Digital Sanskrit Buddhist Canon

Ṣaṣṭho binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



ṣaṣṭho binduḥ



 



saṃskārāḥ



 



1 | sarvasaṃskṛtadharmāḥ utpādavalahīnā anyapratyayabalena sahotpadyante | caturlakṣaṇā hi sarvadharmāḥ | (katamāni catvāri lakṣaṇāni)| jātiḥ sthitiḥ jarā anityatā ||



 



2 | caturlakṣaṇā ścedanyalakṣaṇā api bhavitavyāḥ | santi punar (anyāni)catvāri (anu-)lakṣaṇāni | teṣu lakṣaṇeṣu anyacaturlakṣaṇānāṃ sahotpādaḥ | (katamāni tāni)| jātijātiḥ sthitisthitiḥ jarājarā anityatā'nityatā || yadyevamanavasthā (-prasaṃgaḥ)| (na)| viparivartamānāḥ (saṃskṛtadharmāḥ)svalakṣaṇā (eva)bhavanti ||



 



3 | sarvasaṃskāradharmā dvividhāḥ | cittasaṃprayuktā ścittaviprayuktāḥ || katame cittasaṃprayuktāḥ | vedanā saṃjñā cetanā sparśaḥ manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṃ smṛtiḥ samādhiḥ matiḥ vitarkaḥ vicāraḥ mithyāsaṃskāraḥ(=mithyākṛtyaṃ =mithyākarma)amithyā saṃskāraḥ (=amithyākṛtyaṃ =samyakkarma)kuśalamūlaṃ akuśalamūlaṃ avyākṛtamūlaṃ sarvakleśabandhanasaṃyojanāni sarvaprajñā - ityevaṃ vividhāścittasaṃprayuktā dharmā ucyante cittasaṃprayuktasaṃskārāḥ ||



 



4 | katame cittaviprayuktāḥ saṃskārāḥ | prāptiḥ jātiḥ sthitiḥ jarā anityatā asaṃjñisamāpattiḥ nirodhasamāpattiḥ āsaṃjñikāyatanaṃ vividhā deśaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ nāmakāyaḥ padakāyaḥ vyaṃjanakāyaḥ pṛthagjanatvam ityevaṃ vividhā dharmā ścittaviprayuktāḥ saṃskārāḥ ||



 



5 | (catvāraḥ pratyayāḥ)| hetupratyayaḥ samantarapratyayaḥ ālaṃbanapratyayaḥ adhipatipratyayaḥ | caturbhyaḥ pratyayebhyaḥ sarvasaṃskṛtadharmāṇāmutpādaḥ ||



 



6 | katamo hetupratyayaḥ | paṃca hetavaḥ | saṃprayuktaka(hetuḥ)sahabhū sabhāga sarvatraga vipākahetu ritihetupratyayaḥ || katamaḥ samanantarapratyayaḥ | sarvadharmeṣu cittacaitasikā dharmā niruddhā dharmā utpannā bhavanti samanantarapratyayāḥ || katama ālaṃbanapratyayaḥ | kṣaṇālaṃbano hi cittacaitasikadharmotpādaḥ | ityālaṃbanapratyayaḥ || katamo'dhipatipratyayaḥ | sarvāṇi sahasraśo vastūni parasparamavyābādhakāni | ityadhipatipratyayaḥ ||



 



7 | ṣaḍ hetavaḥ | saṃprayuktakahetuḥ sahabhū sabhāga sarvatraga vipāka kāraṇahetuḥ || katamaḥ saṃprayuktakahetuḥ | cittaṃ sarvacaitasikadharmahetuḥ sarvacaitasikaṃ dharmā ścittahetavaḥ | iti saṃprayuktakahetuḥ || katamaḥ sahabhūhetuḥ | sarvadharmā anyonyasahāyāḥ | cittaṃ sarvacaitasikadharmahetuḥ | sarvacaitasikadharmā ścittahetavaḥ | sahotpādāni catvāri mahābhūtāni sahabhūhetukāni | (caturmahābhūta)kṛtaṃ rūpaṃ (sahabhūhetukaṃ)| cittasaṃprayuktāḥ saṃskārāḥ cittacaittadharmāḥ cittaviprayuktāḥ saṃskārāḥ (sahabhū-)hetukāḥ || katamaḥ sabhāgahetuḥ | pūrvajātaṃ kuśalaṃ paccājjātasya kuśalasya (sabhāgahetuḥ)| pūrvajātamakuśalaṃ paścājjātasyākuśalasya (sabhāgahetuḥ)| pūrvajātamavyākṛtaṃ paścājjātasyāvyākṛtasya (sabhāgahetuḥ)|| katamaḥ sarvatragahetuḥ | satkāyadṛṣṭiḥ ātmavikalpo nitya ātmeti sarvopādānaskandheṣu asti nitya ātmā asti sukhaṃ asti śucitā - evamādi | iti sarvakleśotpādaḥ || katamo vipākahetuḥ | kuśalā jātiḥ sukho vipākaḥ | akuśalā jātiḥ duḥkho vipākaḥ || katamaḥ kāraṇahetuḥ | sarvadharmā anyonyamapratighātakā na ca sthāpakā na ca sthitikāḥ (pratyuta kṣaṇaṃ kṣaṇaṃ viparivartamānā bhavanti kāraṇahetavaḥ)||



