Digital Sanskrit Buddhist Canon

Ṣaṣṭho'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठोऽध्यायः
ṣaṣṭho'dhyāyaḥ

prathamaḥ pādaḥ.....

..............rvaudārikam| atastutpūrvam| tato vedanāsmṛtyupasthānaṃ dvābhyāṃ sthūlataraṃ vedanāskandhavat| tataḥ cittasmṛtyupasthānaṃ rūpādiprativijñaptisvābhāvyātsulakṣam| dharmāstu saṃjñācetanādyā saṃprayuktāḥ, prāptyādayaḥ viprayuktāḥ, saṃskṛtāśca paramasūkṣmāstasmādante dharmasmṛtyupasthānam| ata evotpattikramopi tathaiva|

prāyeṇa hi sattvāḥ rūpādyupabhogaratatvāt mokṣavimukhā bhavanti vedanābhinanditvāt, sā cābhinandanā cittasyādāntatvāt| taccādāntatvaṃ rāgādibhiḥ| śraddhādibhiśca dāntatvaṃ bhavati|

catuṣṭvamapi caturviparyāsapratipakṣatvāt| aśucau śucisaṃjñāviparyāsapratipakṣo hi kāyaparīkṣā| duḥkhe sukhasaṃjñāviparyāsapratipakṣo vedanāparīkṣā| anitye nityasaṃjñāviparyāsapratipakṣaścittaparīkṣā, cittasya laghuparivartitvāt| anātmanyātmasaṃjñāviparyāsapratipakṣo dharmaparīkṣā| dharmasmṛtyupasthānasya vaicitryādekātmasaṃjñāviparyāso nivartate| ‘ādi’śabdāccaturāhārapañcaskandhapratipakṣatvādyathāyogam||

sa tadānīṃ yogācāraḥ
[384] samastālambināntyena tānvetya(ttya)dhruvatādibhiḥ|

sambhinnālambanaṃ hi dharmasmṛtyupasthānaṃ tricatuṣpañcaskandhālambanatvāt| pañcaskandhālambanameva tu sāmānyālambanamiti nirdiśyate| tena tu catvāryapi smṛtyupasthānānyabhisamasyānityato duḥkhataḥ śūnyato'nātmataśceti caturbhirākāraiḥ pratyavekṣate| tataḥ punaryogī kāyaṃ paramāṇusaṃghātakṣaṇasantānā(na)bhedena prabhidya paramāṇuśaḥ kṣaṇaśaśca nirīkṣate| kalalādīnāṃ vā bījādyaśudhya(cya)ṅgāṇi(ni) pṛthaṅmiśrībhūtāni ca yogī rūpāni(ṇi) nimitteṣu paśyati| tadūrdhvaṃ tasyānityatvādibhiḥ sāmānyalakṣaṇena yathāyogaṃ sarvadharmakajātīyatvādhimokṣe satyahaṃkāramamakāraviṣkambhanaprahānaṃ(ṇaṃ) bhavati| tanprahāṇādrāgādayopi doṣāḥ śrutacintāmayābhyāṃ jñānābhyāṃ viṣkambhyate(nte)|

katamena punaratra smṛtyupasthānena kleśātyantakṣayo bhavati ? brūmaḥ|

kleśātyantakṣayo'ntyena saṃbhinnālambanena vā||

saṃsargasmṛtyupasthānena khalu ‘saṃbhinnālambanena atyantakleśaprahāṇaṃ kriyate| ‘vā’ śabdo vikalpārthaḥ||

yasmāt-
[385] asaṃbhinnārtha viṣayaṃ trayametad dvidheṣyate|

sāsravānāsravabhedāt| tataḥ punaḥ skandhānanityādinā

tasyaivaṃ paśyataḥ sākṣādudayavyayadarśaṇa(na)m||

[386] skandheṣu jāyate paścāccakrabhramarikādivat|

eṣā ca smṛtyupasthānakuśalamūlaniṣṭhā| tasya khalvanityākāramabhyasyataḥ sarvasaṃskāreṣu pratikṣaṇamudayavyayadarśaṇa(na)mutpadyate, ‘cakrabhramarikādi[vadi]’ti|

sa pratītyasamutpādaṃ skandhānāṃ pratyavekṣate||

tasya pratikṣaṇa(ṇaṃ) utpādavyayaṃ paśyataḥ evaṃ bhavati-kathaṃ caite saṃskārāḥ santānena pravartante nocchidyante| sa pratītyasamutpādaṃ paśyati traiyadhvikānāṃ saṃskārāṇāṃ hetuphalasambandhaniyamāvasthitānām| tataḥ punaḥ pratītyasamutpādam||

[387] satyeṣu pātayitvataṃ tadā kaścitparīkṣate|
tadanityatvaduḥkhatve samavetya tataḥ punaḥ||

ekaikamaṅgaṃ satyeṣu pātayitvā'nityato duḥkhataśca pratyavekṣya

[388] akartṛkānnirīhāṃśca pratyayādhīnasaṃbhavān|
dṛṣṭvā sarveṣvanātmeti tattvākāraṃ ṇi(ni)ṣevate||

tatra svatantrakartṛvirahitvācchūnyānpaśyati svavaśena vinā sahakāribhiḥ pratyayaiḥ kriyākaraṇāt, parādhīnajanmatvāccā[nā]tmānaṃ paśyati ‘dṛṣṭvā sarveṣvanātmeti tattvākāraṃ ṇi(ni)ṣevate’||

tadabhyasyataḥ
[389] anadhiṣṭhātṛkatvaṃ ca pāratantryaṃ ca paśya[taḥ]|

na hyatra kaścitpuruṣo vā parameṣṭhī veśvaraḥ svatantraścaikaśca vidyate, paratantrajanmaprasarā eva sarvasaṃskārāḥ svasāmānyalakṣaṇādhiṣṭhitasvabhāvāḥ, iti parīkṣyamāṇasya

sarvadharme[ṣu nai]rātmye sthirā buddhiḥ pravartate||

yathoktam-
“sarvadharmā anātmānaḥ paśyati prajñayā yadā|
tadā nirvidyate duḥkhādeṣa mārgo viśuddhaye||”

atha kasmādiha śūnyākāro na deśitaḥ ? taducyate-

[390] svabhāvenāviśūnyatvā[d] dharmamudrā nu(u)dāhṛte(tā)|
taduktyā ca taduktatvācchūnyākāro ṇa(na) deśitaḥ||

na khalu saṃskārāḥ svabhāvena śūnyāḥ pṛthivyaptejovāyuprabhṛtīnāṃ kāṭhinyādilakṣaṇasya dhṛtyādikriyāyāśca pratyakṣatvāt| rāgādīnāṃ doṣāṇāṃ śraddhādīnāṃ ca guṇānāṃ cittamālyaśuddhikaraṇasāmarthyāt| teṣāṃ ca sāmarthyaṃ yathā dravyāṇāṃ harītakīcitrakadantīprabhṛtīnāṃ rasavīryavipākaprabhāvādidarśaṇā(nā)ta sasvabhāvaprabhāvāḥ sarvadharmāḥ dharmamudrāyāśca ‘śūnyākāro’ ṇo(no)ktaḥ| tasmādihāpi nocyate| athavā ‘taduktyā ca tadukteḥ|’ anātmākāroktyā ca śūnyatāpyuktā bhavati||

tadevaṃ nairātmye sthiramatiḥ

[391] gotradvārasamūhādīn dhātvādīnāṃ yathāyatham|
svasādhāraṇacihnābhyāṃ sadatopaparīkṣate||

dhātvāyatanaskandheṣu svasāmānyalakṣaṇaparicchinneṣu

[392]pratiskandhaṃ tatastasya svābhāvyādiṣu tattvataḥ|
krameṇa jāyate paścātkauśalaṃ sthānasaptake||

“rūpaṃ yathābhūtaṃ prajānāti rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadaṃ rūpasyāsvādaṃ rūpasyādīnavaṃ rūpasya niḥsaraṇamevaṃ yāvadvijñānasya|” uktaṃ hi bhagavatā-‘saptasthāne kuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsravakṣayaṃ karoti” iti||

