Digital Sanskrit Buddhist Canon

Paṃcamo binduḥ

Technical Details


 



paṃcamo binduḥ



 



skandhāḥ dhātavaḥ āyatanāni ca



 



1| sarvasāsravadharmāścaturvastuheyāḥ | katamebhyaścatu (rvastubhyaḥ)| anityataḥ | anātmataḥ | duḥkhataḥ | aśucitaśca || kleśā hyāsravāḥ | tatkasya hetoḥ | sarvopapattideśābhigamane cittasya nairantaryeṇa sravatvena saṃsārapatanahetutvāducyante āsravāḥ || triṣu dhātuṣvaṣṭottaraśataṃ kleśāḥ | aṣṭānavatibandhanāni | daśa saṃyojanāni | itīme kleśāḥ kutaḥ sthānātprabhavanti | ucyate | sāsravadharmebhyaḥ | api cocyante upādānaskandhā iti kleśasthānamiti ca | tato'tra dvividhāḥ paṃcaskandhāḥ sāsravā anāsravāśca | upādānaskandhāḥ sarve sāsravāḥ ||



 



2 | katamo rūpaskandhaḥ | sarvaṃ catumahābhūtakṛtaṃ dvādaśāyataneṣu vyapahāya mana āyatanaṃ sarvāṇyanyānyāyatanāni dharmāyatanasaṃgṛhītamavijñaptirūpaṃ ceti rūpaskandhaḥ || rūpaskandho dvividhaḥ | sanidarśano'nidarśanaśca | katamaḥ sanidarśanaḥ | ekamāyatanaṃ | rūpāyatanaṃ | katamo'nidarśanaḥ | navāyatanāni dharmāyatanasaṃgṛhītamavijñaptirūpaṃ ca || rūpaṃ punastrividhaṃ | sanidarśanaṃ sapratighaṃ | anidarśanaṃ sapratighaṃ ca | rūpāyatanaṃ sanidarśanaṃ sapratighaṃ | anyāni navāyatanānyanidarśanāni sapratighāni | dharmāyatanamavijñaptirūpaṃ cānidarśane apratighe || iti rūpaskandhaḥ ||



 



3 | katamo vedanāskandhaḥ | vedanā'nubhavaḥ ṣaḍvidhasparśajaḥ || dvividhā vedanā | kāyavedanā manovedanā ca || trividhā vedanā | duḥkhā vedanā sukhāvedanā aduḥkhāsukhāvedanā ca || caturvidhā vedanā | kāyavyākṛtā avyākṛtā manovyākṛtā avyākṛtā ca || paṃcavidhā vedanā | paṃca vedanendriyāṇi | (sukhaṃ duḥkhaṃ saumanasyaṃ daurmanasyamupekṣā ca)|| ṣoḍhā vedanā | cakṣuḥsaṃsparśajā vedanā śrotra ghrāṇa jihvā kāya manaḥsaṃsparśajā vedanā ca || aṣṭādaśavidhā vedanā | cakṣurādyāḥ (ṣaḍvedanāḥ)sasukhasaumanasyāḥ (saduḥkhadaurmanasyāḥ)sopekṣāśca || ṣaṭtriṃśadvidhā vedanā | aṣṭādaśavidhā vedanā kuśalā akuśalāca || aṣṭottaraśatavidhā vedanā | atītānāgatapratyupannaiḥ pravibhaktāḥ ṣaṭtriṃśat || pratisattvaṃ kṣaṇe kṣaṇe samudyantyasaṃkhyeyā vedanāḥ || iti vedanāskandhaḥ ||



 



4 | katamaḥ saṃjñāskandhaḥ | cittaṃ vividhaṃ pratītya sarvadharmāḥ saṃjñā | sā trividhā | parittā | mahatī | (taditarā ca)| asaṃkhyeyabhedabhinnabāhyāyatanasaṃgrahapratyayena saṃjñāyate iti saṃjñāskandhaḥ ||



 



5 | katamaḥ saṃskāraskandhaḥ | saṃskṛtadharmeṣu saṃskārāḥ saṃskurvanti vividhān dharmāniti saṃskāraskandhaḥ || sa dvividhaḥ | cittasaṃprayuktaḥ cittaviprayuktaśca || katamaścittasaṃprayuktaḥ | cetanā sparśaḥ smṛtirityādayo dharmā iti cittasaṃprayuktaḥ || katamaścittaviprayuktaḥ | prāptirāsaṃjñikaṃ nirodhasamāpattirityādiścittaviprayuktaḥ || iti saṃskāraskandhaḥ ||



