Digital Sanskrit Buddhist Canon

Prathamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमोऽध्यायः
abhidharmadīpaḥ

vibhāṣāprabhāvṛttisahitaḥ|

prathamo'dhyāyaḥ|

prathamaḥ pādaḥ|

om svasti| namaḥ sarvajñāya|
[1] yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ|

atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṃ pradhānam| tathā coktam-“mārgavido(da)haṃ mārgasya...........” [iti] vistaraḥ| taduktaṃ bhavati-yo devamanuṣyebhyo mārgaṃ pradarśitavāniti|

samāhāralakṣaṇadvandvaparikalpe [tu catu]rṇāmapyāryasatyānāṃ prādhānyam| tathā coktam-“idaṃ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi” iti vistaraḥ| taduktaṃ bhavati-yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti|

tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt| tathā coktam-“duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ” iti| jātyādyaṣṭaprakāraṃ vā phalabhūtā vā pañcopādānaskandhāḥ| athavā paurvāntikaṃ pañcāṅgamaparāntikaṃ [dvyaṅgaṃ] tadubhayamabhisamasya saptāṅgam|

samudayasatyamekavidhaṃ tṛṣṇānirdeśāt| dvividhaṃ karmakleśātmakatvāt| pañcāṅgāni vā paurvāntikāparāntikāṅgasaṃgrahāt, hetubhūtā vā pañcopādānaskandhāḥ|

nirodhasatyamekaprakāramapratisandhijanmanirodhāt| satyadvayaprahāna(ṇa) bhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā| tṛ(tri)prakāraṃ vā prahāna(ṇa) virāganirodhadhātubhedāt| catuṣprakāraṃ vā catuṣphalabhedāt|

mārgasatyamekaprakāraṃ samyagdṛṣṭinirdeśāt| dviprakāraṃ vā sāsravānāsrabhedāt, darśaṇa(na) bhāvanābhedādvā| triprakāraṃ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṃ vā prayogāmārgādibhedāt| pratipadbhedādvā| aṣṭaprakāraṃ samyagdṛṣṭyādyaṅgabhāvāt|

ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṃ satyadarśaṇa (na) bhavyatvāttadarthamudbhūtatvā[t]| atastāneva mārgapradarśaṇa (na)karmaṇābhipretā [n]| atasteṣu saṃpraghā(dā)nābhidhāyinī caturthī|

taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam||

‘tam’ iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayo (yā) parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṃbandhena saṃspṛśyate| saṃścāsau panthāśca satpathaḥ| athavā satāṃ panthāḥ satpathaḥ| taṃ satpathaṃ jānīta iti satpathajñaḥ| ‘taṃ satpathajñaṃ prati(ṇi)patya’ iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ|

‘buddham’ iti viśiṣṭaviśeṣaṇaparicchinno'pi buddhānusāripudgalapratipattyarthaṃ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti| atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṃ karttari kto bhavati| sarve vā jñānārthā gatyarthā iti karmakarttari ktavidhānam| abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam| dṛṣṭaṃ cedaṃ buddha ityabhidhānaṃ karttari loke prayujyamānam| tadyathā nidrāvigame padārthānubodhe'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti| evaṃ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate| yathā vā paripākaviśeṣāt svayameva buddhaṃ padmamevaṃ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti| sarvaśiṣṭaprayogācca| dṛṣṭo hyatra śiṣṭaprayogaḥ| yathoktaṃ vyāsena|