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ||

ṣaṣṭhādhyāye

dvitīyapādaḥ|

tasyedānīṃ yoginaḥ smṛtyupasthānādiṣu kuśalamūleṣu dṛṣṭapūrvaṃ jñeyaṃ satyākāravyavasthānenānucitaśrutacintāmayākārasamudācāraṇyā(nyā) yeṇa(na)

[393] nirmathnataḥ kramenā(ṇā)sya duḥkhasatyabhavāraṇim|
śraddhāvīryasahāyasya tattvajñānānalārthinaḥ||

[394] ākārapatitaṃ jñānaṃ tataḥ śamaniyāmakam|
bhāvanāmayamūṣmākhyaṃ jāyate sānuvartakam||

tatkhalūṣmagataṃ prakarṣitatvāt ṣoḍaśākāram, pratisatyaṃ caturākāratvāt, sāmānyaṃ dharmasmṛtyupasthānaṃ bhaviṣyasyāryamārgāgnernimittabhūtaṃ dhūmāgnivat| tasmiṃśca labdhe śamaḥ pratyāsannībhavati| atastat ‘śamaniyāmakaṃ bhāvanāmayam’ iti| dhyānasaṃvarāśritasamādhibalena dṛḍhībhāvāccittaṃ bhāvayati campakapuṣpatilatailavaditi| ‘sānuvartakaṃ’ ca pañcaskandhasvabhāvaṃ nairātmyabuddhiparitoṣāccānuskandhaśaḥ prasāda utpadyate-skandhamātrakamevedaṃ satkāyadṛṣṭervastubhūtaṃ nātrātmāstyātmīyaṃ vā||

[395] tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ|
ūṣmabhyo'dhikasāmarthyādratnaśraddhāvivardhinaḥ||

tadūrdhvaṃ tato mūrdhānastathaiva ṣoḍaśākārāḥ| teṣāṃ punarayaṃ viśeṣaḥ| mithyādṛṣṭiśaktyupaghātitvam, tadupaghātāt kuśalamūlāni na samucchindanti| ūṣmabhyo'dhiko viśeṣaḥ ratnatrayaśraddhāvivardhinaśca| teṣu khalvadhimātreṇa buddhādiṣu ratneṣu triṣvākārataḥ prasādo'bhivardhate, na skandhaśaḥ, prāgevoṣmagateṣu tadbuddhiparitoṣāt| mūrdhasū..............

[396d.] ........netvasminnubhayatrāpi paścimā||

vinyāse vivardhane caiva dharmasmṛtyupasthānāṃ(naṃ) pratyutpannaṃ tadeva cānāgataṃ bhāvyate||

[397] bhāvyate skandhadṛktvādau nna(na) tannirvāṇadarśinaḥ|

na khalu skandhoparamadarśinaḥ skandhamatirbhāvyate|

ākārāṃstulyajātīyāt(n) sarvatrātra tu nirdiśet||

yādṛśāḥ pratyutpannāstādṛśā evānāgatā bhāvyante||

[398] draṣṭavyā'nyatarā tābhyaḥ pratyutpannā vivardhane|
catasṛbhyośca(bhyastva)nyatamā pratyutpannā vivardhate(ne)||

[399] anāgatāstu bhāvyante catasro'pyatra niścayāt|
mokṣe'ntye saṃmukhībhūtā[:]samagrāḥ khalvanāgatāḥ||

nirodhe tu pratyutpannaṃ dharmasmṛtyupasthānaṃ catvāri tvanāgatāni bhāvyante||

[400] ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ|

gotrāni(ṇi) khalu labdhāni nirodhasatyato'tra ṣoḍaśāpyākārā bhāvyante|

gotralābhe tu vijñeyā sabhāgākārabhāvanā||

prathamayoḥ satyayoḥ gotrāṇi ālambanāni| tenātra na visabhāgākārabhāvanā||

[401] sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane|
dharmākhyāḥ saṃmukhībhūtāścatasraḥ khalvanāgatāḥ||

mūrdhākāravinyāse ‘nirodhākiraṇaidhane’ ca dharmasmṛtyupasthānaṃ pratyutpannam, catvāryanāgatāni bhāvyante||

[402] ākārāḥ sakalāstatra bhāvyante gotralābhataḥ|
sarvābhyo'nyatarotpannāḥ[:] satyatrayavivardhane||

[403] anāgatāścatasrastu bhāvyante tatra niścayāt|
ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śri(śṛ)ṇu||

[404] sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ|
ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ||

[405] pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ|
anāgatāstu bhāvyante catastrasteṣu niścayāt||

[406] ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ|
yathoṣmakiraṇe tadvad draṣṭavyaṃ dṛṣṭivartmani||

[407]antyāṃ mārgānvayajñāne pratyutpannāṃ vinirdiśet|
catasro'nāgatāstadvat ṣoḍaśākārabhāvanāt(ḥ)||

[408] tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye|
śrutacintāmayaṃ hitvā sūkṣmasūkṣmaṃ vyapohya ca||

evaṃ tāvadāryasya smṛtyupasthānabhāvanā draṣṭavyā||

[409] bālasyārambhamārge tu caturbhūmivinirjayaiḥ|
bhūtāmanyatarāṃ tābhyaścatasraḥ khalvanāgatāḥ||

[410] ānantaryapathe muktāvantyāṃ sarvāstvanāgatāḥ|
antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat||

[411] tisrastu navame vidyāt maulabhūmipraveśataḥ|
sāmantakaprayoge tu catasro'ntyāthavā bhavet||

[412] divyākṣiśrutyabhijñāyāṃ vimokṣādau tathaiva caḥ(ca)|
prathamāṃ saṃmukhībhūtāṃ catasraḥ khalvanāgatāḥ||

[413] pari(ra)citte tṛtīyāstu(yā tu) catasraścāpyanāgatāḥ|
prāṅnivāsāpramānā(ṇā)nāmantyāṃ sarvāstvanāgatāḥ||

[414] ārūpyānāṃ(ṇāṃ) vimokṣāṇāṃ tisṛbhyo'nyatamāṃ vadet|
saṃmukhe nāma jātāstu tisra eva vinirdiśet||

[415] ārūpyakṛtsnayostvantyāṃ pratyupannāmudāharet|
tisraḥ khalvasamutpannāḥ kathayanniyamena tu||

[416] āryasya khalu vairāgyaprayoge kṣepane(ṇe)pi ca|
sarvebhyo'nyatarābhūtāścatasraścāpyanāgatāḥ||

[417] ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ|
ri(ṛ)dhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet||

[418] antyapūrvanivāsādau sa(ca) dharmapratisaṃvidi|
tathāparasamādhyādāvaraṇāyāṃ tathaiva ca||

[419] ārūpyākhyavimokṣādau saṃjñāsūkṣmodaye tathā|
sarvābhyo'nyatarābhūtāścatasraḥ khalvanāgatāḥ||

[420] brūyāttu sūkṣmasūkṣme'ntyāṃ bhūtāṃ tisrastvanāgatāḥ|
samāseneyamākhyātā smṛtyupasthānabhāvanā||

nirvedhabhāgīyānadhikṛtya

[421] etannirvedhabhāgīyaṃ caturdhā bhāvanāmayam|

paramārthadakṣiṇīyabhikṣusaṅghapraveśadvārabhūtatvāt bhāvanāmayaṃ na śrutamayaṃ cintāmayam| kutaḥ punarupapattiprātilambhikaṃ bhaviṣyatītyetacca sandhāya bhagavatoktam-“cyutau batemau mohapuruṣāvasmāddharmavi[na]yādyatra nāmānayoḥ mohapuruṣayorūṣmagatamapi nāsti” iti| taccaitatsarvam

