Digital Sanskrit Buddhist Canon

Aṣṭamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमोऽध्यायः
aṣṭamo'dhyāyaḥ|

prathamaḥ pādaḥ|

vyākhyātā hi vistaraśo vidarśanā| śamatha idānīṃ vaktavyaḥ| sa khalveṣa śamathaścaturthadhyā[nā]rūpyasaṃgṛhītaḥ| tatra tu

[534] sāṅgā cittasthitirdhyānaṃ taccaturdhā'ṅgabhedataḥ|

śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate| yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekā[t] cittacaittānyālambanāntaraṃ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate| tadaṅgabhedena caturvidhamiti vakṣyāmaḥ| tasyāṃ punaścittasthitau

dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi||

samādhisvabhāvaṃ khalu paramārtheṇa(na) dhyānam| saparivāraṃ tu gṛhyamānaṃ(ṇaṃ) pañcaskandhasbabhāvam| bhaktikalpanayā [tatsahabhūṣvapi] dharmeṣu tācchabdyam||

[535] saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā|

prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthamiti|

dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam||

dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi||

tatra tāvat|

[536] sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā|
[catuḥ pañceṣu skandheṣu] [ta] duktervargavṛttitaḥ||

pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate| catu[:]pañceṣvārūpyasamāpattiriti||

[537] bhedena tu samāpattidravyāni(ṇi) daśa sapta ca|
sāmantakaiḥ sahāṣṭābhirdhyānāntarikayā'pi ca||

aṣṭāṇāṃ(nāṃ) khalu samāpattibhūmīnāmaṣṭāṇā(nā)meva sāmantakadravyāṇāṃ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṃgṛhītā| etāni khalu saptadaśa yathāsthaulyaṃ bhidyamānāni saptadaśa bhavantītyata āha-

[538] tadbhedāḥ khalvime'nyepi vakṣyante śāstracoditāḥ|

anye'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante|

buddhabuddhestu te sarve tattvenāyānti gocaram||

bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛddhi(tti)riti||

ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate-

[539] tridhā dhyānāni maulāni sāsvādādiprabhedataḥ|
tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam||

tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṃprayuktaśuddhakānāsravabhedāt| evaṃ trayo maulā ārūpyāḥ| bhavāgraṃ tu nāstyanāsravam| kāmadhātorbhavāgrasya ca bhavamūlatvāt||

[540] sāmantāni dvidhā sapta prathamaṃ tu tridhā matam|
dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam||

prathamadhyānasāmantaṃ hitvā'nyāni sapta sāmantāni dviprakārānya(ṇya)nyatrānāsravāt| prathamadhyānasāmantakaṃ tu triprakāram| kecittu āsvādanāsaṃprayuktaṃ necchanti| tadvad dhyānāntarikā tridheti vartate| yattatrākliṣṭaṃ tadadharāśrayaṃ dravyamiti||

kiṃ punareṣāmāsvādanādisaṃprayuktānāṃ trayāṇāṃ lakṣaṇam ? ucyate-

[541] āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam|
ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam||

yatkhalu satṛṣṇaṃ tadāsvādanāsaṃprayuktamityucyate| tṛṣṇāyā ā[svādapa]ryāyatvāt| yattu na saṃprayuktaṃ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt| yattu sāsravaṃ kuśalaṃ samāpattidravyaṃ tacchuddhakamākhyāyate| kleśamalāsaṃparkādalobhādiśukladharmayogācca|

tadetacchuddhakaṃ tasyāsvādanāsaṃprayuktasyāsvādyam| tena hi tatsamanantarātītamāsvādyate| yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ| anyonyasaṃsargādi(ddhi) tṛṣṇāsamādhyornnāmanirvṛti(tiḥ)| tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyānā(na) nāma, [a]nyathā vipratiṣiddhaṃ syāt| na hi kaścittṛṣṇāṃ samāpadyate, na ca samādhinā''svādayatoti| lokottaraṃ tu samāpattidravyamanāsravamityucyate||