“etadbuddhā (ddhvā) bhā (bha)ved buddhaḥ kimanyad buddhalakṣaṇam” iti|
tasmādaśiṣṭacodyeṣvanādaraḥ|

atra puṇaḥ (naḥ) ślokasya pūrvārdhe parārthasaṃpādakaṃ vaiśāradyadvayaṃ pradarśitam| tṛtīye pāde svārthasampa[d]dyotakaṃ vaiśāradyadvayamāviṣkṛtam| na hyakṣīṇāsravaḥ śakto mārgamākhyātumiti| na cāsamyaksaṃbuddhaḥ sarvadharmānabhisaṃboddhumalamiti|
kathaṃ puṇa (na) reta

digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ| asattvaṃ pūrvamā [vi] ṣkṛtam|

sāṃkhyīyamapi pradhānaṃ na nityam| kutaḥ ? traiguṇyasya

[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|
tadvikārādvikāritvaṃ prakṛtestadabhedataḥ||

yadi sattvādayo [guṇāḥ] nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate| athānyathā bhavanti, anityāstarhi prāpnuvanti| karmavaśādadoṣa iti cet, atra brūmaḥ|

[3] na karma svakatotsargāt

yadi pratipuruṣaṃ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṃ tarhi prāptamiti| kiñca,

jñavyaktātmakatā malāḥ|
prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||

yadi tāni karmāṇi puruṣātmakāni natve(nve)vaṃ sati mokṣābhāvaḥ prāpnoti| puruṣanityatve karmaṇi(ni)tya[tva]prasaṅgāt| ‘ca’śabdāt puruṣakartṛtvādidoṣa(ṣā)śca| ‘dvitīye'nye'pyupaplavāḥ|’ prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt| tasmāt trīṇyeva ca sarvajñābhihitānyasaṃskṛtāni nityānīti siddham|

vyākhyātāḥ aṣṭau padārthāḥ- saṃskṛtāḥ pañca, trayaścāsaṃskṛtāḥ| etāvaccaitatsarvaṃ yaduta saṃskṛtaṃ cāsaṃskṛtaṃ ceti|

taccaitadāyatanadhātuvyavasthānena vyavasthāpyate|

dvādaśa khalvāyatanāni| cakṣu dīni dharmāyatanāntāni|

aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti|

tatra tāvat
[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|
dharmasaṃjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||

[5] manaḥsaṃjñakamanyo'pi saptavijñānadhātavaḥ|

iti|

kaḥ punarāyatanadhātvarthaḥ ? taducyate|

āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate||

taduktaṃ bhavati-cittacaitasikākhyamāyametāni tanvantītyāyatanāni| yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṃ vā pratyāyante tasmādāyatanāni|

dhātvarthastu gotrārthaḥ| taduktaṃ bhavati-ekasmiṃñccharīraparvate'ṣṭādaśa dharmagotrāni (ṇi)-iti | dhruvaṃ(va)dvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante| ākāśaṃ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti| svalakṣaṇadhāraṇādvā taddhātutvam|

atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? natva(nva)nyataraṇi (ni) rdeśādgatārthametaditi| atrocyate|

[6] yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ|
buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān||

skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti| dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti| dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā| tadūrdhvaṃ skandhaprajñaptiḥ| yathoktam-“cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānam| trayāṇāṃ sannipātāt sparśaḥ| sahajā vedanā ceti(ta)nā” iti| tasmādāyatanāni dhātūnāṃ yoniḥ, dhātavaḥ skandhānāmiti|

‘buddhyāde(dye)katvadhīhānyai dhātūṃścāṣṭādaśoktavān|’ sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṃ nivartayanti| piṇḍaikātmagrāhaṃ ca nivartayanti|

vaibhāṣāḥ punarāhuḥ-“rūpasaṃmūḍhānāmāyatanadeśanā| cittace(cai)ttasaṃmūḍhānāṃ skandhadeśanā| rūpacittasaṃmūḍhānāṃ dhātudeśanā| tīkṣṇendriyānāṃ (ṇāṃ) vā skandhadeśanā| madhyendriyānā (ṇā) māyatanadeśanā| mṛdvindriyānāṃ (ṇāṃ) dhātudeśanā| evaṃ saṃkṣiṃptamapyavistararucīnām|”

athavā ‘buddhyaikatvādidhīhānyai dhātūṃścāṣṭādaśoktavān|’ ye khalu buddhyaikatvamadhyavasitā manasaścetanāyāṃ vā rūpacittaikatvaṃ vā teṣā(ṣāṃ)mamad(tva) buddhinirāsārthamaṣṭādaśadhātūnuktavāniti|

kaḥ punarayaṃ ṣaḍbhyo vijñānakāyebhyo'nyo manodhātuḥ ? na khalu kaścidanyaḥ| kiṃ tarhi ?