ṣaḍbhaumaṃ ṣoḍaśākāraṃ pañcaskandhā vināptibhiḥ||

‘ṣaḍbhaumaṃ’ darśanamārgavato, ‘ṣoḍaśākāraṃ’ darśanamārgavat sānuparivartakaṃ| ‘pañcaskandhaṃ vināptibhiḥ|’ prāptayaḥ khalu noṣmāgatādisvabhāvāḥ| tatsvābhāvye hi tāsāmāryasyoṣmagatādisaṃmukhībhāvaḥ syāt| na ceṣyate| satyadarśanasamaṅgino dṛṣṭasatyasya vā satyadarśanaprayogasaṃmukhībhāve prayojanābhāvāditi|

āha| ke punaste ṣoḍaśākārāḥ yeṣāṃ bhāvanena(nayā) strotaāpanno bhavati ? taducyate| caturbhirākārairaṇi(ni)tyaduḥkhaśūnyānātmākāraiḥ duḥkhaṃ parīkṣate| tatra bodhisattvādṛte tṛṣṇācaritaḥ prāyo'ṇi(ni)tyākāreṇa, kausīdyādhiko duḥkhākāreṇa, ātmīyadṛṣṭicaritaḥ śūnyākāreṇa, ātmadṛṣṭicarito'nātmākāreṇa|

hetusamudayaprabhavapratyayataḥ samudayam| hetutaḥ ahetudṛṣṭicaritaḥ| samudayataḥ ekakāraṇadṛṣṭicaritaḥ prabhavato nityakāraṇadṛṣṭicaritaḥ| pratyayato'buddhipūrvakṛtadṛṣṭicaritaḥ|

nirodhaśāntapraṇītaniḥsaraṇato nirodham| ebhiścaturbhirnirodhaḥ| nāsti mokṣa ityevaṃ dṛṣṭicarito nirodhataḥ śarīrādimata ityevaṃ caritaḥ śāntataḥ| viṣayasukhacaritaḥ pra[ṇīta]taḥ| dhyānādisukhacarito niḥsaraṇataḥ|

mārganyāyapratipannairyāni(ṇi)kato mārgaḥ(rgam)| ebhiścaturbhirmārgaḥ| nāsti mokṣamārga ityevaṃ dṛṣṭicarito mārgataḥ| kaṣṭatapobhirityevaṃ dṛṣṭicarito nyāyataḥ| laukikavairāgyamārgacaritaḥ pratipattitaḥ| asakṛllaukikamārgaparihāṇito(ko) nairyāṇikataḥ| ityevamādite(ke?) samaye vyabhicaraṇakāle tvekopi sarvaiḥ parīkṣate| rogagaṇḍaśalyāghātākārādibhirṇa(rna) tu tairatyantaprahāṇamityataḥ ṣoḍaśaivāryākārā ityucyante| purastāccaitacchlokānugatamevopadarśayiṣyāmi||

nirvedhabhāgīyebhyaḥ punaḥ

[422] paścāttu khalunirvedha āryamārgāhvayastataḥ|
sa yasmānniścito vedhastasmānnirvedha ucyate||

iti prāgāviṣkṛtametat||

[423] dharmajñānarucirduḥkhe nirmalaṃ dharmadarśanam|
tatastatraivāvadhṛtiḥ dharmajñānamanantaram||

laukikebhyaḥ khalvagradharmebhyo nirāsravā lokottarāḥ(rā) dharmamātrekṣaṇadṛṣṭirutpadyate| sūtra uktam “laukikāgradharmānantaraṃ samaṃ niyāmamavakrāmati yadavakrāntau pṛthagjanabhūmiṃ samatikrāmati” iti| tadanantaraṃ duḥkhe dharmajñānaṃ niścayātmakam| kṣāntyā vā saṃyogaprāptiṃ chinatti jñānena visaṃyogaprāptimāvahatīti viśeṣaḥ|

[424] evaṃ triṣvapi satyeṣu tathaivānvayadhīrdvidhā|

dvābhyāṃ dharmajñānakṣāntidharmajñānekṣaṇābhyāṃ samanantaraṃ rūpārūpyāvacare duḥkhe'nvayajñānakṣāntyanvayajñānekṣaṇamutpadyate| evaṃ triṣvapi satyeṣu draṣṭavyam| atra punaḥ

anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ|

antyakṣaṇaṃ muktvā pañcadaśasvabhāvo darśanamārgaḥ yastvasau sthāpitaḥ sa khalu

[425 ab.] kṣaṇo'ntyo bhāvanāmārgāt phalameṣo'rthasiddhitaḥ||

yogācāryasya khalvabhi...............
................... strotāśceti pañcabhavanti||

atra punarya eṣa pañcamaḥ sa khalu

[426] dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ|

śuddhāvāsopapattiḥ khalu dhyānavyavaka(ki)raṇaphalā|

caturdhā''rūpyagāmyanyo dṛṣṭanirvāyako'paraḥ||

ūrdhvagasyānāgāminaḥ pañcadhā bheda uktaḥ| [ā]rūpyagāmī tu caturdhā nirdiśyate pūrvoktebhyaḥ antarāpariṇi(ni)rvāyiṇamapāsya| ityete ṣaḍ bhavanti| dṛṣṭadharmanirvāyakaḥ saptama ihaiva janmani yaḥ pariṇi(ni)rvāti||

[427] punastridhā tridhā kṛtvā trīnato rūpagā nava|

ete khalu rūpopagāḥ pañcānāgāminastrayo bhavanti| antaropa[pa]dyapariṇi(ni)rvāyiṇamū(nnū ?)rdhvastrotāśca| dvitīyādyā hi trayo'ṇā(nā)gāminaḥ sarva evopapadya pariṇi(ni)rvāyiṇo bhavanti| anupapannānāṃ pariṇi(ni)rvāṇāt| teṣāṃ pratyekaṃ tṛ(tri)dhā bhedānnavānāgāmino bhavanti| kathamiti ? antarāpariṇi(ni)rvāyiṇastāvadutpatata evādūraṃ gatvopapattyāsannībhūtasya ca pariṇi(ni)rvāni(ṇa) bhedāt| upapadyapariṇi(ni)rvāyiṇaḥ upapadya sābhisaṃskārāṇa(na)bhisaṃskārabhedādūrdhvastrotasaḥ plutādibhedāt|

tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ||

teṣāṃ punastrayāṇāṃ navānāṃ vā anāgāmināṃ karmakleśendriyabhedādyathāyogaṃ viśeṣo boddhavyaḥ| trayāṇāṃ tāvatkarmataḥ, abhinirvṛtyupapattyaparaparyāyavedanīyakarmopacitatvāt| kleśataḥ mṛdumadhyādhimātrakleśasamudācārāt| indriyato'dhimātramadhyamṛdvindriyabhedāt||

yadi tarhi kleśendriyabhedānnavānāgāmino bhavanti, kathaṃ sūtre sapta satpuruṣagatayo deśitāḥ ? tadapadiśyate-

[428] ṣaḍdhordhvastrotasā sārdhaṃ saptadhā sadgatirmatā|

dvau khalvatrānāgāminau trighā tridhā bhi(ttvā) ṣaḍdhā vyavasthāpitau| tṛtīyastūrdhvastrotā'nākulīkaraṇārthamabhedenaivoktaḥ| iti saptadhā deśitā satpuruṣagatiḥ|

kasmāt punaḥ strotaāpannasakṛdāgāminoḥ satpuruṣagatirna deśitā satpu[ru]ṣasūtroddeśe lakṣaṇepi sati taducyate-

sati vṛtteraṇe(nai)ryāṇāduktaiṣāmeva sadgatiḥ||

yasmādanāgāminaḥ satyeva vṛttirbhavati nāsatī| itarayostu kuśalākuśale vṛttiḥ| yasmāccānāgāmī yato gatastatra na punarāgacchati, tau tu gatāgatī kurvāte tasmāttasyaiva sa(sā) gatirdeśitā netarayoriti||

kiṃ punaḥ parāvṛttajanmāpyanāgāmī satpuruṣagatau vyavasthāpitaḥ ? netyāha| yasmāt-

[429] parāvṛttabhavo hyāryo neha dhātvantaropagaḥ|

rūpadhātau hi parāvṛttajanmanaḥ āryasya dhātvantaragamane'sti saṃbhavaḥ| kāmadhātau tu parāvṛttajanmā''ryo na dhātvantaraṃ gacchati tatrava janmani pariṇi(ni)rvāṇāt|

yaścaiṣa kāmadhātau parivṛttajanmā''rya uktaḥ

eṣa cordhvagatiścaiva nākṣamaṃ cārahāṇi(ni)bhāk||

ūrdhvadhātūpapannaḥ ūrdhvagatirārya ityapi kṛtaṃ dvayorapyaṇa(na)yorṇā(rnā)stīndriyasaṃcāro na parihāṇiḥ| janmāntaraparivāsenāryamārgasya santatau dṛḍhataraṇi(ni)veśāt, āśrayaviśeṣalābhādāryasya janmāntare rūpārūpyapraveśendriyasaṃcāraparihāṇayo na santi||

atha yaduktaṃ ghyānavyavakiraṇāditi tatra katamaddhyānamādau vyavakīryate ?