 



6 | katamo vijñānaskaṃdhaḥ | nīlapītalohitādīndharmān vivinakti vijñānaṃ | vijñānaṃ hi ṣaḍvidhaṃ | cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ ca | katamaccakṣurvijñānaṃ | cakṣurindriyāśrayā rūpaprajñaptirucyate cakṣurvijñānaṃ | evaṃ śrotraghrāṇajihvākāyendriyāśrayāḥ śabdagandharasaspraṣṭavyaprajñaptayaḥ śrotraghrāṇajihvākāyavijñānāni | manaindriyāśrayā dharmaprajñaptirucyate manovijñānaṃ || iti vijñānaskandhaḥ ||



 



7 | dvādaśāyatanāni | cakṣurāyatanaṃ śrotra ghrāṇa jihvā kāya mana āyatanaṃ | ityādhyātmikāni ṣaḍāyatanāni | rūpa śabda gandha rasa spraṣṭavya dharmāyatanaṃ | iti bāhyāni ṣaḍāyatanāni || api ca cakṣurvijñānād yāvanmanovijñānaṃ (iti ṣaḍvijñānāni dvādaśāyataneḥ saha)saṃbhūya aṣṭādaśa (dharmā bhavanti aṣṭādaśa dhātavaḥ)||



 



8 | upādāya catvāri mahābhūtāni (rūpa-)prasādakṛtaṃ rūpavijñānapratyaya ucyate cakṣuḥ | evaṃ catvāri mahābhūtāni upādāya (rūpa)prasādakṛtāḥ śabdagandharasaspraṣṭavyavijñānapratyayāḥ ucyante śrotraghrāṇajihvākāyāḥ ||



 



9 | sarvasya cakṣurvijñānasya viṣayo rūpaṃ dvādaśavidhaṃ | dīrghaṃ | hrasvaṃ | ālokaḥ | andhakāraḥ | nīlaṃ | pītaṃ | lohitaṃ | avadātaṃ | sthūlasūkṣmarūpaṃ | nabhorūpaṃ | kāyavijñaptirūpaṃ (=saṃsthānarūpaṃ)|| sarvasya śrotravijñānasya viṣayaḥ śabdaḥ | sattvasaṃkhyātaḥ śabdaḥ asattvasaṃkhyātaḥ śabdaśca || sarvasya ghrāṇavijñānasya viṣayo gandhaḥ | surabhirasurabhiścetyādirgandhaḥ || sarvasya jihvāvijñānasya viṣayo rasaḥ | kaṣāyāmlalavaṇatiktamadhurādistrayaḥṣaṣṭividho rasaḥ || sarvasya kāyavijñānasya viṣayaḥ spraṣṭavyaṃ | ślakṣṇalaghugurukharamṛduśītoṣṇavubhukṣāpipāsācaturmahābhūtādiḥ || sarvamanovijñānasya viṣayo dharmaḥ | tathāhi sarvadharmāḥ ||



 



10 | paṃca vijñānāni na śaknuvanti vivektaṃ | manovijñānaṃ śaknoti vivektaṃ | cittaṃ mano vijñānamityanarthāntaraṃ | niruktāvevāntaram ||



 



11 | indriyaviṣayavijñānasaṃnipātajaḥ sparśaḥ | sparśasahajā vedanādyāḥ | daśa mahābhūmikāḥ daśakleśamahābhūmikāḥ daśa parittakleśabhūmikāḥ - ityete dharmā ekacittajā ekālaṃbanā ekakṣayā ekotpādā ekanirodhāḥ | tathāhi | pradīpaprakāśoṣmāṇa ekotpādā ekāśrayā ekanirodhāḥ ||



 



12 | aṣṭādaśasu kati kuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | aṣṭāvavyākṛtāḥ | daśa vyākhyāsyāmaḥ | rūpaṃ śabdaḥ saptavijñānāni dharmaśca (iti daśa dhātavaḥ)kuśalā akuśalā avyākṛtāśca |



 



13 | katamat kuśalarūpaṃ | kuśala kāyavijñaptiḥ | katamadakuśalarūpaṃ | akuśalā kāyavijñaptiḥ | katamadavyākṛtaṃ rūpaṃ | payitvā kuśalākuśalakāyavijñaptī sarvamanyadrūpamavyākṛtaṃ || evaṃ gocaraḥ śabdaḥ ||