āsāṃ punaḥ samāpattīnāṃ dhyānānyevāṅgavarti nārūpyāḥ| kati punaḥ kasya dhyānasyāṅgāni ? tadidaṃ prastūyate-

[542] aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā|
prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam||

prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ| kliṣṭe catvāri sukhaṃ hitvā||

[543] sādhyātmasaprasādāstu sukhaprītisamādhayaḥ|
dvitīye'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte||

dvitīye kuśale dhyāne catvāryaṅgāni| ādhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṃ hitvā||

[544] tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ|
kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham||

tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ samādhiśca| kliṣṭe tu dve ‘samādhirvedanāsukham’||

[545] anye(ntye) catvāryupekṣe dve samādhiḥ smṛtireva ca|
kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ||

caturthe khalu dhyāne śubhe catvāryaṅgāni| aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca| kliṣṭe tu dve vedanā sthitiśca||

kati punareṣāṃ dravyato bhavanti kati nāmataḥ ?

[546] dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca|
aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ||

dravyataḥ khalvekādaśa bhavanti| prathame dhyānāṅgāni pañca| dvitīye'dhyātmasaṃprasādo vardhate| tṛtīye samādhivarjyāni vardhante| caturthe tvaduḥkhāsukhāvedaneti|

nanu ca yat tṛtīye dhyāne sukhamuktaṃ [tathā] prathamadvitīyayoḥ..........

[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ||]

aṣṭamādhyāye

dvitīyapādaḥ|

[547] śamathasya ca|
dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ||

dhyānasāmantakeṣu khalu vidarśa[nodṛktā] śamatho nyūnaḥ| ārūpyeṣu sarvatra śamatho'dhikavṛttirvipaśyanā nyūnatarā| vipaśya paśyato saṃjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati| tataḥ siddhaṃ vipaśyanāḥ||

yadā khalu catvāryapi dhyānāni vipākaṃ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate-

[548] vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt|
[upe]kṣāveditābhāvādantyamānejyamucyate||

trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt| vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmaṇa(na)syānītyaṣṭāpakṣālāḥ| taiścaturthaṃ dhyānamakampyamityuktamabhidharme| vitarkavicāraprītisukhairakampanīyatvādānejyaṃ caturthamuktaṃ sūtre| ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme| tathāhi “sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmaṇa(na)syayoścāstaṅgamāccaturthaṃ dhyānamupasampadya viharati” ityuktam| abhidharme vitarkavicāraprītisukhānyeveñjitam||

idamidānīṃ vaktavyam| iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṃ prītivacanāt| prītirhi saumanasyam| tṛtīye sukhaṃ caturthe upekṣā| tatkiṃmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate| kiṃ tarhi ?

[549] ādye prītisukhopekṣā dvitīye tu sukhādṛte|
sukhopekṣe tṛtīye'ntye upekṣaiva vidiṣyate||

prathamadhyānopapattau khalu tisro vedanāḥ| sukhaṃ trivijñānakāyikaṃ, saumanasyaṃ manobhaumamupekṣā caturvijñānakāyikī| dviṃtīyaghyānopapattau dve vedane saumanasyopekṣe manobhūmike| nātra sukhamasti pañcavijñānakāyābhāvāt| tṛtīyadhyānopapattau dve vedane manobhūmike| caturthadhyānopapattāvupekṣaiva vedanā vidyata iti||

nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṃ ca cittam| tatkathaṃ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ| svabhūmikapratiṣedhāt| kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate-

[550] dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā|
yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat||

dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṃ ca saṃmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti| tatpunaḥ prathamadhyānabhūmikaṃ cittamavyākṛtameva saṃmukhīkurvanti na kuśalaṃ nyūnenābahumānatvānna kliṣṭaṃ vītarāgatvāt| tadyathā kaścidīśvaro daridramitragṛhaṃ gataḥ| tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṃ vastu hitvā yatkiñcid gṛhṇīte tadvaditi| vyākhyātasvarūpāṇi dhyānāni||

