Digital Sanskrit Buddhist Canon

Tṛtīyo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयोऽध्यायः
tṛtīyo'dhyāyaḥ|

caturthapādaḥ|

................| dvitīyaṃ dvitīyasyāḥ| tṛtīyaṃ tṛtīyasyāḥ| vāyusaṃvartaṇyā(nyā)ścaturthadhyānaṃ śīrṣamiti|

atrāha-caturthadhyāne saṃvartanī kasmānna bhavati ? taducyate-

[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|
vimānasya sama(sa)tvasya pradhvaṃsānnityatā kutaḥ||

caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidya[nte tasmānna saṃvartano] utpādyate| prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete| dvitīye prītirapkalpā cetopahāriṇī| tṛtīye dhyāne āśvāsapraśvāsā vāyvātmakāḥ| ityato yasyāṃ dhyānasamāpattau yathābhūto'pakṣālastathābhūtena bāhyena vināśaḥ| caturthe tu [bāhyo'pakṣālo na pravartata iti] nāsti saṃvartanī| nityaṃ tarhi caturthadhyānaṃ prāpyam| kasmāt ? ‘vimānasya sama(sa)tvasya’ karmakṣayena‘pradhvaṃsāt’ iti||

kathaṃ punaretāḥ saṃvartanyaḥ kayā vā'nupūrvyā bhavanti ? taducyate| nirantaraṃ tāvat-

[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|
tejasā saptakāntyaikā vāyu[saṃvartanī tataḥ]||

[sapta saṃvartanyastejobhiḥ] bhavanti| aṣṭhamo'pām| [evaṃ]saptako bhavati| tasmin saptake'tikrānte punastejasā saptakaḥ| tasminnapyatikrānte vāyusaṃvartanyaikayā ṇā(nā)śo bhavati| sā tu nityaṃ tejasaḥ saptakapṛṣṭhe vāyusaṃvartanī bhavati| ta ete piṇḍena bhavanti ṣa[ṭpañcāśat] tejaḥsaṃvarta[nyaḥ], saptāpsaṃvarta[nyaḥ, ekā vāyusaṃvartanī]||

[kiṃ punastatra kāraṇaṃ ya]tpaścādvāyursavartanyekaiva bhavati ? taducyate-

[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|
āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam||

evaṃ ca kṛtvā prajñaptibhāṣyamanulomitaṃ bhavati-“catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnāṃ(tsnā) [nāṃ] devanāmāyuṣpramāṇam” iti||

atha kasmāt [pṛthivīsaṃvartanī na] bhavatiṃ ? tadatra kāraṇamucyate-

[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṃ) [tadvināśakāḥ]|
ādhyātmiketi sārūpyānna bhūsaṃvartaṇī(nī) matā||

yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṃ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagni[jala]vāyubhirbhūrūtsādyate| kiñca, ete [tadvināśakāḥ] .............tannāśāya pravṛttatvāt| kiñca, ‘ādhyātmiketi sārūpyācca’ | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaista[thā] bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti||

abhidharmadīpe [vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasyaca]turthaḥ pādaḥ samāptaḥ||

[tṛtīyo'dhyāyaḥ samāptaḥ]||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project