 



14 | cakṣurvijñānaṃ bhavati kuśalamakuśalamavyākṛtaṃ | katamatkuśalaṃ | kuśalacittasaṃprayuktaṃ cakṣurvijñānaṃ | katamadakuśalaṃ | akuśalacittasaṃprayuktaṃ cakṣurvijñānaṃ | katamadavyākṛtaṃ | avyākṛtacittasaṃprayuktaṃ cakṣurvijñānaṃ || evaṃ śrotra ghrāṇajihvākāyamanovijñānāni manaśca ||



 



15 | dharmaḥ kuśalo vā bhavatyakuśalo vā 'vyākṛto vā | katamaḥ kuśalaḥ | kuśalakāyavākkarmāṇi kuśalāḥ vedanāsaṃjñāsaṃskāraskandhāḥ pratisaṃkhyānirodhaśca | katamo'kuśalaḥ | akuśalakāyavākkarmāṇi akuśalā vedanāsaṃjñāsaṃskāraskandhāḥ || katamo'vyākṛtaḥ | avyākṛtavedanāsaṃjñāsaṃskāraskandhāḥ ākāśānāntyāyatanam apratisaṃkhyānirodhaśca ||



 



16 | aṣṭādaśasu kati sāsravāḥ katyanāsravāḥ | paṃcadaśa sāsravāḥ || trīn vyakhyāsyāmaḥ ||



 



17 | katame trayaḥ | manaḥ | dharmaḥ | manovijñānaṃ ca | sāsravacittasaṃprayuktaṃ manaḥ sāsravaṃ | anāsravacittasaṃprayuktaṃ mano'nāsravaṃ || manovijñānamapi tathā ||



 



18 | sāsravakāyavākkarmāṇi sāsravā vedanāsaṃjñāsaṃskāraskandhā iti sāsravo dharmaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṃjñāsaṃskāraskandhā asaṃskṛtadharmāścetyanāsravo dharmaḥ ||



 



19 | aṣṭādaśasu kati kāmadhātupratisaṃyuktāḥ | kati rūpadhātupratisaṃyuktāḥ | katyārūpyadhātupratisaṃyuktāḥ | katyapratisaṃyuktāḥ | catvāraḥ kāmadhātupratisaṃyuktāḥ | gandhaḥ | rasaḥ | ghrāṇavijñānaṃ | jihvāvijñānaṃ | kavalīkārāhārasthānatvāt || caturdaśa vyākhyāsyāmaḥ || cakṣuḥ kāmadhātupratisaṃyuktaṃ | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātupratisaṃyuktacaturmahābhūtakṛtaṃ || evaṃ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni kāmadhātupratisaṃyuktāni kāmadhātupratisaṃyuktacaturmahābhūtakṛtāni ||



 



20 | katame rūpadhātupratisaṃyuktāḥ | cakṣuḥ rūpadhātupratisaṃyuktaṃ rūpadhātupratisaṃyuktacaturmahābhūtakṛtaṃ || evaṃ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni rūpadhātupratisaṃyuktāni rūpadhātupratisaṃyuktacaturmahābhūtakṛtāni ||



 



21 | cakṣurvijñānaṃ kāmadhātupratisaṃyuktaṃ | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātucittasaṃyuktaṃ cakṣurvijñānaṃ || śrotrakāyavijñāne api tathā || katamadrūpadhātu pratisaṃyuktaṃ | rūpadhātucittasaṃprayuktaṃ cakṣurvijñānaṃ || śrotrakāy(avijñāne)api tathā ||



 



22 | manaḥ kāmadhātupratisaṃyuktaṃ | rūpārūpyadhātupratisaṃyuktaṃ | apratisaṃyuktaṃ vā bhavati | katamatkāmadhātupratisaṃyuktaṃ | kāmadhātucittasaṃprayuktaṃ manaḥ | katamadrūpadhātupratisaṃyuktaṃ | rūpadhātucittasaṃprayuktaṃ manaḥ | katamadārūpyadhātupratisaṃyuktaṃ | ārūpyadhātucittasaṃprayuktaṃ manaḥ | katamadapratisaṃyuktaṃ | anāsravacittasaṃprayuktaṃ manaḥ | manovijñānamapi tathā ||