 



8 | vipākacittarūpa bhavanti paṃca hetavaḥ vinā sarvatragahetuṃ | evaṃ caittāḥ sarvakleśāḥ paṃcahetukā vyapahāya vipākahetuṃ | vipākajarūpasya viprayuktasaṃskārāṇāṃ bhavanti catvāro hetavaḥ | sthāpayitvā saṃprayuktahetu sarvatragahetuṃ | kliṣṭarūpasya viprayuktasaṃskārāṇāṃ catvāro hetavaḥ antareṇa saṃprayuktakahetuṃ vipākahetuṃ | anye'vaśiṣṭā ścittacaitasikadharmā ścaturhetukāḥ vinā vipākahetuṃ sarvatragahetuṃ | avaśiṣṭānāmapareṣāṃ cittaviprayuktasaṃskārāṇāṃ dvau hetu trayo vā hetavaḥ vinā saṃprayuktasarvatraga-vipākahetūn sabhāgāpūrvahetyognyataraṃ vinā vā | anāsravacittasaṃprayuktānāṃ dharmāṇāṃ bhavanti trayo hetavaḥ | vihāya sabhāgahetu vipākahetuṃ sarvatragahetuṃ | anāsravacittasya taccittajarūpasya taccitaviprayuktasaṃskārāṇāṃ dvau hetu sahabhūhetuḥ kāraṇaheścatu ||



 



9 | cittacaitasikadharmāṇāṃ catubhyaḥ pratyayebhya utpādaḥ | āsaṃjñikasamāpatternirodhasamāpatteśca tribhyaḥ pratyayebhya utpādo'ntareṇālaṃbanapratyayena | cittaviprayuktasaṃskārāṇāṃ sarvarūpidharmāṇāṃ ca dvābhyāṃ pratyayābhyāmutpādaḥ vinā samanantarapratyayamālaṃbanapratyayaṃ ca | na hi kasyaciddharmasya (kevalāt)ekasmāt pratyayād utpādaḥ | anyadharmabalād (hi bhavati)utpādaḥ ||



 



10 | eko dharmaḥ trikasaṃnipātajaḥ sparśaḥ | (tena)saha jāyate vedanā || saṃjñā cetanā manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā upekṣā ca cittasahotthānāḥ saha cittena saṃsiddhyante | ityete dharmāḥ (sarva)cittasādhāraṇāḥ ||



 



11 | tridharmasaṃnipātajaḥ sparśaḥ | kāyacittānubhavo vedanā | vijñāna viśeṣālaṃbanā saṃjñā | (mānasaṃ)karma cetanā | cittāvismaraṇaṃ manaskāraḥ | kartukāmyatā cchandaḥ | cittānāvaraṇamadhimuktiḥ | (śraddhānaṃ)śraddhā | vividhakṛtyodyogo vīryam | pratyayadṛḍhatayā'vismaraṇaṃ smṛtiḥ | cittasyācāṃcalyaṃ samādhiḥ | dharmavivekaḥ prajñā | manaso'nāsaṃga upekṣā | (sā hi)vastupratyayotthānā bhavati ||



 



12 | cittadharmasaṃprayogeṇa bhavati sarvadharmasiddhiḥ | vedanā saṃjñā sparśaḥ cetanā manaskāraḥ chandaḥ adhimuktiḥ smṛtiḥ samādhiḥ prajñā-ityete daśa mahābhūmikā dharmāḥ | tatkasya hetoḥ | sarvacittasahotpādāt ||



 



13 | katamaḥ saṃprayogaḥ | ekālaṃbane saṃskaraṇaṃ nopacayo nāpacaya iti saṃprayogaḥ ||



 



14 | daśa kleśamahābhūmikāḥ sarvākuśalacittasahajāḥ - āśraddhyaṃ kausīdyaṃ muṣitasmṛtitā cittavikṣepaḥ mohaḥ mithyāmanaskāraḥ mithyādhimuktiḥ auddhatyaṃ avidyā mithyāsaṃskāraḥ (=mithyākṛtyaṃ =mithyākarma )||



 



