Digital Sanskrit Buddhist Canon

Saptamo binduḥ

Technical Details


 



saptamo binduḥ



 



pratītyasamutpādaḥ



 



1 | dvādaśa pratyayāḥ | avidyā saṃskārāḥ vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā tṛṣṇā upādānaṃ bhavaḥ jātiḥ jarāmaraṇaṃ ||



 



2 | ete dvādaśa pratyayā strividhā bhavanti | kleśaḥ karma duḥkhaṃ ca || kleśa strividhaḥ | avidyā tṛṣṇā upādānaṃ ca || dvividhaṃ karma | saṃskārāḥ bhavaśca || saptavidhaṃ duḥkhaṃ | vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇaṃ ca || dvau (pratyayau)atītasaṃgṛhītau | dvau (pratyayau)anāgatasaṃgṛhītau | aṣṭau (pratyayāḥ)pratyutpannasaṃgṛhītāḥ ||



 



3 | kleśa karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṃ kleśahetuḥ | kleśaḥ kleśahetuḥ | kleśaḥ karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṃ duḥkhahetuḥ | ityevaṃ krameṇotpādaḥ ||



 



4 | atītāvidyāsahakṛtasarvakleśasaṃprayuktā bhavatyavidyā || etāṃ pratītya kriyate karma | karmakaraṇād bhavati lokaphalaṃ | ityucyate saṃskāraḥ || etān saṃskārān pratītya saṃkliṣṭaṃ cittaṃ labhate kāyendriyavijñānāni | tathāhi | vatsaḥ vijānāti mātaraṃ | iti vijñānaṃ || etadvijñānasahajāścatvāro'rūpiskaṃdhāḥ (tat-)saṃtānajaṃ cāpi rūpam - iti nāmarūpaṃ || cakṣurādīndriyagocarāśrayaṃ bhavati ṣaḍāyatanaṃ || indriyaviṣayavijñānānāṃ saṃnipātād bhavati sparśaḥ || sparśājjāyate vedanā - iti vedanā || vedanāsaṃgena bhavati tṛṣṇā || tṛṣṇāyāḥ kleśeṇodyama ityupādānaṃ || udyamena karoti karmeti bhavaḥ || anāgataphalamucyate jātiḥ || jātirutpādayati duḥkhamaparimeyamiti jarāmaraṇaṃ ||



 



5 | punaḥ khalu na jānātyavidyā catvāri satyāni | adhyātmabahirdhā dharmān atītānāgatapratyutpannabuddhadharmān sarvahetupratyayān evaṃbhūtān vividhān satyadharmān na jānātītyucyate'vidyā ||



 



6 | mūḍhaḥ pudgala ścarati trividhāṃ caryāṃ | śubhacaryāṃ aśubhacaryāṃ akṣobhyacaryāṃ || katamā śubhācaryā | yayā prāpyate kuśalaphalaṃ || katamā aśubhacaryā | yayā prāpyate'kuśalaphalaṃ || katamā akṣobhyacaryā | rūpārūpadhātūpapattiḥ ||



 



7 | punaḥ khalu dānaṃ śīlaṃ dhyānaṃ (nāma śubhacaryā)|| dānaṃ katamat | dānaṃ dvividhaṃ | prathamamāmiṣadānaṃ dvitīyaṃ dharmadānaṃ || paṃcavidhaṃ śīlagrahaṇaṃ | gṛhṇāti cec chīlaṃ yāvadantaṃ | vyavadānayatyakuśalacittamalam | sarvadā smṛtaḥ,saṃprajanyaḥ,na gaveṣayanti lokaphalam || dhyānaṃ (nāma)aśucibhāvanā ānāpānādismṛtiḥ sarvasāsravakuśalasamādhidharmāḥ || iti śubhacaryā ||



 



8 | aśubhacaryā (punaḥ)katamā | trīṇyakuśalamūlāni daśakuśalakarmapathādayo vividhāni pāpānītyucyate'śubhacaryā ||



 



akṣobhyācaryā (punaḥ)katamā | prathamadhyānād yāvat naiva saṃjñānāsaṃjñā(yatana)samādhirityucyate'kṣobhyacaryā ||



 



9 | traihetukasāsravavijñānamupādāya prathamād yāvat saptamaṃ bhavam - ityucyate vijñānaṃ | vijñānād bhavati nāmarūpaṃ | vedanāsaṃjñāsaṃskāravijñānaskaṃdhā iti nāma | catvāri mahābhūtāni tatkṛtaṃ rūpaṃ ceti rūpaṃ | nāmarūpājjāyate ṣaḍāyatanaṃ | ṣaḍāyatanājjāyate sparśaḥ | sparśaḥ ṣaḍvidhaḥ kāyotthapratigha-mānasotthādhivacana (-bhedena)dviprakāraḥ | ṣaḍvijñānavikalpahetoḥ ṣaḍvidhaḥ sparśaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project