ārūpyāḥ vaktavyāḥ| tadārabhyate-

[551] khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ|
visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ||

anantākāśanimittodgrahaḥ tatsaṃjñāpravṛttinimittaṃ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṃmukhībhāvaṃ gacchanti| uktaṃ hi bhagavatā-“sarvvaśo rupasaṃjñānāṃ samatikramātpratidhasaṃjñānāmastagamānnānātvasaṃjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati” iti|

kaḥ punarāsāṃ tisṛṇāṃ rūpādisaṃjñānāṃ viśeṣaḥ ? [prapañca]rūpasaṃjñābhiratra viśeṣo boddhavyaḥ| tadasmādāgamādvividhādyā rūpyā(pā)rūpa(pya)skandhāḥ saṃgṛhītāḥ| tatra samāpattilakṣaṇā cittānuparivartiṇā(nā) śīlena viyutā śeṣenopapatti lakṣaṇāt| ta eta ārūpyāḥ prathamārūpyasāmantakaṃ hitvā vibhūtarūpasaṃjñā bhavanti| prathamasāmantakaṃ tu caturthaghyānāvidū[ṣitavṛttitvādgāḍha]bandha miti| atastadekaṃ na vibhūtarūpasaṃjñākhyaṃ labhate|

kathaṃ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca| āgamastāvat-“sarvaśo rūpasaṃjñānāṃ samatikramāt” ityāviṣkṛtamidam| anyadāptavacanam-“arūpiṇaḥ santi sattvāḥ" iti| īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet| na| sarvaśa ityapadeśāt, niḥsaraṇokteśca| uktaṃ hi “rūpāṇāṃ niḥsaraṇamārūpyāḥ” iti| yathā hi “yat kiñcidabhisaṃskṛtamabhisaṃviditaṃ nirodhastasya niḥsaraṇam|” nirodhe khalu sarvasaṃskṛtaviyogo'myupagamyate| na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt|

yuktirapi| rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat| uktastarhyārūpyebhyo rūpirū(ṣū)papadyamānānāṃ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca| tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṃ rūpapratyayeṇa(na) ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśaṇā(nā)ccānyonyahetutvasiddhiḥ||

uktaḥ prayogaprathamārupyaḥ| dvitīyo'pyucyate-

[552] tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ|

ākāṣā(śā)nantyasaṃjñādveṣī tadālambanānantyavijñānāghimokṣābhimukhabuddhiranantaṃ vijñānānantyāyatanamupasampadya viharati| atrāpi paścāccatu[:]skandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṃmukhībhavanti| tadvikṣiptasaṃjñakaḥ

[vijñānānantyadveṣī ca] akiñcanyāhvayaḥ punaḥ||

sa khalu yogī vijñānānantyasaṃjñādveṣī tatrākiñcanasaṃjñitvādākiñcanyāyatanamupasampadya viharati| athavā nāsti kiñciṃdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate| anantākāraudārikadarśano hi tadviveke saṃjñāvimokṣaḥ pravartate| ata evākiñcanyāyatana(naṃ) paramopekṣetyucyate| yasmāttatrānantākārānabhisaṃcetanā cetaso'nābhogatā saṃtiṣṭhate||

[553] tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ|

sa khalu saṃkṣiptāmapi vibhutvasaṃjñāṃ saṃjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṃ saṃjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṃ satīṃ naivasaṃjñaṃ nāsaṃjñamupasampadyate| ato naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate| na saṃjñāveditanirodhaṃ nāpi vispaṣṭāṃ pūrvasamāpattisaṃjñām| sarvaiṣu cārūpyeṣu

ādau tathā prayuktatvā[t] tatsaṃjñā vyava(pa)diśyate||

na tu tanmātrasaṃjñā evārūpyā ityāviṣkṛtametatpūrvameveti| vyākhyātāni maulānyaṣṭau samāpattidravyāṇi||

sāmantakānāṃ punarādidhyānasāmantakasyānāgamyākhyasya kiṃ rūpam ? tadapadiśyate-

[554] savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam|
cittamāryetarākāraṃ tadānāgamyamucyate||

yatkhalu prathamamauladhyānapraveśopāyacittaṃ savitarkaṃ savicāramupekṣāvedanāsaṃprayuktaṃ sānupariva[rtakaṃ]...............