[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ|

svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate-‘manaścittaṃ vijñānaṃ ca’ ityanāgatasyātītasyāpi bhūtabhāvinyā saṃjñayā vyapadeśaḥ| evaṃ sati “aṣṭādaśadhātavastraiyadhvikāḥ” ityabhidharmagrantho'pyanulomito bhavati| sūtre'pi coktam-“yatpunastadbhavati cittamiti vā mana iti vā” iti vistaraḥ| tadevaṃ vyācakṣāṇena bhavatā nityaṃ karaṇaṃ mano ‘nityaścātmā kartā’ iti pratiṣiddhaṃ bhavati|

atha kasmāttadeva cakṣurvijñānādīnāṃ pañcānāmapyāśrayatvena noktamiti ?

atra brūmaḥ-

rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ||

cakṣurādīnāmasādhāraṇatvāditi|

atha yaduktam-‘sasaṃprayogā sahasaṃgrahena (ṇa) iti| kau puṇa (na) rimau saṃgrahasaṃprayogāvityetadapadiśyate|

[8] skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ|

kṣaṇaparamānu(ṇu)jātisaṃkhyānāṃ pratyekaṃ yathāyogaṃ saṃgraho veditavyaḥ| kasmāt ?

svātmanā nityamaviyogāt

tasmād dravyātmasaṃgrahaḥ| sacchabdanimittaṃ hi sato bhāvaḥ sattā dravyaṃ prakṛtyarthaḥ| dravyātmasaṃgrahaḥ pratyayārtha[:], satkṛ(tkri) yā vopacārasattārūpā| vaiśi(śeṣi)kasattā tu nobhayamarthāntaratvāt| na hyarthāntaraṃ svātmopapadyate| kiñca, svātantryāt| niruktyapabhraṃśācca| nahi ghaṭena sattotpādyate| āvaraṇābhāvāttani(nna)tyatvābhyu pagamācca| niruktyapi bhraśyate-sattāyogātsantī [ti]| syānmālyādivatsattāvānvā kriyāvaditi| yastvayaṃ saṃgravastvādiṣu saṃgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ|

saṃprayogastu

samatvaṃ cittacaitasām||

pañcabhiḥ samālambane prayujyanta iti| samprayuktāścittacaitasā eva dharmā nānya iti||

atha ya ete sūtrāntareṣu skandhāyatanadhātusaṃśabditā dharmāḥ śrūyante te kimeṣveva saṃgrahaṃ gacchanti, āhosvinneti ? atrocyate|

[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṃgraham|
brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||

tatra tāvacchīlaskandhādīnāṃ pañcānāṃ skandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ| śeṣāḥ saṃskāraskanghena| daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṃ dharmāyatanena| saparivāṇāṇi tu manodharmāyatanābhyāṃ pañcaskandhasvabhāvatvāt| antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām|

dhātūnāmapi ṣaḍ dhātavaḥ| tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṃ, ṣaṣṭhaḥ saptabhi [ścitta]dhātubhiḥ||

[10] anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham|

rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṃgraho veditavyaḥ| dharmāyatanadhātupradeśena [tra]yānā(ṇā)mapi skandhānāṃ yathāyogadharmāyatanadhātubhyām| antyasya tu manaāyatanasya saptabhiścittadhātubhiriti||

atha kasmādasaṃskṛtaṃ skandhairasaṃgṛhītam ? brūmaḥ|

nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ||

ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti||

[11] dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ|
jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||

aśītiḥ khalvavataraṇasahasrāṇi yairviṇe(ne)yāḥ sanmārgamavatāryante||

kiṃ punasteṣāmekaikasya pramāna(ṇa)m ? brūmaḥ| atrācāryāṇāṃ bhedaṃgatā buddhayaḥ| kecidāhuḥ

