vikalpayati satatamagratām ityevaṃ dṛṣṭirucyate dṛṣṭiparāmarśaḥ | aśucihetupratyayeṣu gaveṣayati pariśuddhamārgamityevaṃ dṛṣṭirucyate śīlavrataparāmarśaḥ ||



 



6 | aprāptamārgasya mūḍhacittasya yadanavabodhaḥ 'asti-nāsti''bhavati-nabhavati'- iti vicikitsā | mūḍhacittasya sarvadharmeṣu kāmāsaṃgo rāgaḥ | mūḍhacitte'niṣṭamāgataṃ prati cittakrodhena saṃkṣobhaḥ pratighaḥ | ahaṃ mahāniti cittasyonnatirmānaḥ | sarvadharmāḥ satyalakṣaṇā ityajñānam avidyā ||



 



7 | etāni saṃyojanāni kāmadhātau duḥkhasatyena (heyāni)sarvāṇi | samudayasatyena sapta | nirodhasatyenāpi tathā | mārgasatyenāṣṭau | (iti)sarvāṇi saṃyojanāni satyadarśaheyāni ||



 



8 | kāmadhātau catvāri bhāvanāheyāni | rūpārūpyadhātoḥ ṣaḍ bhāvanāheyāni | rāgo dveṣaḥ māno'vidyā ca paṃcākāraheyāḥ | vicikitsā mithyādṛṣṭiḥ dṛṣṭiparāmarśaśca catuḥsatyaheyāḥ | satkāyadṛṣṭyantagrāhadṛṣṭī duḥkhasatyaheye | śīlavrataparāmarśaḥ duḥkhasatyamārgasatyaheyaḥ ||



 



9 | kāmadhātau duḥkhasatyaheyāni ṣaḍ paṃca vā saṃyojanāni | samudayasatyaheyāni trīṇi dve vā saṃyojane ||



 



10 | avidyā dvividyā duḥkhasatyaheyā ||



 



11 | avidyā sarvatragā vā bhavati asarvatragā vā | savatragā katamā | ṣaṭsaṃyojanasaṃprayuktā āveṇikī cāvidyocyate sarvatragā | asarvatragā katamā | trisaṃyojanasaṃprayuktā avidyā ucyate asarvatragā || evaṃ samudaye trisaṃyojanasaṃprayuktā āveṇikī cāvidyā ucyate sarvatragā ||



 



12 | śiṣṭānyanyāni saṃyojanāni na sarvatragāṇi (eva)| sarvasaṃyojaneṣu rāgadveṣamānetarāṇi sarvatragāṇi | tatkasya hetoḥ | teṣāṃ paṃcālaṃbana(heya)tvāt | sarvatrageṣu saṃyojaneṣu dve dṛṣṭī tatsaṃprayuktā cāvidyā svadhātau sarvatragāḥ nānyadhātau | rūpadhātāvapyevaṃ | ārūpyadhātau sarvatragāṇi saṃyojanāni svadhātau sarvatragāṇi | śiṣṭasarvatragasaṃyojanāni svadhātau sarvatragāṇyapi paradhātugocarāṇi bhavanti | avidyā sarvasaṃyojanasaṃprayuktā hetuḥ āveṇikī cāvidyā ||



 



13 | triṣu dhātuṣu nirodhasatyamārgasatyābhyāṃ praheyāḥ (anuśayāḥ)mithyā dṛṣṭiḥ vicikitsā avidyā ceti aṣṭādaśasaṃyojanāni anāsravagocarāṇi | anyāni sāsravagocarāṇi | sarvasāsravagocarāṇi saṃyojanāni tatsaṃprayuktā cāvidyā sāsravagocarāṇi | śiṣṭāni (saṃyojanāni tatsaṃprayuktā ca)avidyā anāsravagocarāṇi ||



 



14 | sarvāṇi tridhātusaṃyojanāni upekṣendriyasaṃprayuktāni | brahmalokābhāsvaralokeṣu sarvasaṃyojanāni upekṣendriyeṇa saṃprayuktāni saumanasyendriyeṇa ca | śubhakṛtsnaloke sarvasaṃyojanāni upekṣendriyeṇa sukhendriyeṇa ca saṃprayuktāni | kāmadhātupratisaṃyukte mithyādṛṣṭiravidyā ca tribhirindriyaiḥ saṃprayukte saumanasyendriyeṇa daurmanasyendriyeṇa upekṣendriyeṇa ca | vicikitsā dvābhyāmindriyābhyāṃ saṃprayuktā daurmanasyendriyeṇa upekṣendriyeṇa ca | pratighaḥ tribhirindriyaiḥ saṃprayuktaḥ daurmanasyendriyeṇa duḥkhendriyeṇa upekṣendriyeṇa ca | śiṣṭāni kāmadhātau satyadarśanaheyāni (saṃyojanāni)dvābhyāmindriyābhyāṃ saṃprayuktāni saumanasyendriyeṇa upekṣendriyeṇa ca ||



 



15 | kāmadhātau bhāvanāheyāni ṣaḍvijñānasaṃprayuktāni bhavanti sthāpayitvā mānaṃ manovijñānasaṃprayuktaṃ | sarvāṇi satyadarśanaheyāni manovijñānasaṃprayuktāni ||



 



16 | daśopakleśā ucyante bandhanāni | krodhaḥ | mrakṣaḥ | styānaṃ | middhaṃ | auddhatyaṃ | kaukṛtyaṃ | mātsaryaṃ | īrṣyā | āhrīkyaṃ | anapatrāpyaṃ ||



 



