Digital Sanskrit Buddhist Canon

Caturthaṃ kośasthānam

Technical Details
caturthaṃ kośasthānam



oṃ namo buddhāya|



karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat|

cetanā mānasaṃ karma tajjaṃ vākkāyakarmaṇī||1||



te tu vijñaptyavijñaptī kāyavijñaptiriṣyate|

saṃsthānaṃ na gatiryasmātsaṃskṛtaṃ kṣaṇikaṃ vyayāt||2||



na kasyacidahetoḥ syāt hetuḥ syācca vināśakaḥ|

dvigrāhyaṃ syāt na cāṇau tat vāgvijñaptistu vāgdhvaniḥ||3||



trividhāmalarūpoktivṛddhayakurvatpathādibhiḥ|

kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā||4||



svāni bhūtānyupādāya kāyavākkarma sāsravam|

anāsravaṃ yatra jātaḥ avijñaptiranupāttikā||5||



naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā|

samādhijau pacayikānupāttābhinnabhūtajā||6||



nāvyākṛtāstyavijñaptiḥ tridhā'nvyat aśubhaṃ punaḥ|

kāme rūpe'pyavijñaptiḥ vijñaptiḥ savicārayoḥ||7||



kāme'pi nivṛtā nāsti samutthānamasadyataḥ|

paramārthaśubho mokṣaḥ svato mūlahyrapatrapāḥ||8||



saṃprayogeṇa tadyuktāḥ samutthā nāt kriyādayaḥ|

viparyayeṇākuśalaṃ paramāvyākṛte dhruve||9||



samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam|

pravartakaṃ tayorādyaṃ dvitīyamanuvartakam||10||



pravartakaṃ dṛṣṭiheyaṃ vijñānam ubhayaṃ punaḥ|

mānasaṃ bhāvanāheyaṃ pañcakaṃ tvanuvartakam||11||



pravartake śubhādau hi syāttridhā'pyanuvartakam|

tulyaṃ muneḥ śubhaṃ yāvat nobhayaṃ tu vipākajam||12||



avijñaptistridhā jñeyā saṃvarāsaṃvaretarā|

saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā||13||



aṣṭadhā prātimokṣākhyaḥ dravyatastu caturvidhaḥ|

liṅgato nāmasaṃcārāt pṛthak te cāvirodhinaḥ||14||



pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt|

upāsakopavāsasthaśramaṇoddeśabhikṣutā||15||



śīlaṃ sucaritaṃ karma saṃvaraścocyate punaḥ|

ādye vijñaptyavijñapto prātimokṣakriyāpathaḥ||16||



prātimokṣānvitā aṣṭau dhyānajena tadanvitaḥ|

anāsraveṇāryasattvāḥ antyau cittānuvartinau||17||



anāgamye prahāṇākhyau tāvānantaryamārgajau|

saṃprajñānasmṛtī dve tu manaindriyasaṃvarau||18||



prātimokṣasthito nityamatyāgā dvartamānayā|

avijñaptyā'nvitaḥ pūrvāt kṣaṇādūrdhvamatītayā||19||



tathaivāsaṃvarastho'pi dhyānasaṃvaravān sadā|

atītājātayā āryastu prathame nābhyatītayā||20||



samāhītāryamārgasthau tau yuktau vartamānayā|

madhyasthasyāsti cedādau madhyayā ūrdhvaṃ dvikālayā||21||



asaṃvarasthaḥ śubhayā'śubhayā saṃvare sthitaḥ|

avijñaptyānvito yāvat prasādakleśavegavān||22||



vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ|

atītayā kṣaṇādūrdhvamātyāgāt nāstyajātayā||23||



nivṛtānivṛtābhyāṃ ca nātītābhyāṃ samanvitaḥ|

asaṃvaro duścaritaṃ dauḥśīlyaṃ karma tatpathaḥ||24||



vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ|

tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ||25||



dhyānajo dhyānabhūmyaiva labhyate anāsravastayā|

āryayā prātimokṣākhyaḥ paravijñapanādibhiḥ||26||



yāvajjīvaṃ samādānamahorātraṃ ca saṃvṛteḥ|

nāsaṃvaro'styahorātraṃ na kilaivaṃ pragṛhyate||27||



kālyaṃ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā|

upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt||28||



śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam|

catvāryekaṃ tathā trīṇi smṛtināśo madaśca taiḥ||29||



anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na|

upāsakatvopagamātsaṃvṛt uktistu bhikṣuvat||30||



sarve cet saṃvṛtā ekadeśakāryādayaḥ katham|

tatpalanāt kila proktāḥ mṛdvāditvaṃ yathā manaḥ||31||



buddhasaṃghakarāndharmānaśaikṣānubhayāṃśca saḥ|

nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam||32||



mithyācārātigarhyatvātsaukaryādākriyāptitaḥ|

yathābhyupagamaṃ lābhaḥ saṃvarasya na saṃtate||33||



mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame|

pratikṣepaṇasāvadyānmadyādeva anyuguptaye||34||



sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate|

maulebhyaḥ sarvakālebhyo dhyānānāsrava saṃvarau||35||



saṃvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ|

asaṃvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ||36||



asaṃvarasya kriyayā lābho'bhyupagamena vā|

śeṣāvijñaptilābhastu kṣetrādānādarehanāt||37||



prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ|

ubhayavyañjanotpattermūlacchedānniśātyayāt||38||



patanīyena cetyeke saddharmāntadhito'pare|

dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam||39||



bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubham|

tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhiḥ||40||



asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ|

vegādānakriyārthāyurmūlacchedaistu madhyamā||41||



kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ|

pratipakṣodayāt kliṣṭamarūpaṃ tu vihīyate||42||



nṛṇāmasaṃvaro hitvā śaṇḍha paṇḍadvidhākṛtīn|

kurūṃśca saṃvaro'pyevaṃ devānāṃ ca nṛṇāṃ trayaḥ||43||



kāmarūpajadevānāṃ dhyānajaḥ anāsravaḥ punaḥ|

dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām||44||



kṣemākṣemetaratkarma kuśalākuśaletarat|

puṇyāpuṇyamaniñjaṃ ca sukhevedyādi ca trayam||45||



kāmadhātau śubhaṃ karma puṇyamāneñjamūrdhvajam|

tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati||46||



sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt ataḥ param|

aduḥkhāsukhavedyaṃ tu duḥkhavedyamihāśubham||47||



adho'pi madhyamastyeke dhyānāntaravipākataḥ|

apūrvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ||48||



svabhāvasaṃprayogābhyāmālambanavipākataḥ|

saṃmukhībhāvataśceti pañcadhā vedanīyatā||49||



niyatāniyataṃ tacca niyataṃ trividhaṃ punaḥ|

dṛṣṭadharmādivedyatvāt pañcadhā karma kecana||50||



catuṣkoṭikamityanye nikāyākṣepaṇaṃ tribhiḥ|

sarvatra caturākṣepaḥ śubhasya narake tridhā||51||



yadviraktaḥ sthiro bālastatra notpadyavedyakṛt|

nānyavedyakṛdapyāryaḥ kāme'gre vā'sthiro'pi na||52||



dvāviṃśatividhaṃ kāmeṣvākṣipatyantarābhavaḥ|

dṛṣṭadharmaphalaṃ tacca nikāyo hyeka eva saḥ||53||



tīvrakleśaprasādena sātatyena ca yatkṛtam|

guṇakṣetre ca niyataṃ tatpitrorghātakaṃ ca yat||54||



dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ|

tadbhūmyatyantavairāgyāt vipāke niyataṃ hi yat||55||



ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ|

teṣu kārāpakārāsya phalaṃ sadyo'nubhūyate||56||



kuśalasyāvitarkasya karmaṇo vedanā matā|

vipākaścaitasikyeva kāyikyevāśubhasya tu||57||



cittakṣepo manaścitte sa ca karmavipākajaḥ|

bhayopaghātavaiṣamyaśokaiśca akurukāminām||58||



vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje|

kṛṣṇaśuklādibhedena punaḥ karma caturvidham||59||



aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam|

kṛṣṇaśuklobhayaṃ karma tatkṣayāya nirāsravam||60||



dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake|

yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat||61||



navame cetanā yā sā kṛṣṇaśuklakṣayāya ca|

śuklasya dhyānavairāgyeṣvantyānantaryamārgajā||62||



anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ|

dṛgdheyaṃ kṛṣṇamanye anyatkṛṣṇaśuklaṃ tu kāmajam||63||