[430] antyakāmīryate pūrvaṃ siddhirdvikṣaṇamiśraṇāt|

caturthe hi praśrabdhisukhotkaṭaḥ samādhiḥ sarvakarmaṇyo yatastatsaṃmukhībhāvāt, āśrayasyopacaye satyāmṛtābhivṛddhiḥ yena śaknoti dhyānāni vyavakaritum|

kathaṃ punardhyānāni vyakīryante ? ādau tāvadanāsravaṃ pravāhayuktaṃ caturthaṃ dhyānaṃ samāpadyate| tasmādvyutthāya tadeva sāsravaṃ pravāhayuktaṃ samāpadyate|

punaśca tadutthitaḥ anāsravaṃ tathaiva sa tān pravāhānhrasitvā yāva[tkṣaṇa] dvaye tiṣṭhatītyeṣa prayogaḥ|

siddhistu kṣaṇadvayamisraṇāt| yadā tu śaknotyekenāsravakṣaṇānantaramekaṃ laukikaṃ saṃmukhīkartum, ekalaukikakṣaṇāntaraṃ caikamanāsravamayatnena, evamanāsravābhyāṃ sāsravasya miśrīkaraṇānniṣpannā bhavati dhyānavyavakiraṇā|

kimarthaṃ punardhyānavyavakiraṇam ? taducyate-

udbhavārthaṃ sukhārthaṃ ca kleśāśaṅkārthameva ca||

tribhiḥ kāraṇairdhyānāni vyavakīryante| upapattyarthaṃ sukhavihārārthaṃ kleśaparihāṇibhīrutayā ca| tatra dṛṣṭiprāptaḥ upapattyabhilāṣasamāpattipriyatābhyām| śraddhādhimuktastu pūrvābhyāṃ ca kāraṇābhyāṃ kleśabhīrūtayā ca| asamayavimukto'pyarhan dri(dṛ)ṣṭadharmasukhavihārārtham| samayavimuktaśca kleśabhīrutayā ceti||

yaccaitadvyavakiraṇamuktam,

[431] tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ|

taddhi caturthadhyānavyavakiraṇaṃ pañcaprakāraṃ mṛdumadhyādhimātratara madhimātratamabhedāt| ato hetupāñcavidhyāt phalamapi pañcavidhaṃ bhavati|

etāḥ punaḥ śuddhāvāsabhūmayaḥ

na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ||

bhavāgramupādāya brahmalokamindralokaṃ yāvadavīcimupādāya sarvabālapṛthagjanairdṛ (radṛ)ṣṭapūrvamanyatra śuddhāvāsebhya iti|

abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ||

ṣaṣṭhādhyāye

tṛtīyapādaḥ|

[432] yo nirodhasamāpattimaśnute kāyasākṣyasau|

yaḥ khalu nirodhasamāpattilābhyanāgāmī sa kāyasākṣītyucyate| nirvāṇasadṛśasya dharmasya kāyeṇa(na) sākṣātkaraṇāt| sa khalu dharmaḥ kāyāśrayeṇopajāyate| tatprāptilābhādapi nirodhalābhītyucyate|

bhavāgrāṣṭāṃśahā yāvadarhattvapratipannakaḥ||

prathamaghyānavairāgyādekaprakāramārabhya yāvadbhavāgrāṣṭaprakāraprahāṇādarhattvapratipannakodraṣṭavyaḥ||

[433] yaścānantaryamārge'ntye vajraupamyāhvayesthitaḥ|

navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge'ntye'ntyaphalapratipannakaḥ evāvagantavyaḥ|

tatphalārthaṃ kṣayajñānaṃ tadekālambanaṃ na vā||

tasya vajropamasya samādherbalādutthitaṃ tadbalotthamantyavimuktimārgākhyaṃ tena sahaikālambanaṃ bhavati na vā| kṣayajñānasya catuḥsatyālambanatvāt||

[434] tadavāpteraśaikṣo'sāvarhaṃstrailokyasatkṛtaḥ|
sarvakleśavisaṃyuktaḥ śikṣātritayapāragaḥ||

sa khalu trayāṇāmāsravāṇāṃ niravaśeṣaprahāṇāttisṛṇāṃ ca śikṣāṇāṃ pāragamanāt sabrahmakasyāpi lokasya pūjāmarhatītyarhannirucyate||

eṣāṃ punastrayāṇāṃ mārgāṇāṃ katamaḥ sāsravo katamo nirāsravaḥ ? taducyate-

[435] bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ|
darśaṇā(nā)khyastu vijñeyaḥ sarvasyaiva nirāsravaḥ||

[436] ānupūrvikayadbhūyovītarāgāvītarāgāṇām| (-vītāvītarāgiṇām)
aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ||

katamatpunaḥ katamāṃ bhūmimatyeti ? tadapadiśyate-

[437 a] bhavāgraṃ nirmalo'tyeti........

..........tatra tāvadaśaikṣasya catvāri dhyānāni trīṇyārūpyāṇyanāgamyadhyānāntaraṃ ca| śaikṣasya tu ṣaḍārūpyatrayaṃ hitvā| kiṃ punaratra kāraṇam ?

[438] saviśeṣaṃ yatastyaktvā phalaṃ paramupāśnute|

iha khalu yaḥ phalaviśiṣṭamārgasthaḥ indriyāṇi saṃcarati saphalaṃ phala[vi]śiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyamārgasaṃgṛhītaṃ phalamātrameva pratilabhate| yaścāśaikṣaḥ ārūpyabhūmiṃ niḥśrityendriyāni(ṇi) saṃcarati niyatamanāgāmiphalaviśeṣamārgasthasya na cāstyanāgāmiphalamārūpyabhūmisaṃgṛhītam| ityetat kāraṇam|

yaduktaṃ bhagavatā- “kleśāt(n) prahāyeha hi yastu pañcāhāryadharmā paripūrṇaśaikṣaḥ” iti| kiyatā paripūrṇaśaikṣo bhavati ?