......[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ ||].......

aṣṭamādhyāye

tṛtīyapādaḥ| ......

..........[vyu]tkrāntakasamāpattiṃ, samāpadyante tadapadiśyate-

[555] catvāro dhyāyinaḥ proktāścaturdhyāna[vi]darśaṇā(nā)t|
sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ||

catvāro hi dhyāyino bhagavatoktāḥ| “teṣāmekaḥ samāpattau vipattisaṃjñī, dvitīyo vipattau sampattisaṃjñī, tṛtīyaḥ sampattau sampattisaṃjñī, caturtho vipattau vipattisaṃjñī” iti| ete hānasthitiviśeṣotkarṣadhyānabhedadarśaṇa(na)yogāḥ(t) catvāro bhavanti||

kaḥ punarayaṃ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate-

[556] dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā|

sarvametaccatuṣṭayaṃ pūrvameva vistareṇābhihitam| bhavatastu

asiddheruktadoṣatvānnāstyātmādicatuṣṭayam||

na hi tavaitaccatuṣṭayaṃ siddham aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi||

kiṃ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ-

[557] karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā|
vyāpāre sati sadbhāvādyāthātmyāvagamepi ca||

trīṇi khalu karmāṇi| dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṃmohapratipakṣabhūtānyanuṣṭhāya paraṃ brahma prāpnoti nānyatheti| tadetadāviṣkriyate-

[558] karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye|

tatra khalu

puṇyakriyā tridhā proktā viratistadvidhoditā||

karmādicintāyām||

[559] jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam|
ato'nyadbhajate yastu khalīnaṃ carvayatyasau||

yastu manyate paśvādyālaṃba(bha)nādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ ‘khalīnaṃ carvayate(ti)|’ yasmāt

[560] parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ|
apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ||

hiṃsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ| śāstracoditā hiṃsā nādharma iti cet| na| śāstralakṣano(ṇā)parijñānāt| katham ? yasmāt

[561] yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt|
śāstramityucyate'to'nyajjñeyaṃ vātikabhāṣitam||

yatkhalu pramāṇatrayaviruddhārthaṃ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṃ śāstramityucyate| nānyaditi| tasmādanyadanāptavacanam| na| vedamantrāṇāṃ viṣopaśamanasāmarthyadarśaṇā(nā)t| pratyakṣaṃ hi pramāṇaṃ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti| tatredaṃ pratyucyate-

[562] pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit|
dṛśyate na tu sarvasminnariṣṭādyanivartaṇā(nā)t||

dṛṣṭaṃ hi sāmarthyaṃ pārasvī(sī)kaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣayaṃ(maṃ) praśamayanti; tadgatāriṣṭādīnāṃ(dinā) maraṇadarśaṇā(nā)t| yadi ca śāstracoditā hiṃsā mantrasāmarthyāddharmāṅgaṃ sampadyate kasmānna mantrasāmarthyādeva paśuṃ ghātayati ? kiṃ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṃ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṃ paśvādivadheneti| dṛṣṭaṃ ca mantrāṇāṃ viṣopaśamane sāmarthyaṃ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu| evaṃ mantrāṇāṃ viṣopaśamane sāmarthyaṃ bhavatu| mā bhūtpāpavināśana iti|

yadapyucyate bhavadbhiḥ| vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṃ pratibhāti| yasmāt|

[563] rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate|
viprasyāpi yatastasmād guṇavāneva mucyate||

tadyathauṣadhaṃ viśuddhakoṣṭhasyaivārogyaṃ janayati nolbanavātādidoṣasya| tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro'pi mokṣavartmanyadhikriyate| na caturvedo rāgadveṣamohādidoṣośa(ra)rīkṛtacittabhūmiriti| alamatiprasaṅgena prakṛtameva prastūyatām| tadidamārabhyate-

[564] śuddhaṃ caturvidhaṃ hāṇa(na)bhāgīyādi yathākramam|
nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat||

caturvidhaṃ khalu śuddhakaṃ hānabhāgīyaṃ sthitibhāgīyaṃ viśeṣabhāgīyaṃ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt| taddhi trividhaṃ viśeṣabhāgīyaṃ hitvā||

kiṃ puṇa(na)reṣāṃ lakṣaṇam ?