[12] dharmaskandhapramānaṃ (ṇaṃ) tu satyāderekaśaḥ kathā|

satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ| rāgādicaritapratipakṣo dharmaskandha ityācāryakam|

tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||

yeṣāṃ tāvadvāksvabhāvaṃ buddhavacanaṃ teṣāmaśītidharmaskandhasahastrāṇi rūpaskanghaikadeśena saṃgṛhītāni| yeṣāṃ punarṇā (rnā) masvabhāvaṃ teṣāṃ saṃskāraskandhasaṃgṛhītāni| ayaṃ tvāgamaḥ-“jīvato bhagavato vāṅnāma svabhāvaṃ buddhavacanaṃ gauṇamukhyanyāyena| pariṇi(ni)rvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṃ tatsādṛśyānupapatteḥ||”

kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete

[13] sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ|
proktāstadbhedato yasmādasminmāro(smimāno) nivartate||

ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṃ sattvadravyaprajñaptyupādānam| katham ? yasmādayaṃ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko'sthisnāyunakhadantaromādisaṃcayaḥ| abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṃśleṣita bhūtāntaraḥ| tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ| vāyunā ca preraṇātmakena saṃcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṃcayaḥ| nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapāṇā(nā)dipraveśaniṣkramaṇakriyaḥ| vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṃjanitāṅgapratyaṅgaceṣṭo maulaṃ sattvadravyamityupacaryate| indriyāni (ṇi) cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam|

kimarthaṃ puṇa (na) reta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt ‘asmimāno nivartate’| katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ| tannirāsādasmimānasamuddhātaḥ||

‘satkāyadṛṣṭipuṣṭatvāt’

ityatra puṇaḥ (naḥ)

[14] kliṣṭameva hi vijñānaṃ

vijñānadhāturabhipretam| kasmāt ?
[draṣṭavyaṃ] janmaṇi (ni) śrayāt|

yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt| ‘kliṣṭameva vijñānaṃ’ atra draṣṭavyam|

kaḥ puṇa(na)rayamākāśadhāturanyaḥ puṇaḥ (naḥ) pṛthagākāśāt ? taducyate|

khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt|

ākāśaṃ hi dharmāyatanasaṃgṛhītaṃ nityaṃ ca| ākāśadhātustu cākṣuṣo rūpāyatanasaṃgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ| tatpunaḥ

[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|
bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ||

uktaṃ hi bhagavatā-“pṛthivyapsu niśritā| āpo vāyau| vāyurākāśe| ākāśaṃ tu nityatvātsvapratiṣṭhitam” iti|

yadi khalu svapratiṣṭhā(ṣṭha)mākāśaṃ kasmāttarhyuṃktam-ākāśamāloke sati prajñāyate|” brūmaḥ| naiṣa doṣaḥ| ādheyenādhāraprajñāpanāt| sarvasya khalu saṃskṛtasya mūrtikriyāpratilambhe gagaṇa(na)mādhāraḥ| athavā''kāśadhāturatrākāśaśabdenoktaḥ| sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṃjñītyata evoktamāloke sati prajñāyate| na cākāśamāloke sati prajñāyate, anidarśaṇa(na)tvāt| eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ| tāni tu tajjasyopādāyarūpasya| tadapi vijñānasya| vijñānamadhicaitasikānāṃ viprayuktānāṃ ca dharmāṇām| ata ākāśaṃ trailokyapratiṣṭhā| tadabhāve trailokyamapratiṣṭhitamanādhāraṃ, ṇa(na) prajñāyeta| tasmādākāśaṃ jagadutpattipralayanimittaṃ nā(na) nārāyana(ṇa) iti siddham| gatametat||

idānīṃ vaktavyam| ṣaṇṇāmadhyātmikānāṃ dhātūnāṃ ko'nukramaḥ ? brūmaḥ|

[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|
tato'pi yaddavīyo'rthaṃ paṭiṣṭhamitarādapi||

pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni| tebhyo'pyaprāptagrāhiṇī dve prāgukte| tayorapi yadya (dda)vīyo'rthaṃ tatprāguktam| prāptagrāhināṃ(ṇāṃ) tu ‘paṭiṣṭhamitarādapi’ yatpaṭutaraṃ tatprāguktamiti||

abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||

prathamādhyāye

tṛtīyapādaḥ|

idamidānīṃ vaktavyam| ya ete'ṣṭādaśadhātavaḥ, eṣāṃ kati sanidarśaṇāḥ (nāḥ) katyanidarśaṇāḥ (nāḥ) ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṃ pratāyate||