śaikṣasya tribhirakṣādyairdvābhyāṃ saṃpūrṇaṃtārhataḥ||

śaikṣasya khalu tribhiḥ kāraṇaiḥ paripūrṇatā bhavati| samāpattīndriyaphalaiḥ| tadyathā dṛṣṭiprāptasya kāmasākṣiṇaḥ anyataravaikalyāttu na paripūrṇatā syātprāgeva sarvavaikalyāt| tadyathā kāmāvītarāgasya śraddhādhimuktasyaivaṃ tāvacchaikṣasya|

aśaikṣasya dvābhyāmindriyasamāpattibhyām| tadyathobhayabhāgavimuktasya asamayavimuktasyeti||

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ||

ṣaṣṭhādhyāye

caturthapādaḥ|

laukikalokottaradarśaṇa(na)bhāvanāśaikṣā[śaikṣa]mārgabhedenānekavidho mārga uktaḥ| sa tu

[439] vijñātavyaḥ samāsena punamārgaścaturvidhaḥ|
ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau||

tatra prayogamārgaḥ kuśalamūlaphalasyārambha ityarthaḥ| tasyānantaramānantaryamārgaḥ yena kleśāñjahāti| vimuktimārgo yaḥ tatpraheyāvaraṇavimukte santāne visaṃyogaprāptisahāyotpadyate| viśeṣamārgo yastadūrghvamanyakuśalamūlaprāptyarthamutkarṣagamanalakṣaṇaḥ||

punarmārgo bhagavatā mokṣapurapratipādanāt pratipacchabdenoktaḥ “catasraḥ pratipadaḥ| asti pratipatsukhā dhandhābhijñā| asti sukhā kṣiprābhijñā| asti duḥkhā dhandhābhijñā| asti duḥkhā kṣiprābhijñā|” tāsāṃ punarindriyato bhūmitaśca vyavasthānaṃ tadidaṃ pradarśyate-

[440] tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā|
kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt||

mauleṣu khalu caturṣu dhyāneṣu yo mārgaḥ sā sukhāpratipat| sā ca tīkṣṇendriyasya kṣiprābhijñā tatrāyatnavāhitvāt| nairyāṇavatsukhā tatrāyatnavāhitvā[t] śamathavidarśaṇa(na)yoḥ sāmyāt| tatraiva sā mṛdvindriyasya dhandhābhijñā| anyāsu tu pañcasu bhūmiṣvanāgamyadhyānāntarikārūpyatrayasaṃgṛhītāsvanaṅgaparigṛhītatvāt| śamathavidarśanānyūnatvāt anāgamyadhyānāntarikayorārūpyatraye cānāsravo mārgaḥ tīkṣṇendriyasya pratipat, duḥkhā kṣiprābhijñā| mṛdvindriyasya duḥkhā dhandhābhijñā |

kathaṃ punarāryamārgo duḥkho bhavati ? nāsau duḥkhātmakaḥ na duḥkhasaṃprayuktaḥ ? naiṣa doṣaḥ| yatnavāhitvābhisandhervivakṣitatvāt||

punarapyeṣa mārgo bodhipakṣyaśabdenocyate “saptatriṃśadbodhipakṣyā dharmāḥ| catvāri smṛtyupasthānāni catvāri samyakprahānā(ṇā)ni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāṇi(ni) saptabodhyaṅgānyaṣṭāṅgo mārgaḥ” iti|

kā punariyaṃ bodhiḥ ?

[441] kṣayajñānaṃ matā bodhistathā'nutpādadhīrapi|
daśa caikaśca tatpakṣyāḥ saptatriṃśattu nāmataḥ||

sā punareṣā bodhiḥ kṣayānutpādajñānarūpāsatī pudgalabhedena tridhā bhidyate| tisro bodhayaḥ| buddhapratyekabuddhaśrāvakabodhayaḥ| uttamanirvāṇāṅgabhūtā taddhi tisṛṇāmapi bodhīnāṃ puruṣakāraphalaṃ tatprādhānyatvāt| mṛdumadhyādhimātrāḥ saptatriṃśadbodhipakṣyā dharmāḥ mṛdumadhyādhimātrabhedabhinnā mahāyāṇa(na)m| mṛdumadhyādhimātrabhedabhinnaṃ buddhapratyekabuddhaśrāvakayāṇa(na) mityucyate|

tasyāḥ punastriprakārāyā bodheranukūladharmāḥ smṛtyupasthānādayaḥ ‘saptatriṃśannāmataḥ’| dravyatastvekādaśa| śraddhādīni pañca balāni prītiprasrabdhyupekṣāsamyaksaṃkalpavākkarmāntāśca ṣaḍiti| ata idamucyate-

[442] sopekṣāprītisaṃkalpaṃ śraddhādīndriyapañcakam|
saprasrabdhirdvirūpotthaṃ nāmabhedastvapekṣayā||

[443] balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ|
vīryaṃ samyakpradhānākhyaṃ ri(ṛ)ddhipādā manasthitiḥ||

kathaṃ punarekaṃ vīryaṃ caturdhā nirdiśyate ? tadapadiśte-

[444] doṣahāṇamanutpādaṃ guṇotpādaṃ vivardhanam|
sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam||

utpannānāṃ rāgādīnāṃ khalu doṣāṇāṃ prahāṇāyānutpannānāṃ cānutpādāya yadvīryam, guṇānāṃ ca smṛtyupasthānardhipādādīnāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye yadvīryaṃ, tatprayojananiṣpattibhedāccatvāri samyakprahāṇāni bhavanti||

[445] chandavyāyāmamīmāṃsā cittākṛṣṭāḥ samādhayaḥ|
ri(ṛ)ddhipādāstu catvāro guṇasampattiyoṇa(na)yaḥ||

chandamadhipatiṃ kṛtvā yo ṇi(ni)ṣpadyate samādhiḥ sa chandasamādhiḥ| kuśalamūlacchandamūlakatvāt samādhyādiguṇaniṣpatteḥ, tasmādasau chandasamādhirityucyate| tatprabhavāḥ sarvā guṇardhayaḥ| evaṃ vīryaṃ cittaṃ mīmāṃsāmadhipatiṃ kṛtvā niṣpannaḥ samādhiḥ sa eṣa cchandavīryacittamīmāṃsāsamādhiścaturvidhaḥ| prahāṇasaṃskāraiḥ cchandavīryasmṛtibuddhiśraddhāprasrabdhicetanopekṣābhiḥ pratyekaṃ samanvāgataḥ sarvaguṇasamṛddhiniṣpādako bhavati chandavīryacittamīmāṃsāparigrahaḥ sāmarthyāt| kuśaladharmacchande hyasati kutastat prāptyārambhaḥ ? ārabdhepi ca vīrye yadi na tatpraguṇameva cittaṃ bhavati na kāryābhiniṣpattirbhavati| yathā'raṇīmabhinirmathyāpyantarāyavyuparamo bhavati punaḥ śaityamāpadyate tadvaditi| vīryānuvṛttaye cittamadhipatimiṣyate| tatpravaṇepi citte yadi sūkṣmān samādhyupakleśānnopalakṣya parivarjayati yadi samādhyanuguṇān, guṇāṃstu sāmānyalakṣaṇaśaktikriyānuttamārthāṅgabhūtānupalakṣya, prajñayā nopacinoti tasyānyāyārabdhavīrye trayamapyetanna prayojananiṣpattaye bhavati| evaṃ chandavīryaśraddhāsmṛtibuddhiprasrabdhicetanopekṣākhyānāmaṣṭāṇāṃ prahāṇasaṃskārāṇāṃ samādhiparigrahasāmarthyaṃ yathāyogamavagantavyam||

[446] proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam|
kathitaṃ balaśabdena tadevānabhibhūtitaḥ||

śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu vyavasthāpyante| bodhitrayādhigame śraddhādīnāṃ pañcānāmaiśvaryādhikyāt, sarvabhūmīṣūpalabdheśca| eteṣāṃ cādhimātramadhyamṛdutaratamaviśeṣādarhatprabhṛtīnāṃ vyavasthānaṃ bhavati| tānyeva bodhipakṣyeṣvindriyāṇyuktāni, na cakṣurādīnyājñātavatendriyaparyavasānāni| eṣāmevai[śvarya]rddhiliṅgatvāt| ihendrāḥ dvividhāḥ| citteśvarāśca dhaneśvarāaścetyataḥ indraliṅgamindriyama(mi)tikṛtvendriyāṇi| yathā pṛthivīśvarāṇāṃ paṭṭādīni liṅgāni bhavanti yaiḥ pṛthivīśvaroyamiti prajñāyate| yathā ca pṛthivīśvarāḥ vibhūṣaṇopabhogaiḥ parijñāyante tathā citteśvarāṇāmāryadhanasamṛddhānāṃ ca śraddhādīni viṣkambhitaprahīṇavipakṣāṇi nirmalāni liṅgāni bhavanti|