aśaikṣaṃ kāyavākkarma manaścaiva yathākramam|

maunatrayam tridhā śaucaṃ sarva sucaritatrayam||64||



aśubhaṃ kāyakarmādi mataṃ duścarita trayam|

akarmāpi tvabhidhyādimanoduścaritaṃ tridhā||65||



viparyayātsucaritam tadaudārikasaṃgrahāt|

daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ||66||



aśubhāḥ ṣaḍavijñaptiḥ dvidhaikaḥ te'pi kurvataḥ|

dvividhāḥ sapta kuśalāḥ avijñaptiḥ samādhijāḥ||67||



sāmantakāstu vijñaptiḥ avijñaptirbhavenna vā|

viparyayeṇa pṛṣṭhāni prayogastu trimūlajaḥ||68||



tadanantarasaṃbhūterabhidhyādyāstrimūlajāḥ|

kuśalāḥ saprayogāntā alobhadveṣamohajāḥ||69||



vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa lobhataḥ|

parastrīgamanābhidhyā'dattādānasamāpanam||70||



mithyādṛṣṭestu mohena śeṣāṇāṃ tribhiriṣyate|

sattvabhogāvadhiṣṭhānaṃ nāmarūpaṃ ca nāma ca||71||



samaṃ prāk ca mṛtasyāsti na maulaḥ anyāśrayodayāt|

senādiṣvekakāryatvāt sarve karttṛvadanvitāḥ||72||



prāṇātipātaḥ saṃcintya parasyābhrāntimāraṇam|

adattādānamanyasvasvīkriyā balacauryataḥ||73||



agamyagamanaṃ kāmamithyācāraścaturvidhaḥ|

anyathāsaṃjñino vākyamarthābhijñe mṛṣāvacaḥ||74||



cakṣuḥ śrotamanaścittairanubhūtaṃ tribhiśca yat|

taddaṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam||75||



paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane|

pārūṣyamapriyaṃ sarva kliṣṭaṃ bhinna pralāpitā||76||



ato'nyat kliṣṭamityanye lapanāgītanāṭyavat|

kuśāstavacca abhidhyā tu parasvaviṣamaspṛhā||77||



vyāpādaḥ sattvavidveṣaḥ nāstidṛṣṭiḥ śubhāśubhe|

mithyādṛṣṭiḥ trayo hyatra panthānaḥ sapta karma ca ||78||



mūlacchedastvasaddṛṣṭayā kāmāptotpattilābhinām|

phalahetvapavādinyā sarvathā kramaśaḥ nṛṣu||79||



chinatti strī pumān dṛṣṭicaritaḥ so'samanvayaḥ|

saṃdhiḥ kāṅkṣāstidṛṣṭibhyāṃ nehānantaryakāriṇaḥ||80||



yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate|

cetanā daśabhiryāvacchubhaiḥ naikāṣṭapañcabhiḥ||81||



bhinnapralāpapārūṣyavyāpādā narake dvidhā|

samanvāgamato'bhidhyāmithyādṛṣṭī kurau trayaḥ||82||



saptamaḥ svayamapyatra kāme'nyatra daśāśubhāḥ|

śubhāstrayastu sarvatra saṃmukhībhāvalābhataḥ||83||



ārūpyāsaṃjñisattveṣu lābhataḥ sapta śeṣite|

saṃmukhībhāvataścāpi hitvā sanarakān kurūn||84||



sarve'dhipatiniṣyandavipākaphaladā matāḥ|

duḥkhanānmāraṇādojonāśanāttrividhaṃ phalam||85||



lobhajaṃ kāyavākkarma mithyājīvaḥ pṛthak kṛtaḥ|

duḥśodhatvāt pariṣkāralobhotthaṃ cet na sūtrataḥ||86||



prahāṇamārge samale saphalaṃ karma pañcabhiḥ|

caturbhiramale anyacca sāsravaṃ yacchubhāśubham||87||



anāsravaṃ punaḥ śeṣaṃ tribhiravyākṛtaṃ ca yat|

catvāri dve tathā trīṇi kuśalasya śubhādayaḥ||88||



aśubhasya śubhādyā dve trīṇi catvāryanukramam|

avyākṛtasya dve trīṇi trīṇī caite śubhādayaḥ||89||



sarve'tītasya catvāri madhyamasyāpyanāgatāḥ|

madhyamā dve ajātasya phalāni trīṇyanāgatāḥ||90||



svabhūmidharmāścatvāri trīṇi dve vā'nyabhūmikāḥ|

śaikṣasya trīṇi śaikṣādyāḥ aśaikṣasya tu karmaṇaḥ||91||



dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇyapi ca dvayam|

tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca||92||



trīṇi catvāri caikaṃ ca dṛggheyasya tadādayaḥ|

te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ||93||



apraheyasya te tvekaṃ dve catvāri yathākramam|

ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana||94||



ekaṃ janmākṣipatyekam anekaṃ paripūrakam|

nākṣepike samāpattī acitte prāptayo na ca||95||



ānantaryāṇi karmāṇi tīvrakleśo'tha durgatiḥ|