[17] sanidarśaṇa (na) ādyārthaḥ

ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśaṇaḥ (naḥ)| saha nidarśaṇe(ne) na nirdiṣṭa iti kṛtvā| nidarśanaṃ vāsya saṃbandhi vidyata iti sanidarśaṇaḥ (naḥ)||

mūrttāḥ sapratighā daśa|

saptacittadhātūndharmadhātuṃ ca hitvā daśānye mūrttā dhātavaḥ ‘sapratighā daśa’|

pratigho nāma pratighātaḥ| sa ca trividhaḥ| āvaraṇaviṣayālambanapratighātaḥ| tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ| sa tu mūrttāṇā(nā)meva saṃsthānavatāṃ paramāṇūnāṃ digdeśanirdeśyānāṃ dharmāṇām| yathā hastohastena pratihanyate upalo vopale [na]| viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ| yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato'nyatrāvṛtteḥ| ālambanapratighātaścittacaittānāṃ sveṣvālambaneṣu pratighātaḥ||

kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṃ sa tasya viṣayaḥ| yaccittacaittairgṛhyate tadālambanam| tadihāvaraṇapratighātena daśānāṃ sapratighatvamanyonyāvaraṇāt|

‘ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te’ iti ? catuṣkoṭikaḥ | prathamā koṭiḥ-saptacittadhātavodharmadhātupradeśaśca yaḥ saṃprayuktaḥ| dvitīyā-pañca viṣayāḥ| tṛtīyā-pañcendriyāṇi| caturthī-dharmadhātupradeśaḥ saṃprayuktakavarjaḥ|

‘ye viṣayapratighātena sapratighā ālambanapratighātenāpi te’ iti paścātpādakaḥ-ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ| viṣayaprati ghātena, nālambanapratighātena pañcendriyāṇi|

“yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ karttum|
tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭam||”

iti bhadantakumāralātaḥ|

uktāḥ sapratighāḥ||
kuśalādayo'bhidhīyante|
anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ||

ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ| tau hi triprakārau kuśalākuśalāvyākṛtau||

[18] śeṣāstridhā

saptacittadhātavo hi triprakārāḥ| dharmadhātuśca| saṃprayuktastriprakāraḥ, viprayukto'saṃskṛtaśca| yathāśāstraṃ kaścit triprakāraḥ kaścidekaprakāraḥ saṃbhavato draṣṭavyaḥ|

kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat| vipākahetāvaupamiko draṣṭavyaḥ| evamakuśalo'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ||

kati kāmadhātupratisaṃyuktāḥ kati yāvadapratisaṃyuktā iti| tadidamārabhyate|

iha sarve'pi

kāmadhātau sarve'pyaṣṭādaśa vidyante|

rūpadhātau caturdaśa|
rasagandhau savijñānau dhātū hitvā

gandharasadhātū tadvijñānadhātū ca hitvā| ārūpye

trayontimāḥ||

agrapaścāntima[:]smṛtaḥ| antāścetyupasaṃkhyānam| paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi||

kati sāsravāḥ katyanāsravāḥ

[19] sāsravāṇā (nā)stravā antyāstrayaḥ

anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṃgṛhītāḥ| anāsravāstu mārgasatyāsaṃskṛtasaṃgṛhītāḥ||