tatra tāvacchraddhāyāḥ svalakṣaṇaṃ buddhadharmasaṅghān sambhāvayataścittaṃ prasādamupayāti sadbhūtaguṇayogādapetadoṣatvācca, taddharmeṣu ca prasādātmakamevārthitvamutpadyate| pratītyasamutpādādīnāṃ vā yathābhūtapratyavekṣaṇāt karmaphalādiṣu tatra saṃbhāvanā bhavati| tathā ca saṃbhāvayato yaścetasaḥ prasādaḥ sā śraddhā nāma dharmaścittena saṃprayuktaḥ| yadā(thā'')darśādau dharmasamūhe, dharmāntaramādarśaprasādādayaḥ, evamarūpiṇi cittādidharmasamudayā dharmāntaraṃ śraddhādayaḥ, cittasyāśrayabhāvāt prādhānyāt santānānuvṛtteśca cittavyapadeśaḥ|

vīryaṃ ṇā(nā)ma cetasopyu(bhyu)tsāhalakṣaṇaṃ prayojana(ne) vārthiśakyatāṃ saṃbhāvya vividhamīryata iti vīryam|

smṛtīndriyaṃ nāma kāyādiṣu prajñayopalakṣiteṣu yā khalvaviparītābhilapanā pratyabhijñānam, yenāvadhārite viṣayasaṃmoṣaścetasi na bhavati sa khalvasaṃmoṣaḥ smṛtīndriyam|

cetasa ekāgralakṣaṇaṃ samādhīndriyam| viṣayagrāhiviṣayiṇo dharmāstadekālambanaṃ cittamekāgramityucyate| vicitraviṣayapradyute hyanavasthite cetasi tattvāvadhāraṇaṃ na bhavati| yathā khalu vidrutajavanāśvārūḍhaḥ puruṣaḥ pratimukhamāgacchatāṃ dṛṣṭapūrvāṇāmapi manuṣyādīnāṃ na śaknoti vyaktimupalakṣayitumevamanekaviṣayapradrute laghuparivartini citte na kāyādiviṣayatattvopalakṣaṇā bhavati| yadā tu susārathineva samādhinaikasmin viṣaye ciraṃ cittamādhāryate tadā dharmatattvamupalakṣayati| tasmāt kuḍya iva raṅgasya śleṣaḥ samādhirālambane cittasyādhāraḥ|

prajñendrisaṃ yat svasāmānyalakṣaṇamupalakṣayati| yacca kāyadīnāṃ tattvamabhimukhavadavasthitaṃ prāptamiva ślaṣṭamiva pṛṣṭhe(ṣṭha i)va ca lakṣayati sopalakṣaṇāt prajñendriyam| yadyapi sarvacitteṣu yathāviṣaye pratyupalakṣaṇā vidyate na tu sā yathārthapravṛtteti na sendriyam|

etānyevendriyāṇi śraddhādīni yasmādyogiṇaḥ(naḥ) kleśasaṃgrāmāvatīrṇāḥ (rṇasya) kleśānīkavijaye pradhānāṅgabhūtāni rājña iva hastyādayastasmādbalānītyucyante|

[447] bodhanārthena nirdiṣṭaṃ śāstrā boghyaṅgasaptakam|
pratītyādi(-tyā) paramārtheṇa(na) prajñetyantamanugrahāt||

samānepi bodhipākṣikatve viśeṣeṇaite saptadharmā bodhyaṅgāni bhavanti| bhāvanāmārge khalveteṣāṃ prādhānyaṃ dṛṣṭasatyasthā[na]ta eva| dharmopalakṣaṇopalakṣitasvarūpādiṣu guṇadoṣeṣu smṛtipramoṣadoṣāpanayanārthamādau smṛtisaṃbodhyaṅgamuktam|

hlādaḥ prasrabdhiḥ| rāgajādiparidāhaprataptacittaśarīrasya grīṣmārkaprataptasyeva śītodakahradāvagāhanādanāsravajñānasaṃmukhībhāvā dyat kāyacittaprahlādaḥ sa dharmaḥ prasrabdhiḥ|

upekṣā nāma rāgadveṣapakṣapātavipakṣeṇa yathābhūtajñeyamavekṣamānasya yaccittasamatānyatarapakṣābhisaṃskāravipakṣo nirvāṇāśayā sopekṣā bodhyaṅgamityucyate|

atra punaḥ prītyādīni trīṇyapi kṛtā[vaśe]ṣāṇi catvāri pūrvameva vyākhyātāni| teṣāṃ punaḥ saptānāṃ buddhirdharmapravicayalakṣaṇā bodhiśca bodhyaṅgaṃ ca| jñānaṃ hi bodhiḥ jñānaṃ ca prajñā śeṣāṇyaṅgānyeva||

teṣāmapi ca

[448] prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā|

nirāmiṣaprītiprasrabdhyupekṣābhiḥ prīṇitendriyagrāmaḥ sukhamanudvigno bodhimadhigacchati| yāṇi(ni) caiṣāṃ lakṣaṇanirdeśakāraṇānyuktāni tataśca bodhyaṅgatvamiti|

saṃkalpādeścatuṣkasya patho jñeyānukūlyataḥ||

aṅgateti vartate| samyaksaṃkalpasamyagvākkarmāntājīvānāṃ samyagdṛṣṭisamyagvyāyāmasamyaksmṛtisamyaksamādhīnāmiva mārgānukūlyādaṅgatvam||

ayaṃ punarāryamārgasatattvapiṇḍārthaḥ-

[449] vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ|
samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago'yam||

[450] prādhānyaṃ saptavargasya prāga(ra)mbhoṣmagatādiṣu|

atra punaḥ
yathākramaṃ viboddhavyaṃ bhāvanādṛṣṭimārgayoḥ||

tatra smṛtyupasthānānyādikarmikāvasthāprabhāvitāni kāyādisvabhāvopalakṣaṇāt| samyakprahāṇānyūṣmagateṣu| tatra saṃsāraṇi(ni)rvāṇayorādīnavānuśaṃsadarśane balavadvīryāśrayaṇāt saṃsārapāramuttarati| mūrdhāvasthāyāmṛddhipādāḥ prabhāvyante teṣu samādhibalalābhāccittanigrahe sati parihāṇyabhāvānna kadācid guṇadhanadaridro bhavati| indriyāṇi kṣā(kṣā)ntiṣvapāyātyantanivṛttau tadādhipatyāt| balānyatra(gra)dharmeṣu kleśānavamardanīyatvāt| bodhyaṅgānāṃ bhāvanāmārge prādhānyaṃ vāsīdaṇḍopamayā mārgabhāvaṇa(na)yā niravaśeṣakleśaprahāṇāt| navaprakāratayā vā malaprahāṇe sati bodherāsannībhāvāt| darśaṇa(na)mārge mārgāṅgāni darśanaheyakleśaprahāṇārthamāśu traidhātukātikramano(ṇo)tpādā[t| ā] nupūrvīvyatikramastu deśanānukūlyāt||

atha kasmāccaitasikadharmadharmibhūtaṃ cittaṃ bodhipakṣyeṣu ṇa(na) vyavasthāpitam ? saṃjñācetanāmanaskāracchandādhimokṣādayaśca dharmā bodhipakṣyeṣu ṇa(na) vyavasthāpyante ? tadidamanuvarṇyate-

[451] na cittaṃ rājakalpatvād guṇadoṣānuvartanāt|

rājasthānīyaṃ khalu cittaṃ tadbodhipakṣyairdharmairviśodhya mokṣasukhamupalabhyate| yathaiva ca guṇānuvarti cittaṃ tathaiva doṣānuvarti| yathoktam-“cittasaṃkleśātsattvā saṃkliṣyante| cittavyavadānahetośca viśuddhyante|” tasya rāgādayaḥ saṃkleśakarāḥ, śraddhādayo vyavadānādhāyinastasmāccittaṃ na vyavasthāpitam|

vyavahārānukūlyatvāt saṃjñā hyeteṣu neṣyate||

prāyo hi vyavahārānupatitā saṃjñā bodhipakṣyāstvekāntena paramārthapakṣabhajamānāḥ||