[565] kleśasvoparimasthānanīrajaskānuvarti vā|

yathākramaṃ khalu kleśotpattyanuguṇaṃ hānabhāgīyaṃ, svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam| tasmādanāsravamutpadyate|

athaiṣāṃ caturṇāṃ kati kasmādanantaramutpadyante ?

dve trīṇi trīṇi ca dve vā hāṇi(na)pakṣyādyanantaram||

hānabhāgīyasya khalvanantaraṃ dve utpadyete hāṇa(na)sthitibhāgīye| sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt| viśeṣabhāgīyasyāpi trīṇya[nya]tra hāṇa(na)bhāgīyāt| nirvedhabhāgīyānantaraṃ tadevaikamiti||

[566] vyutkrāntakasamāpattirarhato'kopyadharmaṇaḥ|

sa khalveṣārhato'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca| dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṃ na tu niṣkleśā santatiḥ| samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti|

kathaṃ punariyamutpādyate ?

tatprayogo dvidhā bhūmirgatvāgatya(mya)jigīṣayā||

[567] dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam|
śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam||

‘gatve’tyanulomamaṣṭau bhūmīḥ samāpadya| ‘āgamye’ti pratilome samāpadya| ‘dvidhe’ti sāsravānāsravā| ‘jigīṣaye’ti jayaṃ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ| śuddhakādanāsravaṃ ‘śuddhakācca tṛtīyaṃ svaṃ|’ ‘niṣṭhā’ tu śuddhādanāsravam| sa khalvevaṃ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṃ tṛtīyaṃ samāpadyate| tasmādākāśānantyāyatanaṃ tasmādākiñcanyāyatanamevaṃ punaḥ pratilomaṃ nirjityānāsravā apyekavilaṅghitā anulomaṃ pratilomaṃ ca samāpadyate| eṣa prayogo vyutkrāntasamāpatteḥ|

yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravākiñcanyāyatanamevaṃ punaḥ pratilomam| tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati| ativiprakṛṣṭatvānna caturthaṃ samāpadyate| tāṃ ca triṣu dvīpeṣu samāpadyate||

[568] svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ|
bhavāgrasthastvagatyādau nirmalāmavalambate||

bhavāgraṃ bhavāgre ca saṃmukhīkriyate| adhaśca yāvatkāmadhātorevaṃ śeṣāṇi svasyāṃ ca bhūmāvadhaśceti| ūrdhvo [papanno nādharāṃ samāpattiṃ saṃmu]khīkaroti vaiyarthyāt| na hi tatrānāsravo mārgo'sti saṃsāramūlatvāt| na ca vinā'nāsravena(ṇa) mārgeṇa tatratyāḥ kleśā hantuṃ śakyante| caitanyarūpaṃ puruṣamālambya tadvairāgyamiti cet| na| yuṣmatpuruṣasya kriyāvattve sattva(ttvā)nekatvaikatvopapatteḥ saṃsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti||

kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate-

[569] bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā|

yadā khala pṛthagjanaḥ prathamaṃ dhyānaṃ labhate tadāsyānāgataṃ laukikameva bhāvyate|

ūṣmādivarjye cālabdhe dhyānāntarasamudbhave||

caramabhavikasyoṣmādivarjite'.....................gikasvā(?)nucitam| tatra dhyānāntare prathamaṃ sāsravameva bhāvyate| ucite tu vairāgyalabdhatvānna bhāvyate| ūṣmagatādiṣu tu na bhāvyate| tānyeva dhyānāntarasaṃgṛhītāni bhāvyante prathamaṃ nānāgamyam||

[570] vītarāgasya cālabdhe pūrvasāmantake tathā|

vītarāgasyānāgamye'pyalabdhe'nucite prathamaṃ bhāvya[te]......................[a] nāgamyasaṃgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt|

viraktasya tu pūrvasya nirmalasyaiva bhāvanā||

vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā [']bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate| śaikṣasya ca dvābhyāṃ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu ..................| evaṃ navaprakāratayā[']kopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṃ saṃmukhīkarotyalabdhaṃ tatrānāsravameva prathamaṃ bhāvyate nobhayabhāvanocyate||

