Digital Sanskrit Buddhist Canon

Prathamo binduḥ

Technical Details


 



bhadantaghoṣakapraṇītam



 



abhidharmāmṛtaśāstram



 



prathamo binduḥ



dānaṃ śīlaṃ ca



 



1 | katamad dānaṃ | svasvāmikānāṃ dhanavastūnāṃ vitaraṇaṃ dānaṃ | tat trividhaheto rbhavati | ātmahetoḥ parahetoḥ parātmahetośca | caityamaṃdirāṇāṃ buddhapratyekabuddhārhatāṃ copasthānamātmahetoḥ | sattvebhyo dānaṃ parahetoḥ | janebhyo dānaṃ parātmahetoḥ ||



 



2 | cittakṣetravastukuśalaiḥ kuśalaphalaprāptiḥ | katamaccittakuśalaṃ | pariśuddhā śraddhā pūjā ca || katamat kṣetrakuśalaṃ | mahāpuṇyāḥ duḥkhitāḥ mahāpuṇyāśca duḥkhitāśca | ke mahāpuṇyāḥ | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca | ke duḥkhitāḥ | tiryaṃco vṛddhā rogiṇo badhirā andhā mūkāstathāvidhā anye ca duḥkhitāḥ | ke mahāpuṇyāśca duḥkhitāśca | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca (yadā)vṛddhā rogiṇo badhirā andhā mūkā duḥkhitāḥ | mahāpuṇyakṣetre gauravacittena mahāphalaprāptiḥ | duḥkhitakṣetre karuṇācittena mahāphalaprāptiḥ | mahāpuṇye duḥkhite ca kṣetre gauravakaruṇācittena mahāphalaprāptiḥ | iti kuśalaṃ puṇyakṣetraṃ | katamad vastukuśalaṃ | aprāṇātipātenādattādānena balāpahāraviratyā'bandhanenātāḍanenāvaṃcanenāsaṃbhinnapralāpena (arjitatayā)pariśuddhaṃ yathākālaṃ (yatkiṃcid)alpaṃ bahu dīyamānaṃ vastukuśalaṃ ||



 



3| śraddhā katamā | āmuṣmike phale yathā nirvāṇe jñānamacalaikacittamucyate pariśuddhā śraddhā || katamā pūjā | mātsaryeṇābhidhyayā ca viviktātmano janamānanamucyate pariśuddhā pūjā | yadidamupasthānaṃ vaṃdanaṃ svahastena dānamityeva mādya cyate pūjā || katamaḥ kṣetravibhaṃgaḥ | kuśalacaryāśīlagrahaṇadhyānaprajñāvimokṣeṣu satsu bhavati puṇyānāṃ phalānāṃ prāptiriti kṣetravibhaṃgaḥ ||



 



4 | bhayatrāṇaṃ (hi dānaṃ)| hetupratyayavibhāgādduḥkhaprāptiḥ | (dāna)prasthitacittasya pūjayā dānena satphalaprāptiḥ | buddhāya dānena dānasamakālameva sarvapuṇyaprāptiḥ | saṃghāya dānena (saṃghena)anumatenopabhuktenākhilapuṇyaprāptiḥ | nānumatena nopabhukta na nākhilapuṇyaprāptiḥ | dharmāya pūjayā mahāphalaprāptiḥ | śaikṣāṇāṃ caturāṇāṃ prajñāvatāṃ pūjā dharmāyocyate pūjā | dharmadānena samṛddhilābhaḥ | (sva)parigṛhīta vastu dānena sukhabalāyuṣyādiśubhaprāptiḥ | kleśānāṃ kṣayeṇa vijayena mahāphalaprāptiḥ | tiryagbhyo dānasya śatajanmāni yāvatphalaprāptiḥ | pāpebhyo dānasya sahasrajanmāni yāvatphalaprāptiḥ | puṇyebhyo dānasya śatasahasrajanmāni yāvatphalaprāptiḥ | vītarāgapudgalebhyo dānasya koṭiśatasahasrajanmāni yāvatphalaprāptiḥ | buddhebhyo dānasya yāvannirvāṇaṃ phalaprāptiḥ ||



 



5 | ṣaḍ dānāntarāyāḥ | prathamo mānena dānaṃ | dvitīyo yaśase dānaṃ | tṛtīyo balāya dānaṃ | caturtho'nicchayā dānaṃ | paṃcamo nimittena dānaṃ | ṣaṣṭhaḥ phalāya dānaṃ saṃghānnirdhārya dānaṃ ||