17 | krodhaḥ katamaḥ | cittadoṣo bhṛśaṃ kṣobhaḥ | mrakṣaḥ katamaḥ | bhayaṃ lokaḥ paśyet śrṛṇuyād (veti)|| styānaṃ katamat | cittalīnatā cittagurutā kāyagurutā | (idaṃ bhavati)sarvasaṃyojanasaṃprayuktaṃ || middhaṃ katamat | manaso nidrāyoge bahirdhā (vṛttiḥ)tandrayānīśvaratā | (idaṃ bhavati)kāmadhātupratisaṃyuktaṃ manovijñānasaṃprayuktaṃ || auddhatyaṃ katamat | cittamakuśalamaviśrāntaṃ | (idaṃ bhavati)sarvasaṃyojanasaṃprayuktaṃ || kaukṛtyaṃ katamat | kṛtakuśalākuśalayoranuśocanaṃ | (idaṃ bhavati)daumanasyendriyeṇa saṃprayuktaṃ || mātsaryaṃ katamat | premṇātiśayena cittakārpaṇyaṃ || īrṣyā katamā | paraṃ sadvastulābhinaṃ dṛṣṭvā aprasādaḥ duḥkhasya prāpayitukāmatā || ete dve (īrṣyāmātsarya-)bandhane kāmadhātupratisaṃyukte bhāvanāheye || āhrīkyaṃ katamat | duṣkṛte nātmani lajjā || anapatrāpyaṃ katamat | duṣkṛte na parato lajjā || ete sarvākuśaladharmasaṃprayukte ||



 



18 | trīṇi bandhanāni | rāgo dveṣomohaśca | (kāmadhātau)ṣaḍvijñānasaṃprayuktāni | rūpadhātau dve | rāgo mohaśca | caturvijñānasaṃprayukte | avaśiṣṭaṃ bandhanaṃ manovijñānasaṃprayuktaṃ ||



 



19 | yugapadānantaryamārgeṇa saṃyojanaprahāṇakṛtābhisamayakāle gurukṛtābhisamayena prahāṇāt kāmadhātusaṃyojanānāṃ trividhakṣayaparijñālābhaḥ ||



 



20 | kāmadhātau duḥkhasatyasamudayasatyapraheyānāṃ (kleśānāṃ prahāṇaṃ)prathamā kṣayaparijñā | nirodhasatyapraheyānāṃ dvitīyā kṣayaparijñā | mārgasatyapraheyānāṃ tṛtīyā kṣayaparijñā | (evaṃ)rūpārūpyadhātvoḥ catuḥsatyapraheyānāṃ saṃyojanānāṃ prahāṇe tisraḥ kṣayaparijñāḥ | kāmadhātau paṃcāvarabhāgīyānāṃ saṃyojanānāṃ prahāṇaṃ saptamī kṣayaparijñā | rūpadhātau bhāvanāheyānāṃ (kleśānāṃ prahāṇaṃ)aṣṭamī kṣayaparijñā | sarvakleśasaṃyojanānāṃ prahāṇaṃ navamī parijñā | saṃyojanānāmaśeṣataḥ parikṣayaḥ parijñā ||



 



21 | astyevaṃ saṃyojanāni cittaviprayuktāni paryavatiṣṭhante cittasaṃprayuktāni (ca)| nāstyevaṃ | sarvāṇi cittasaṃprayuktānyeva (paryavatiṣṭhante)| tatkasya hetoḥ | samutthiteṣu saṃyojanakleśeṣu kuśaladharmāṇāṃ bhavati nāśaḥ | darśanena (niruddheṣu)saṃyojaneṣu kuśaladharmāṇāṃ bhavatyutpāda stasmād jñātavyaṃ sarvāṇi saṃyojanāni cittasaṃprayuktāni (paryavatiṣṭhante iti)||



 



22 | sarvāṇyetāni saṃyojanāni dvivastuheyāni dhyānasaṃprayuktacitta na prajñāsaṃprayuktacittena ca | dhyānaprahāṇaṃ katamat | ādyaścittopaśamaḥ | prajñāprahāṇaṃ katamat | dharmavicayaḥ | samādhyavatāra ekāgracittatā | sarvadharmā anityāḥ samā iti vipaśyanayā bhāvanā prajñā | dhyānaprajñāsahacarabhāvanayā vimokṣaprāptiḥ ||



 



23 | trikālaṃ kuśalavīryeṇa dhyānakālānurakṣiṇā yadā cittaṃ mṛdurbhavati vilīnaṃ tadā bhāvanīyaṃ vīryaṃ | yadā cittaṃ samaṃ tadā ekāgracittena bhāvanīyaṃ kuśalaṃ | yadā na vilīnaṃ nāpi samaṃ tadobhayavastuni viśramayitavyā cittagatiḥ ||



 



24 | tathāhi | suvarṇakāraḥ suvarṇamādāyāgnau mūpayā kadāciddhamati | kadācidādāya jalaṃ siṃcati | kadācidviśramayati | tatkasya hetoḥ | yadi sarvadā dhamet suvarṇaṃ dravet | yadi sarvadā siṃcet śītalaṃ sanna tapet | yadi sarvadā viśramayet na paripākaṃ gacchet | dhyānaniṣṭho'pyevam | mūpayā dhamanaṃ yathā vāryaṃ | jalaseko yathā dhyānaṃ | viśrama yathā upekṣā | tatkasya hetoḥ | sarvadā vīryeṇa cittaṃ samaṃ bhavati | sarvadā samādhinā cittanupaśāntaṃ bhavati | sarvadopekṣayā sarvacittānupādānaṃ bhavati | tena kadācidātāpena vīryavān kadācidekāgraṃ samāhitaḥ kadāciccopekṣamāṇo (viharati)evaṃ (viharataḥ)cittaṃ śāntaṃ samaṃ sarvasaṃyojaneṣu labhate vimokṣam ||



 



[ityabhidharmāmṛtaśāstre'nuśayanirdeśo nāma navamo vinduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project