15 | katamadāśraddhyaṃ | citasya dharme'navatāraḥ || katamat kausīdyaṃ | kṛtyeṣu cittapariśrāntiḥ || katamā muṣitasmṛtitā | vismaraṇaṃ || katamaścittavikṣepaḥ | cittasyaikāgratā'bhāvaḥ || katamo mohaḥ | vastuṣvanavabodhaḥ || katamo mithyāmanaskāraḥ | mārgasyāsmaraṇaṃ || katamā mithyādhimuktiḥ | viparyāsāparityāgaḥ || katamadauddhatyaṃ | cittāsthairyaṃ || katamā avidyā | traidhātukamajñānaṃ || katamo mithyāsaṃskāraḥ (=mithyākṛtyaṃ =mithyā karma )| kuśaladharmeṣvanavasthitiḥ ||



 



16 | daśa parittakleśabhūmikāḥ | dveṣaḥ upanāhaḥ mrakṣaḥ pradāśaḥ māyā śāṭhyaṃ mātsaryaṃ īrṣyāṃ mānaḥ mahāmānaḥ ||



 



17 | katamo dveṣaḥ | krodhena cittacalatā || katama upanāhaḥ | manaso viṣaktā (=vairānubandhinī)sthitiḥ || katamo mrakṣaḥ | pāpavastugopanaṃ || katamaḥ pradāśaḥ | adharmavastugrahaṇe tvarā na ca parityāgaḥ || katamā māyā kāyavacanābhyāṃ janavaṃcanaṃ || katamat śāṭhyaṃ | cetasaḥ kuṭilāgrahaḥ || katamad mātsaryaṃ | cittasya snehabhayād (dānakarmaṇi)apravṛttiḥ || katamā īrṣyā | parasaṃpaddarśanādasahiṣṇutā || katamo mānaḥ | adhameṣvātmotkarṣaḥ | utkṛṣṭeṣvātmasamatā || katamo mahāmānaḥ  | sameṣu mahānahamiti | mahatsu jyeṣṭho'hamiti || etā daśa kleśabhūmayo manovijñānasaṃprayuktā na tu paṃcavijñāna (-saṃprayuktāḥ)bhavantīti parittabhūmayaḥ ||



 



18 | eteṣu sapta kleśāḥ kāmadhātupratisaṃyuktāḥ | śāṭhyaṃ kāmadhātu (-pratisaṃyuktaṃ)brahmaloka (-pratisaṃyuktaṃ)ca | mānamahāmānau tridhātupratisaṃyuktau ||



 



19 | daśa kuśalamahābhūmikāḥ | alobhaḥ adveṣaḥ śraddhā praśrabdhiḥ apramādaḥ vīryaṃ upekṣā avihiṃsā hrīḥ apatrapā ||



 



20 | katamo'lobhaḥ | svaparakāyasaṃpattāvarāgo'svārthaśca || katamo'dveṣaḥ | sattvapakṣāsattvapakṣayoravyāpādacittotpādaḥ || katamā śraddhā | jñāte yathābhūtavastuni cittasaṃprasādaḥ || katamā praśrabdhiḥ | cittakuśalatā dauṣṭhulya- (=gurutva =styānamiddha)parityāgena (cittasya)laghubhūtatā śītībhūtatā || katamo'pramādaḥ | cittasya kuśaladharmapratisaṃyogaḥ || katamad vīryaṃ | kuśaladharmotsāhaḥ || katamā upekṣā | sarvadharmeṣvapratiṣṭhā || katamā avihiṃsā | sarvasattveṣu kāyavāgmanobhiranapakāraḥ || katamā hrīḥ | ātmakṛtapāpakṛtye lajjā || katamā apatrapā | lokeṣu akaraṇīyakaraṇe (lajjanā)apatrapā || ityete daśadharmāḥ sarvakuśalacittasaṃprayuktā bhavantītyucyante mahābhūmikāḥ ||



 



21 | trīṇyāyatanāni | rāgāyatanaṃ arāgāyatanaṃ rāgārāgāyatanaṃ ca || rāgāyatane maithunakāmaḥ mātsaryaṃ lobhaḥ tṛṣṇā - ityevamādikleśānāmutpādaḥ | arāgāyatane dveṣakalaherṣyādīnāṃ kleśānāmutpādaḥ | rāgārāgāyatane'vidyāmāhamadamānādayaḥ kleśā utpadyante ||



 



22 | sarvasaṃyojanakleśānāṃ triṣu viṣeṣu saṃgrahaḥ | tatkasya hetoḥ | teṣāṃ trayāṇāmakuśalamūlatvāt | sarvasaṃyojanakleśānāṃ tribhiretairviṣairutpādaḥ | etāni chindanti trīṇi kuśalamūlāni kleśāya vikṣepāya prabhavanti traidhātukānāṃ sattvānāmiti triviṣa - saṃgrahaḥ ||



 



[ityabhidharmāmṛtaśāstre saṃskāranirdeśo nāma ṣaṣṭho binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project