 



6 | katamacchīlaṃ | dvividhaḥ saṃvaraḥ | kuśalasaṃvaro'kuśalasaṃvaraśca | katamo'kuśalasaṃvaraḥ | prāṇātipātaḥ adattādānaṃ kāmamithyācāraśceti trīṇi kāyaduścaritāni nāma | paiśunyaṃ pāruṣyaṃ mṛṣāvādaḥ saṃbhinnapralāpaśceti catvāri vāgduścaritāni nāma | abhidhyā vyāpādaḥ mithyādṛṣṭiśceti trīṇi manoduścaritāni nāma ||



 



7 | (katamaḥ prāṇātipātaḥ |)asti jīvo jñāyate yadayaṃ jīvastasya prāṇāpahāro nāma prāṇātipātaḥ | (katamadadattādānaṃ |)asti parāyattaṃ vastu jñāyate yadidaṃ parāyattaṃ vastu tasya steyaṃ nāmādattādānaṃ | (katamaḥ kāmamithyācāraḥ |)asti paradārā jñāyate yadiyaṃ paradārāstāṃ rāgānmārgeṇāmārgeṇa vā samāpadyate'styātmano dārāstāmamārgeṇa maithunāya sevate tadetādṛśaḥ kāmamithyācāro nāma ||



 



8 | (katamo mṛṣāvādaḥ |)yadi jñātaṃ na jñātamiti vadati | ajñātaṃ jñātamiti vadati | saṃdigdhamasaṃdigdhamiti vadati | asaṃdigdhaṃ saṃdigdhamiti vadati | tadetādṛśo mṛṣāvādo nāma | (katamatpaiśunyaṃ |)yadi satyabhūtaṃ yathākāmaṃ bhaṃktvā prayojanavaśādvadati tadetādṛśaṃ paiśunyaṃ nāma | (katamatpāruṣyaṃ |)kliṣṭena cittena pareṣāmahṛdyaṃ vadati tadetādṛśaṃ pāruṣyaṃ nāma | (katamaḥ saṃbhinnapralāpaḥ |)kālavivekaṃ vinā vadatyapārthaṃ tadetādṛśaḥ saṃbhinnapralāpo nāma ||



 



9 | (katamābhidhyā |)pareṣāṃ dhanavastujātaṃ madīyaṃ bhavatvityabhidhyāyati tadetādṛśyabhidhyā nāma | (katamo vyāpādaḥ |)aparān dṛṣṭvā na prasīdati duḥkhābādhāṃ prayoktukāmo bhavati tadetādṛśo vyāpādo nāma | (katamā mithyādṛṣṭiḥ |)mithyādṛṣṭirdvividhā | sadvastunyasaduktirviparītaṃ darśanaśrutaṃ ca | katamā sadavastunyasaduktiḥ | nāstiṃ pāpaṃ nāsti puṇyavipākaḥ | nāstyayaṃ loko nāsti paralokaḥ | na sto mātāpitarau | na santi buddhāḥ pratyekabuddhā arhanto'nye ca mārgapratipannāḥ | tadetādṛśī nāma sadvastunyasaduktiḥ | katamadviparītaṃ darśanaśrutaṃ | vidhikṛte kuśalākuśale | na karmāṇyupādāya phalavipākaḥ | ityetādṛśaṃ viparītaṃ darśanaśrutaṃ | ityevameṣā mithyādṛṣṭiḥ | iti trividhānyakuśalakarmāṇi ||



 



10 | anuśocatastrividhānāṃ duścaritānāmucchedo'nācaraṇaṃ nāma trividhāni kuśalakarmāṇi | trividhaduścaritaprahāṇaṃ trividhakuśala(karma)caraṇaṃ nāma dhruvaśīlasamādānaṃ | dānena śīlena dhyānabhāvanayā ca labhyānyeva trīṇi phalāni dhanaṃ devalokopapattirmokṣaśca ||



 



11 | asmin loke triṃśadvidhaṃ puṇyakṣetraṃ | mātā pitā vṛddho rogo satpuruṣo vītarāgapudgalaḥ sāsravāḥ sapta pudgalāścatvāro mārgapratipannāścatvāraḥ phalapratipannāḥ pratyekabuddhā buddhā bodhisattvā bhikṣusaṃgho'dhvagāḥ kṣuttṛṭśramāturāśca ||



 



[ityabhidharmāmṛtaśāstre dānaśīlanirdeśo nāma prathamo binduḥ ||]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project