Digital Sanskrit Buddhist Canon

Aṣṭamo binduḥ

Technical Details


 



aṣṭamo binduḥ



 



pariśuddhendriyāṇi



 



1 | rāgadveṣamohaiścittasaṃprayogo nāma kleśaḥ sa ucyate saṃyojanaṃ | (tat-)parihātukāmasya (trividhaṃ bhavati prahāṇaṃ)| viṣkaṃbhaṇa(-prahāṇaṃ)| (tadaṃga-)prahāṇaṃ | prajñayā samuccheda (-prahāṇaṃ)ca || viṣkaṃbhaṇa (-prahāṇaṃ)katamat | aprāpte'nāsravacitte śīlagrahaṇabhāvanabhyāṃ sthāpayati rāgadveṣamohān cittaṃ bhavatyanupādānamiti viṣkaṃbhaṇa (prahāṇaṃ)|| (tadaṃga)prahāṇaṃ katamat | prāpya dhyānasamādhiṃ parityajati kāmaduścaritamakuśaladharmāṃśceti (tadaṃga)prahāṇaṃ || prajñayā samucchedaprahāṇaṃ katamat | prabuddhamate duḥkhamālaṃbya bhāvayataḥ (kleśa)samuccheda iti (prajñayā)samuccheda(prahāṇaṃ)| yathā viṣkaṃbhaṇa(kāle)yathā vā (tadaṃga)prahāṇakale (cittasya)viśuddhirnāpi vā viśuddhiḥ (na tathā samucchedaprahāṇakāle)| anāsravaprajñayā prahāṇaṃ tu viśuddhireva ||



 



2 | dvāviṃśatirindriyāṇi | (tatra)bāhyāyatanāni (ṣoḍaśa)| puruṣendriyaṃ strī jīvita duḥkha sukha daurmanasya saumanasya upekṣā śraddhā smṛti samādhi prajñā ājñāsyāmi ājñā ājñātāvīndriyaṃ | adhyātmikāni ṣaḍindriyāṇi yathā pūrvamuktāni || puṃlakṣaṇaṃ puruṣavijñānamiti puruṣendriyaṃ | strīlakṣaṇaṃ strīvijñānamiti strīndriyaṃ | traidhātukajīvanalakṣaṇamiti jīvitendriyaṃ | paṃca vijñānasaṃyuktā sukhā vedaneti sukhendriyaṃ | paṃcavijñānasaṃprayuktā duḥkhā vedaneti duḥkhandriyaṃ | manovijñānasaṃprayuktā sukhā vedaneti saumanasyendriyaṃ | manovijñānasaṃprayuktā duḥkhā vedaneti daurmanasyendriyaṃ | ṣaḍvijñānasaṃprayuktā aduḥkhā'sukhā vedanetyupekṣendriyaṃ | sarvakuśaladharmeṣu śraddhānamiti śraddhendriyaṃ | evaṃ vīrya-smṛti-samādhi-prajñendriyāṇi | dṛḍhaśraddhādṛḍhadharmamārgasaṃgrāhakāṇi anāsravāṇi navendriyāṇītyājñāsyāmīndriyaṃ | śraddhāvimokṣadarśanamārgasaṃgrāhakāṇi anāsravāṇi navendriyāṇītyājñendriyaṃ | aśaikṣamārgasaṃgrāhakāṇi anāsravanavendriyāṇi ājñātāvīndriyaṃ ||



 



3 | indriyārthaḥ katamaḥ | balavattvaṃ paṭutvaṃ ceti indriyārthaḥ | ṣaḍupalabdhipuruṣastrījīvitendriyāṇi nava lokadhātau balavanti paṭūni ca | paṃca vedanendriyāṇi (sukhaṃ saumanasyaṃ duḥkhaṃ daurmanasyamupekṣā ceti)kleśotpāde balavanti paṭūni ca | śraddhādipaṃcendriyāṇi kuśaladharmeṣu balavanti paṭūni ca | trīṇyanāsravāṇīndriyāṇi (ājñāsyāmi-ājñā-ājñātāvī ceti)mārgaprāptihetutvānmārge balavanti paṭūni ca | sarvendriyāṇāṃ pṛthakpṛthak svaṃ balaṃ bhavati pāṭavaṃ ca ||



 