 



23 | dharmaḥ kāmadhātupratisaṃyuktaḥ | rūpārūpyadhātupratisaṃyuktaḥ | apratisaṃyukto vā bhavati | (katamaḥ kāmadhātupratisaṃyuktaḥ)| kāmadhātupratisaṃyuktakāyavākkarmāṇi (kāmadhātupratisaṃyuktāḥ)vedanāsaṃjñāsaṃskāraskandhāśceti kāmadhātupratisaṃyukto dharmaḥ || katamo rūpadhātupratisaṃyukto (dharmaḥ)| rūpadhātupratisaṃyuktakāyavākkarmāṇi (rūpadhātupratisaṃyuktāḥ)vedanāsaṃjñāsaṃskāraskandhāśceti rūpadhātupratisaṃyukto dharmaḥ || katama ārūpyadhātupratisaṃyuktaḥ | ārūpyadhātu (pratisaṃyukta)- vedanāsaṃjñāsaṃskāraskandhāḥ - ityārūpyadhātupratisaṃyukto dharmaḥ || katamo'pratisaṃyuktaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṃjñāsaṃskāraskandhāḥ - ityapratisaṃyukto dharmaḥ ||



 



24 | aṣṭādaśasu katyadhyātmāyatanasaṃgṛhītāni | kati bāhyāyatanasaṃgṛhītāni || dvādaśādhyātmāyatanasaṃgṛhītāni | cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyaḥ manaḥ cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ || ṣaḍ bāhyāyatanasaṃgṛhītāni | rūpaṃ śabdaḥ gandhaḥ rasaḥ spraṣṭavyaṃ dharmāḥ ||



 



25 | (aṣṭādaśasu)kati savitarkāḥ savicārāḥ | kati savitarkā avicārāḥ | katyavitarkā avicārāḥ || daśa avitarkā avicārāḥ | paṃcendriyāṇi paṃca viṣayāśca || paṃca vijñānāni savitarka(sa)vicārāṇi || trīn vyākhyāsyāmaḥ || manaḥ savitarkaṃ savicāraṃ vā savitarkamavicāraṃ vā avitarkamavicāraṃ vā | katamatsavitarkaṃ savicāraṃ | kāmadhātu (-cittaṃ)ādidhyāna (-cittaṃ)bhavati savitarkaṃ savicāraṃ | madhyamadhyāna (cittaṃ)bhavati savitarkamavicāraṃ | caramabhūmikaṃ bhavatyavitarkamavicāraṃ || manobijñānamapi tathā || kāyavākkarmāṇi sarve viprayuktāḥ saṃskārāḥ asaṃskṛtaṃ cetyete dharmā avitarkā avicārāḥ | anye'vaśiṣṭā manovat ||



 



26 | (aṣṭādaśasu)kati sālaṃbanāḥ | katyanālaṃbanāḥ || sapta cittāni sālaṃbanāni | tatkasya hetoḥ | svaviṣayālaṃbanatvāt || daśa anālaṃbanāḥ | paṃcendriyāṇi paṃca viṣayāśca || dharmaṃ vyākhyāsyāmaḥ || kāyavākkarmāṇi sarve cittaviprayuktāḥ saṃskārāḥ asaṃskṛtaṃ ceti anālaṃbanā dharmāḥ | tadanye sālaṃbanāḥ ||



 



27 | aṣṭādaśasu katyupāttāḥ | kati niranupāttāḥ || nava (upattānupāttabhedena dvividhāḥ)| indriyeṇa saha pratyutpannā upāttāḥ | cittacaitasikadharmāṇāṃ sahabhāvāt | atītā anāgatā niranupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt || śabda saptavijñānāni dharmaśceti nava anupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt ||



 



28 | aṣṭādaśasu kati saṃskṛtāḥ | katyasaṃskṛtāḥ || saptadaśa saṃskṛtāḥ | dharmā vyākhyāsyamānāḥ saṃskṛtā va bhavanti | asaṃkṛtā vā || katame saṃskṛtāḥ | kāyavākkarmāṇi vedanāsaṃjñāsaṃskāraskandhā iti saṃskṛta(dharmāḥ)|| pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ cetyasaṃskṛta (dharmāḥ)||



 



[ityabhidharmāmṛtaśāstre skandhāyatanadhātunirdeśo nāma paṃcamo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project