[571] nyāmamārgānvayajñāne śaikṣasyākṣavivardhane|
ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ||

[572] bhavāgrasya ca vairāgye kṣayajñānavivarjite|
ākopyā ................................||

[573] [ā]ryasya kāmavairāgye carame muktivartmani|
jñānatraye tva(tra)yākhye ca nyāme[']nāgamyavarjite||

[574] śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane|
prayogamuktimārgeṣu kāmādyadhyānajasya ca||

[575] dvividhārhatvasaṃprāptau muktivartmani paścime|
viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye||

[576] bhāvanā dvividhasyāpi

........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti|

nobhayasya tu bhāvanām|
anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu||

yadyanāgamyaṃ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṃ dhyānaṃ kiñcidapi bhāvyate| yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................[bhāva]nayā bhāvyate na tu prathamaṃ dhyānaṃ darśanamārgasādṛśyādityāviṣkṛtametaditi||

[577] dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ|
abhidharmanayajñāne jñeyā'nāgatabhāvanā||

dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............|

dhyāṇaṃ(naṃ) kasya kimālambanamityata idamanukramyate|

[578] sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk|
ārupyāḥ kuśalā maulā nādholokāvalambinaḥ||

āsvādanāsraṃprayuktaḥ svabhūmikaṃ [bhavamālambate] sāsravaṃ vastvityarthaḥ| nādharāṃbhūmimālambate vītarāgatvānnottarāṃ tṛṣṇāparicchinnatvāt| nānāsravaṃ kuśalatvaprasaṅgāt| kuśalaṃ tu dhyānaṃ śuddhakamanāsravaṃ vā sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā| maulānāṃ tu kuśalārūpyāṇāmadhobhūmikaṃ ca sāsravaṃ vastu nālambanam| svabhūmyordhvabhūmyālambanatvāt| anāsravaṃ [tvālambanam| sarvā]nvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ| sāmantakānantaryamārgāṇāṃ tvadharābhūmirālambanam||]

[eṣāñca pu]nastrividhānāṃ dhyānārūpyāṇām

[579] dhyānārūpyaiḥ prahīyante nirmalairmāṇa(na)sa(so) malāḥ|
adhobhūmestu labhyante sāmantairapi śuddhakaiḥ||

anāsravenaiva(ṇai)va dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena| kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau viśiṣṭarata(tara)tvā[nnorddhvamiti| dhyānārūpyasāmantake]na śuddhakenāpi kleśāḥ prahīyante'dhobhūmipratipakṣatvāt||

punaśca| sarvaṃ samādhiṃ saṃkalayya trayaḥ samādhaya uktāḥ sūtre-

[580] savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ|
dhyānāntare sa cārodhaḥ sadvayo'nyatra nirdvayaḥ|

“savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro'vita[rko'vicāraḥ” iti| tatra dhyānāntaraṃ tāvadavita]rko vicāramātraḥ| satatodhaḥ savitarkaḥ savicāraḥ samāviḥ| paratastvavitarko[']vicāraśca||

punaḥ
[581] sāsravānāsravaścānya ekādaśabhuvastrayaḥ|
āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ||

śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ||

katamaiḥ punareta ā[ryākārāḥ..........................]vat ṣoḍaśabhirākārairityatastrayo'pyanityatādiṣoḍaśākāramatidyotāḥ (?)| pratyekaṃ tu

[582] daśāprani(ṇi)hitākārāḥ śūnyatāyā dvayaṃ matam|
animitto'mṛtākāraiścaturbhiḥ saṃpravartate||

apra(niṇi)hitaḥ khalu samādhiraṇi(ni)tyaduḥkhākārābhyāṃ saṃprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgā[kāraiḥ]..............................tānātmākārābhyāṃ saṃprayuktaḥ| animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṃprayuktaḥ||