4 | dvāviṃśatīndriyeṣu kati kāmadhātupratisaṃyuktāni kati rūpārūpyadhātupratisaṃyuktāni katyapratisaṃyuktāni || catvārīndriyāṇi kāmadhātu pratisaṃyuktāni | puruṣastrīduḥkhadaurmanasyendriyāṇi || paṃcendriyāṇi kāmarūpadhātupratisaṃyuktāni | cakṣuḥśrotraghrāṇajihvākāyendriyāṇi || sāsrave sukhasaumanasyendriye kāmarūpadhātupratisaṃyukte || sāsravāṇi upekṣāmanojīvitendriyāṇi śraddhādīni ca paṃcendriyāṇi sakalatridhātupratisaṃyuktāni | anāsravāṇi mana indriyamupekṣendriyaṃ sukhasaumanasyendriye śraddhādīni paṃcendriyāṇi apratisaṃyuktāni | etāni navendriyāṇi tribhiranāsravendriyaiḥ ājñāsyāmīndriyājñendriyājñātāvīndriyaiḥ sahādhiṣṭhānāni ||



 



5 | dvāviṃśatīndriyeṣu katyupāttāni katyanupāttāni | sukhādipaṃcendriyāṇi śraddhādipaṃcendriyāṇi mana indriyaṃ trīṇyanāsravendriyāṇi ca bhavantyanupāttāni | avaśiṣṭānyanyānīndriyāṇi bhavanti upāttāni vā anupāttāni vā ||



 



6 | dvāviṃśatīndriyeṣu kati kuśalāni katyakuśalāni katyavyākṛtāni | aṣṭāvindriyāṇi kuśalāni śraddhādīni paṃca trīṇi cānāsravāṇi | aṣṭāvavyākṛtāni cakṣurādipaṃcendriyāṇi puruṣastrījīvitendriyāṇi ca | ṣaṣṭhaṃ (mana indriyaṃ)vivekṣyamāṇaṃ | mana indriyaṃ sukhādīni paṃca vedanendriyāṇi bhavanti kuśalāni vā akuśalāni vā avyākṛtāni vā ||



 



7 | dvāviṃśatīndriyeṣu kati sāsravāṇi katyanāsravāṇi | śraddhādīni paṃca sukhaṃ saumanasyamupekṣā manaśca bhavanti sāsravāṇi vā anāsravāṇi vā | paścimāni trīṇyekadhānāsravāṇyeva | daśendriyāṇi sāsravāṇi cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyaḥ puruṣaḥ strī jīvitaṃ daurmanasyaṃ duḥkhaṃ ceti ||



 



8 | triyonijātiḥ pratilabhate dve indriye kāyendriyaṃ jīvitendriyaṃ ca | aupapādukajāteḥ ṣaṭ sapta aṣṭau vā (indriyāṇi | tathāhi |)aliṃgānāṃ ṣaṭ | ekaliṃgānāṃ sapta | dviliṃgānāmaṣṭau cakṣurādīni paṃca jīvitastrīpuruṣendriyāṇi ca | avaśiṣṭānāmindriyāṇāṃ krameṇa pratilābhaḥ | rūpadhātau prathamaṃ ṣaḍindriyāṇāṃ pratilābhaḥ paṃcānāṃ vedanendriyāṇāṃ jīvitendriyasya ca | arūpadhātau prathamaṃ kevalasya jīvitendriyasya pratilābhaḥ || kāmadhātau avyākṛtacittasya (pudgalasya)kramamṛtyau (indriyāṇi nirudhyante)catvāri | aṣṭau vā | nava vā | daśa vā || akuśalacittasya mṛtyau nava | trayodaśa vā | caturdaśa vā | paṃcadaśa vā ||



 



9 | dvāviṃśatīndriyeṣu kati satyadarśanaheyāni kati bhāvanāheyāni katyaheyāni | catvāri indriyāṇi satyadarśanaheyāni vā bhāvanāheyāni vā aheyāni vā (katamāni catvāri |)manaḥsukhasaumanasyopekṣendriyāṇi | daurmanasyendriyaṃ satyadarśanaheyaṃ vā bhāvanāheyaṃ vā | śraddhādīni paṃcendriyāṇi bhāvanāheyāni vā aheyāni vā | trīṇyanāsravendriyāṇi aheyāni | avaśiṣṭānīndriyāṇi bhāvanāheyāni ||



 



[ityabhidharmāmṛtaśāstre pariśuddhendriyanirdeśo nāmāṣṭamo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project