[452] vipākaphalanimnatvānmārgokteśca na cetanā|

cetanā khalviṣṭāniṣṭavipākanirvartaṇa(na)tvāt mārgaśabdenābhidhānācca nocyate|

nāprādhānyānmanaskāro vidyā'vidyāpravartaṇā(nā)t||

manaskāropi samyagdṛṣṭeraṅgabhūtatvādapradhānaṃ vidyā'vidyāpravartaṇā(na) cca||

[453] kriyārambhapradhānatvāna(nna)cchando vīryabṛṃhaṇāt|

chandaḥ khalu karttukāmatārūpaḥ kriyārambhaḥ prabhāvyate| vīrya cānubṛṃhayati| tadvīryaṃ bodhipratilambhakartavyatāparisamāpterūrghvaṃ yāvadanuvartate|

nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ||

prāyeṇa khalvadhimokṣo'dhimuktamanaskāreṣu vartate| sparśopi trisannipātamātravipratipatterduravadhāravṛttiḥ| tasmānnoktaḥ||

[454] nāryavaṃśa hryapatrāpyāryo(-pyā) [a]viśāradavṛttitaḥ|

catvāraḥ khalvāryavaṃśāḥ hryapatrāpye ca| navapravrajitabhikṣuvadaviśāradavṛttitvānna bodhipakṣyāt(kṣyāḥ)|

nnā(nā)pramādaḥ parāṅgatvānnāvihiṃsā'viheṭhanāt||

vīryabhāṇḍāgārikaḥ khalvapramādaḥ| avihiṃsā ca viheṭhanāmātrapratipakṣatvānnoktā||

[455] sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ|

dharmāghiṣṭhānāḥ khalu bodhipakṣyāḥ maitryādayastvekāntena sattvādhiṣṭhānāḥ|

mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ||

avetyaprasādāḥ khalu mārgāṅgaikadeśasvabhāvatvādakṣaikadeśarūpatvācca na punarbodhipakṣyeṣūktāḥ|

[456] nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ|

sattvādhiṣṭhānapravṛtto hi adveṣaḥ| tasmānna bodhipakṣyaḥ|

audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ||

niṣkriyaṃ khalu nirvāṇaṃ kriyāvantastu bodhipakṣyā dharmāḥ| parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvā(vo) bodherbahiraṅgabhāvādviprakṛṣyate| tasmāt saptatriṃśadeva dharmā bodhipakṣyāḥ||

kati punarbodhipakṣyāḥ sāsravāḥ katyanāsravāḥ ? tadidaṃ pradarśyate-

[457] bodhyaṅgānyarajaskāni bodhi(dhe)rnediṣṭabhāvataḥ|
tadanyānyavabodhyāni samalānyamalānyapi||

bodhyaṅgāni khalu bodherāsannatamatvādekāntānāsravāṇi| tadanye tu sāsravānāsravāḥ sarve hi kuśalā dharmā āryamārgāvāhakā nirvānā(ṇā)śayāśca| bodhitrayasaṃnikṛṣṭaviprakṛṣṭāṅgabhāvā bodhipakṣyā ityucyante| uktaṃ hi bhagavatā- “adhigato me paurāṇo mārgaḥ” iti vacanāt| śāstre tu bodhyaṅgopari ye paṭhyante samyagdṛṣṭyādayo dharmāste'nāsravā iti||

kasyāṃ punarbhūmau kiyanto bodhipakṣyā vidyante ?

[458] ādye dhyāne'khilā maule'nāgamye prītyapākṛtāḥ|
dvitīye'pyapasaṃkalpā dvayoścāsmāt dvayādṛte||

[459] śīlāṅgebhyaśca tābhyāṃ ca draṣṭavyā triṣvarūpiṣu|
bodhyaṅgebhyaśca sarvā(rve)bhyo kāme bodhyaṅgavarjitāḥ||

tatra tāvanmaule dhyāne sarvepi saptatṛ(triṃ)śadbodhipakṣyā vidyante| anāgamye tu prītivarjitāḥ| tatra prīterabhāvāt| vītarāgāvītarāgasādhāraṇaiṣā bhūmiriti nāsti prītiḥ| dvitīye tu dhyāne saṃkalpavarjitāḥ sarve vidyante| tṛtīyacaturthayostu dhyānayoḥ saṃkalpaprītivarjyāḥ pañcatriṃśat| ‘ca’śabdād dhyānāntarepi pañcatriṃśat saṃkalpaprītivarjitāḥ| triṣvārūpyeṣu samyagvākkarmāntājīvaistribhiḥ prītisaṃkalpābhyāṃ ca| bhavāgrepi śīlāṅgatrayaprītisaṃkalpabodhyaṅgavarjitāḥ pañcaviṃśatiḥ| kāmadhātāvapi bodhyaṅgavarjitāstriṃśadvidyanta iti| ye punaraṇā(nā)stravāṇyeva mārgāṅgānīcchanti teṣāṃ tairapi varjitāḥ śeṣā bodhipakṣyā vidyanta iti| gatametat||

idaṃ tu vaktavyam| bodhipa(pā)kṣikādhikāre-

[460] yastatprathamatāḥ proktāścatasrastatra kovidaiḥ|
nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu||

nyāmāvakrāntitatprathamatā, vairāgyatatprathamatā, phalaprāptitatprathamatā, irndriyāntaravivṛddhitatprathamatā tāsu khalvetāsu catasṛṣu tatpra[tha]matāsu-

[461] aṣṭānāṃ nīrajaskānāṃ mārgāṅgāṇāṃ(nāṃ) yathāyatham|
tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau||

boghipakṣyabhāvanāprayuktasyāvetyaprasādapratilambho'vaśyambhāvītyato vaktavyaṃ kasmin satye dṛśyamāne kasyāvetyaprasādasya lābhaḥ ? tadidaṃ nirdiśyate-

[462] trisatyādhigame lābhaḥ śīladharmaprasādayoḥ|
mārgasatyekṣaṇe buddhasaṅghagocarayorapi||

duḥkhasatyamabhisamāgacchannāryakāntāni ca śīlāni pratilabhate dharme cāvetyaprasādaḥ| katarasmin dharme ? tasminneva duḥkhasatye| dharmamātramidaṃ sarvaṃ dvādaśāyatanamātramityarthaḥ| nātra kaścidekaḥ sarvabhedānvayī jātidravyākhyo dharmī vidyate| na cātra santi puruṣajīvapugdalā bhūtakoṭayaḥ śaśaviṣāṇakalpā nirātmāna iti| evaṃ samudayamabhisamāgacchato dvayoreva lābhaḥ| tadvinnirodhaṃ samāgacchato draṣṭavyam| mārgasatyekṣaṇe tu buddhe bhagavati prasādo labhyate tatsaṅghe ca| sadbhūtamārgākhyāyī bhagavānmārgajño mārgadeśika[:]| yepi ca taṃ mārgaṃ pratipannāḥ śrāvakāḥ śaikṣāśaikṣāḥ puruṣavṛṣabhāḥ ye ca saptasaddharmādipradīpaprakāśitabuddhyāśayasā(?)ca bodhisattvasiṃhāḥ darśanamārgaguhādhyāsinaḥ teṣu ca prasādo bhavati dvyākāraśraddhāsvarūpaḥ| so'yaṃ vistareṇocyate||

sa punardharmo nirvāṇaṃ bodhisattvasantānikaśca mārgaḥ||

kaḥ punareṣa buddhaḥ ko vā tatprasāda ityapadiśyate-

[463] bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā|
dharmāvetyaprasādosau saṃpratītyaprabhāvataḥ||

[464] mohanidrātamonāśāddhīnetronmīlanā[t] svayam|
buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ||

dviprakāro hi buddhaśabdasyārtho mukhyo gauna(ṇa)śca| tatrādyo buddhaka(kā)rakā buddhasyāśaikṣā dharmāḥ| gauna(ṇa)stu tadādhārepi śarīre tatphalabhūteṣu cāṣṭādaśasvāveṇikeṣu buddhaguṇeṣu buddhaśabdasādhutvaṃ pūrvameva pradarśitam||