[583] vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ|
vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ||

rāgavirāgāccetovimuktiravidyāvirāgā[t] prajñāvimuktiḥ| tasya vimuktidvayasya.................[ā]viṣkṛtāni| tatra śūnyatāyāḥ saṃprayuktaḥ samādhiḥ śūnyatāsamādhiḥ| na praṇidhatte bhavamityā(tya)praṇihitaḥ| daśanimittāpagamādanimittaṃ tadālambanasamādhiraṇi(ni)mittaḥ|| punaḥ

[584] trayo'parasamādhyākhyā śūnyatāśūnyatādayaḥ||

teṣāṃ trayāṇāṃ samādhīnāmutsargopāyapradarśa[nārthaṃ śūnyatāśūnyatādayaḥ trayaḥ] samādhayo'bhidharmebhihitāḥ|

dvayamālambate'śaikṣaṃ śūnyato'nityatastathā||

[585] kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ|

śūnyatādyālambanatvāttannāma aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete| śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyākāreṇa| apraṇi[hitāpraṇihito'pyaśaikṣamapraṇihitam] anityākāreṇa| [na] duḥkhato na hetvādito'nāsravasya atallakṣaṇatvāt| na mārgākārairdūṣaṇīyatvāt| animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate| śāntākāreṇānāsravasya pratisaṃkhyānirodhābhāvāt| na nirodhapraṇītaniḥsaraṇākārairaṇi(ni)tyatānirodhasādhāraṇatvādavyākṛtatvādavisaṃyogācca|

te punarete samādhayaḥ

ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ||

tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante| akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvā'nyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu|

punaḥ
[586] samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham|
darśaṇā(nā)yākṣyabhijñoktā prajñābhedāya yātnikāḥ||

“catasraḥ khalu samādhibhāvanāḥ| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṃvartate” iti vistaraḥ| kuśalaṃ khalu prathamaṃ dhyānaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā| tadadhikatvā[t] anyānyapi jñeyāṇi(ni)| nāvaśyaṃ samparāyasukhavihārāyaḥ(ya), parihīṇordhvopapannaḥ pariṇi(ni)rvitatadabhāvāt| divyacakṣurabhijñādarśaṇā(nā)ya samādhibhāvanā| prayogajāḥ khalu sarve guṇāstraidhātukāṇā(nā)sravāḥ prajñāprabhedāya samādhibhāvanāt(nāḥ)||

[587] yo'ntyo vajropame dhyāne sarvakleśakṣayāya sā|

yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā|

sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam||

ataścaturthameva dhyānamuktamiti||

abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||

aṣṭamādhyāye

caturthapādaḥ|

nirdiṣṭāḥ samādhayaḥ| ataḥ paraṃ samādhisanniśritā gunā(ṇā) nirdiśyante|

apramānā(ṇā)ki catvāri maitrī karuṇā muditopekṣā ca| apramānā(ṇāḥ), sattvādhiṣṭhānapravṛtterapramāna(ṇa)puṇyanirvartakatvādaprameyeṣu phalahetutvācca|

athāpramāṇānāṃ kaḥ svabhāvaḥ ?

[588] caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā|
muditā prītirekeṣāmupekṣā'lobha iṣyate||

adveṣasvabhāvā maitrī| tathā karuṇā adveṣasvabhāvā| kastarhyetayorapramāna(ṇa)yorviśeṣaḥ ? ubhayoradveṣātmakatve'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca| karuṇā tāḍanapīḍanābhiprāyavartiṇo(no) dveṣasya pratipakṣo dainyākārapravṛttā ca| ityasti viśeṣaḥ| “somanasyasvabhāvāmuditā” iti paurāṇāḥ| upekṣāpyalobhātmakaiva| eṣo'pramāṇānāṃ svabhāvaḥ|

kasmāccatvāryeva na nyūnānyadhikāni vā ?