kauravāsaṃjñittvāśca matamāvaraṇatrayam||96||



triṣu dvipeṣvānantarya śaṇḍhā dīnāṃ tu neṣyate|

alpopakārālajjitvāt śeṣe gatiṣu pañcasu||97||



saṃghabhedastvasāmagrīsvabhāvo viprayuktakaḥ|

akliṣṭāvyākṛto dharmaḥ saṃghastena samanvitaḥ||98||



tadavadya mṛṣāvādastena bhettā samanvitaḥ|

avīcau pacyate kalpam adhikairadhikā rujaḥ||99||



bhikṣurdṛk carito vṛttī bhinatti anyatra bāliśān|

śāstṛmārgāntarakṣāntau bhinnaḥ na vivasatyasau||100||



cakrabhedaḥ sa ca mataḥ jambūdvīpe navādibhiḥ|

karmabhedastriṣu dvipeṣu aṣṭabhiradhikaiśca saḥ||101||



ādāvante'rbudāt pūrvaṃ yugāccoparate munau|

sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate||102||



upakāriguṇakṣetranirākṛtivipādanāt|

vyañjanāntarito'pi syāt mātā yacchoṇitobhdavaḥ||103||



buddhe na tāḍanecchasya prahārānnordhvamarhati|

nānantaryaprayuktasya vairāgyaphalasaṃbhavaḥ||104||



saṃghabhede mṛṣāvādo mahāvadyatamo mataḥ|

bhavāgracetanā loke mahāphalatamā śubhe||105||



dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam|

bodhisattvasya śaikṣasya saṃghāyadvārahārikā||106||



ānantaryasabhāgāni pañcamaṃ stūpabhedanam|

kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt||107||



bodhisattvaḥ kuto yāvat yato lakṣaṇa karmakṛt|

sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt||108||



jambūdvīpe pumāneva saṃmukhaṃ buddhacetanaḥ|

cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat||109||



ekaikaṃ puṇyaśatajam asaṃkhyeyatrayāntyajāḥ|

vipaśyī dīpakṛdatnaśikhī śākyamuniḥ purā||110||



sarvatra sarva dadataḥ kārūṇyāddānapūraṇam|

aṅgacchede'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ||111||



tiṣyastotreṇa vīryasya dhīsamādhyoranantaram|

puṇyaṃ kriyā'tha tadvastu trayaṃ karmapathā yathā||112||



dīyate yena taddānaṃ pūjānugrahakāmyayā|

kāyavākkarma sotthānaṃ mahābhogyaphalaṃ ca tat||113||



svaparārthobhayārthāya nobhayārthāya dīyate|

tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ||114||



dātā viśiṣṭaḥ śraddhādyaiḥ satkṛtyādi dadāti ataḥ|

satkārodārarucitā kālānācchedyalābhitā||115||



varṇādisampadā vastu surūpatvaṃ yaśasvi vā|

priyatā sukumārartusukhasparśāṅgatā tataḥ||116||



gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate|

agraṃ muktasya muktāya bodhisattvasya ca aṣṭamam||117||



mātṛpitṛglānadhārmakathikebhyo'ntyajanmane|

bodhisattvāya cāmeyā anāryebhyo'pi dakṣiṇā||118||



pṛṣṭhaṃ kṣetramadhiṣṭhānaṃ prayogaścetanāśayaḥ|

eṣāṃ mṛdvadhimātratvāt karmamṛdvadhimātratā||119||



saṃcetanasamāptibhyāṃ niṣkraukṛtya vipakṣataḥ|

parivārādvipākācca karmopacittamucyate||120||



caitye tyāgānvayaṃ puṇyaṃ maitryādivadagṛṇhati|

kukṣetre'pīṣṭaphalatā phalabījāviparyayāt||121||



dauḥśīlyamaśubhaṃ rūpaṃ śīlaṃ tadviratiḥ dvidhā|

pratikṣiptācca buddhena viśuddhaṃ tu caturguṇam||122||



dauḥśīlyataddhetvahataṃ tadvipakṣaśamāśritam|

samāhitaṃ tu kuśalaṃ bhāvanā cittavāsanāt||123||



svargāya śīlaṃ prādhānyāt visaṃyogāya bhāvanā|

caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt||124||



dharmadānaṃ yathābhūta sūtrādyakliṣṭadeśanā|

puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā||125||



yogapravartitaṃ karma sasamutthāpakaṃ tridhā|

lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam||126||



sāvadyā nivṛtā hīnāḥ kliṣṭāḥ dharmāḥ śubhāmalāḥ|

praṇītāḥ saṃskṛtaśubhā sevyāḥ mokṣastvanuttaraḥ||127||



abhidharmakośe karmanirddeśo nāma

caturtha kośasthānamiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project