[465] śaikṣāśaikṣaguṇāḍhyānāṃ pudgalānāṃ ya ākaraḥ|
tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ||

uktaṃ hi sūtre-“kati bhadanta loke dakṣiṇīyāḥ ? dvau gṛhapate śaikṣā aśaikṣāśca| tatrāṣṭādaśa śaikṣāḥ nava śaikṣāḥ|” iti vistaraḥ||

[466] śīlānāṃ yattu vaimalyaṃ tatprasādastathaiva tu|

kati punareṣāṃ dravyataḥ kati nāmataḥ ?

dravyato dvayamevaitannāmatastu catuṣṭayam||

śraddhā ratnatrayālambanabhedena tridhā bhitvāryakāntāni ca śīlānyekadhā kṛtvā tatrāpi vaimalyaprasādoktiḥ| yaddhi nirmalaṃ tat prasannamityucyate||

idamidānīṃ vācyam| atha kasmātsamanvāgatopi śaikṣaḥ samyagjñānena samyagvimuktyā cāṣṭābhiraṅgaiḥ samanvāgataḥ śaikṣaḥ prātipada ityuktaṃ daśabhirarhan kṣīṇāsrava iti ? taducyate-

[467] śaikṣasya bandhaśeṣatvādvimuktirṇā(rnā)ṅgamiṣyate|

śaikṣasya vidyamānāpi anākāritvānnāṅgamucyate| satyāmapi hi tasyāṃ kleśabandhanabaddhaḥ śaikṣo ṇa(na) ca vimokṣo yujyate|

kā punariyaṃ vimuktiḥ katidhā ca ? tadapadiśyate-

mokṣādhimokṣarūpatvānnityānityatvato dvidhā||

svarūpabhedādapi dvidhā prakārabhedādapīti| svabhāvabhedāt mokṣādhimokṣasvabhāvā| prakārabhedopi kṣarākṣarabhedāt, sāmayikī kāntā'kopyabhedādvā rā[ga]virāgāvidyāvirāgabhedācca||

atha samyagjñānaṃ katamattaducyate-

[468] pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate|

kṣayānutpādajñāne bodhirityuktam| te eva samyagjñānaṃ veditavyam|

katarat puna[ścittaṃ] vimucyate ? kiṃ jātaniruddhamathājātaniruddhamatha jātameva ?

mucyate(')nāgataṃ cittamaśaikṣaṃ kleśarodhataḥ||

kaścit khalvāha-anāgataṃ khalu cittamutpādyamānaṃ vimucyate'dhvavimuktyā sarvameva tvanāgataṃ vimucyate| kleśāvaraṇāt santānavimuktyāḥ(ktyā)| tatpunaraśaikṣameva kleśopakleśaprāptivibandhādā(pa)gamā[t]| yadapi tadrūpārūpyapratisaṃyuktaṃ karmopapattiphalaṃ tadapyarhattvaprāptivibandhakaraṃ tacca sarvaṃ vajropamena prahīyata ityāvaraṇavigamāt sarvamevānāgatamaśaikṣaṃ cittaṃ vimucyate||

dharmā eva tu paramārthataḥ śikṣante| yasmāt-

[469] dharmavyāpārato loke dharmyapi vyāvṛ(pṛ)to mataḥ|

auṣṇyākhyasya dharmasyendhanādidahanavyāpāre satyagnerapi dharmiṇo vyāpāra ucyate| agninā kāṣṭhaṃ dagdhamityagnidahanavyāpāre ca devadattena dagdhosmītyupacaryate| tathā dharmāṇāṃ kleśaprahāṇaśikṣaṇe sati tatsambandhāpekṣayā bhikṣuraśaikṣa ityucyate|

mārgastūpāttakāritro nirasyati tadāvṛtim||

‘tu’śabdānnirudhyamāna evetyarthaḥ, vartamānasya hi kriyābandhāt sāmarthyopapatteḥ|

atha yeyamasaṃskṛtā vimuktiḥ ye ca trayo dhātavaḥ prahāṇadhātvādayaḥ, te tataḥ kimanye'thānanye ? brūmaḥ-

[470] vimukti[:] śāśvatī yaiva sā virāgādayastrayaḥ|
ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā||

prajñaptiviśeṣāpekṣayā khalveṣāṃ traividhyamuktam| katham ?

[471] virāgo rāganirmokṣaḥ prahāṇākhyo'nyasaṃkṣayaḥ|
nirodhadhāturanyasya sopādānasya vastunaḥ||

rāgaprahāṇaṃ khalu virāgadhāturityucyate| tadanyeṣāṃ kleśopakleṣa(śā) ṇāṃ(nāṃ) prahāṇadhātuḥ| tadanyasya sopādānasya vastunaḥ nirodho nirodhadhāturākhyāyate||

yeṇa(na) vastunā nirvidyate virajyate'pi tena vastunā ? catuṣkoṭikaḥ praśnaḥ| katham ?

[472] duḥkhahetvavalambinyā yogī nirvidyate dhiyā|
virajyate tu saṃraktastataḥ koṭicatuṣṭayī||

duḥkhasamudayakṣāntibhiḥ tajjñānaiśca nirvidyate, nānyaiḥ| virajyate tu yaḥ saṃraktaḥ sa ca sarvairapi duḥkhasamudayanirodhamārgakṣāntijñānairvirajyate yaiḥ kleśān prajahāti| evaṃ catuṣkoṭiko bhavati|

tatra virvidyata evaṃ kāmavītarāgo niyāmamavakrāman duḥkhasamudayadharmakṣāntibhyāṃ taddharmajñānābhyāṃ ca pūrvaprahīṇatvānna kṣāntibhyāṃ jahātyapratipakṣatvānna jñānābhyāmato na virajyate| bhāvanāmārgepi prayogavimuktiviśeṣā[t] mārgasaṃgṛhītābhyāṃ duḥkhasamudayajñānābhyāṃ na virajyate vimuktatvānnirviddhavastvālambanatvāttu nirvidyate|

dvitīyo(yā) koṭiḥ-virajyate evāvītarāgaḥ kāmebhyo niyāmamavakrāmannirodhamārgadharmānvayakṣāntibhiḥ bhāvanāmārge ca nirodhamārgajñānaistraidhātukādvairāgyaṃ gacchanna nirvidyate|

prāmodyavastvālambanatvādubhayam| vītarāgaḥ kāmebhyo niyāmamavakrāman duḥkhasamudayadharmānvayakṣāntibhirbhāvanāmārge ca duḥkhasamudayajñānaistraidhātukādvairāgyaṃ gacchan|

nobhayam-kāmavītarāgo niyāmamavakrāmannirodhamārgadharmajñānakṣāntibhyāṃ taddharmajñānābhyāṃ ca bhāvanāmārge cānantaryamārgetarābhyāṃ nirodhamārgadharmajñānābhyām||

ya ete trayo dhātavastā eva tisraḥ saṃjñāḥ prahāṇavirāganirodhasaṃjñāḥ| vistareṇa tu

[473] saṃjñā anityasaṃjñādyā daśa tābhyo'śubhādayaḥ|
tisro mārgavidhirmārga[ścata]stro'ntyāstrayī phalam||

aśubhasaṃjñā maraṇasaṃjñā sarvaloke'nabhiratisaṃjñā| mārgaprayogastisṛbhirābhiruktaḥ| catasṛbhiśca mārgo'nityaduḥkhaśūnyānātmasaṃjñābhiḥ| prahāṇavirāganirodhasaṃjñābhiḥ phalamākhyātamiti||

kati punarāsāṃ sāsravāḥ katyanāsravāḥ ?

[474] tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ|
samalā nirmalāstvanyā bodhyā nava bhuvo[']malāḥ||

aśubhā maraṇasarvalokānabhiratisaṃjñāstisraḥ samalāḥ| śeṣāstu sāsravānāsravāḥ, navabhūmikā ā(a) [nā]sravā avaboddhavyāḥ||

[475] bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet|
caturthī pañcamī ṣaṣṭhī vidyā[t] saptasu bhūmiṣu||

abhidharmadīpe vibhāṣāprabhāṇaṃ vṛttau ṣaṣṭhasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca ṣaṣṭho'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project