[589] vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā|
pratipakṣo'yamākhyāto damanārthaṃ svacetasaḥ||

sūtra uktam-“maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṃvartate| karuṇā vihiṃsāprahāṇāya| aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā||”

vṛttiḥ punardraṣṭavyā-
[590] sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā|
muditā modanānimnā sattvā ebhyeva paścimā||

[591] draṣṭavyā vṛttireteṣāṃ

ākārastu punaḥ kathaṃ pratipattavya iti| tadapadiśyate-

ākāraiḥ sukhitādi bhiḥ|

sukhitā vata santu sattvā iti manasi kurvan maitrīṃ samāpadyate| duḥkhitā vata sattvā iti karuṇām| modantāṃ vata sattvā iti muditām| sattvā ityeva manasi kurvannupekṣāṃ samāpadyate mādhyasthyāt|

ebhyastvanyatamenāpi brahmasāyujyamaśnute||

ebhyo'pramāṇebhya ekeṇā(nā)pi bhāvitena brahmatvaṃ pratilabhyata iti||

kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate-

[592] nṛṣu kāmāvalambīni ghyānayormuditābhya(hva)yoḥ|
ṣaḍbhaumāni tadā(da)nyāni kecidicchanti saptasu||

maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ| upekṣā aniyatā iti| yeṣāṃ tāvadbhā[vanā]mayānyetāni muditā ca saumanasyendriyaṃ teṣāṃ prathamadvitīyayordhyānayormuditā| nordhvaṃ saumanasyendriyābhāvāt| anyāni trīṇyapramānā(ṇā)ni ṣaṭsu bhūmiṣvaṇā(nā)gamye dhyānāntare caturṣu dhyāneṣu| kecit punaḥ cintāmayānyapyetāni pramodyaṃ ca prīterdharmāntaraṃ [iti] teṣāṃ saptabhūmikā| prāmodyasya vedanādvayasaṃyogitvāt| uktānyapramānā(ṇā)ni||

atha kati vimokṣāḥ|
[593] vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau|
tāvādyadhyānayorantye tṛtīyo'lobhalakṣaṇaḥ||

rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ| ādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ| śubhaṃ vimokṣaṃ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| teṣāṃ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca| sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt| saparivārāstvete pañcaskandhasvabhāvāḥ||

[594] catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ|
nirodhākhyasamāpattirvimokṣaḥ kathito'ṣṭamaḥ||

catvāro'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ| saṃjñāveditanirodhastvaṣṭa[mo] vimokṣaḥ| vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt||

[595] tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmāda[na]ntaram|

trividhaṃ hi bhāvāgrikaṃ cittaṃ saṃjñāsūkṣmasūkṣmākhyabhedāt| etadyathākramamaudārikam| ataḥ sūkṣmasūkṣmākhyaṃ bhavāgrānantaraṃ tāṃ samāpattiṃ samāpadyante| tathā samāpannānāṃ tu

vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ||

sāsravānāsravatvāt| tadvyutthānacittasya sāsravena(ṇa) cedvyuttiṣṭhate bhāvāgrikeṇa| anāsraveṇa cedākiñcanyāyatanabhūmikena||

athaiva vimokṣāḥ kiṃ viṣayāḥ ?

[596] kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ|

kāmāvacaraṃ rūpāvacarameṣāmālambanaṃ yathāyogamaśubhataḥ śubhataśca|

anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ||

ārūpyavimokṣāṇāṃ svabhūmyūrdhvabhūmikaṃ duḥkhamālambanaṃ taddhetunirodhau ca| sarvacānvayajñānama(pa)kṣyo mārga ūrdhvādharabhūmisaṃgṛhītaḥ, apratisaṃkhyānirodhaśca| uktā vimokṣāḥ||

[597] sūtre'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam|
vimokṣādhikavṛttyetaccittaiśvaryapradarśakam||

sūtre bhagavatā aṣṭau abhibhvāyatanānyākhyātāni “adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṃ saṃjñī ca bhavatīdaṃ prathamamabhibhvāyatanam| adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṃ dvitīyamabhibhvāyatanam| evamadhyātmamarūpasaṃjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri| adhyātmamarūpasaṃjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta.......”...............

[........... abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ||]

[aṣṭamo'dhyāyaḥ samāptaḥ||]
[abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā||]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project