śeṣāstu sāsravāḥ|

pañcadaśadhātavaḥ sāsravāḥ, āsravasaṃyogitvavyavakīrṇatvāṅgabhāvebhyaḥ|

kośakārastvāha-“anuśayānuśayanātsāsravāḥ|” tadetadabrahmam (hma)| na| niruktānuśayārthāparijñānāt| niruktāparijñānaṃ tāvat| anuśayānuśayanāt sānuśayāḥ|

na sāsravā na yāvadoghāḥ| āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṃ strāvayanti svayaṃ ca sravantītyāsravāḥ| anuśayāstvanuśerate| kleśāḥ kliśnanti| granthā grathnanti| saṃyojanāni saṃyojayanti| oghāḥ apaharanti| iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṃjñā niviśanta ityeṣā vyākhyānītirjyāyasī|

anuśayārtho'pi yadi puṣṭyarthastena mārgaṇi (ni)rvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśaṇā(nā)t, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti| gatametat||

kati savitarkā[:]kati savicārā iti vistaraḥ|

sālambaprathamāḥ pañca sopacārāstrayastridhā||

sālambanānāṃ dhātūnāṃ ye prathamāḥ pañca te savitarkāḥ savicārāḥ| ‘trayastridhā’| ye tvantyāstrayaste tredhā| savitarkāḥ savicārāḥ| vicāramātrāścāvitarkāḥ| avicārāśca| kāmadhātau prathame ca dhyāne vitarko ṇai(nai)ṣu triṣu prakāreṣu praviśati| sa khalvavitarko vicāramātraśca||

atrāha-yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṃ tarhi [a]vikalpā ityucyante ? brūmaḥ

[20] nirvikalpaguṇasvārthāḥ

guṇaḥ svārtho yeṣāṃ te bhavanti ‘guṇasvārthāḥ’| ete hi

asmārādanirūpaṇāt|

avikalpā ityucyante| etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau| yogiṇāṃ(nāṃ) kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati| dharmasvasāmānyalakṣaṇahetuphalasaṃbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati| atra tu

manobhaumī smṛtiḥ pūrvo dvitīyo dhīrṇi(rni)rūpikā|

‘manobhaumī’ti vartate| pañcānāṃ vijñānakāyānāṃ jātibadhirapuruṣarūpadarśanavadvṛttiḥ| tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapaṇa(na)tulyatvāt| prajñā tvasamāhitaivā'bhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣaṇi(ni)rūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca||

athaiṣāṃ ṣaṇṇāṃ vijñānakāyānāṃ kataradvijñānaṃ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate|

[21] vijñānapañcakaṃ kāmeṣvekena savikalpakam|

svabhāvavikalpena|

tasmādanyat tribhiḥ

manovijñānaṃ kāmeṣu tribhiḥ savikalpakam|

dhyāne prathame cāsamāhitam||

prathame hi dhyāne yadasamāhitaṃ manovijñānaṃ tat tribhireva|

[22] dvābhyāmavyagraṃ

yatpunaḥ samāhitaṃ[ta]ddvābhyāmevābhinirūpaṇavikalpamapāsya|

ekena cakṣuḥśrotratvagāśraya[m]|

yatpunaścakṣuḥśrotratvagāśrayaṃ vijñānaṃ prathame dhyāne tadekenaiva|

dvābhyāṃ taduparivyagraṃ

dvitīyādiṣu dhyāneṣu dvābhyāṃ vyagramiti vartate|

ekenaiva samāhitam||

anusmṛtivikalpenaiva| evaṃ yāvadbhavāgram||

idamidānīṃ vaktavyam| kutra kasya ṣaṭprakāraṃ vijñānaṃ kuśalādivikalpakaṃ bhavati ? tadidamabhidharmagahvaraṃ prastūyate|

[23] ucchinnaśubhabījasya darśaṇaṃ(naṃ) savikalpakam|
kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ||

iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṃ darśakaṃ vijñānaṃ kuśalaṃ na vidyate, anyatra kuśalamūlapratisandhānāt|

[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|
dvidhāpyakuśalaṃ nāsti

darśakaṃ ca manovijñānaṃ ca yadyaparihāna(ṇa)dharmā bhavati|

kliṣṭaṃ cāryasya nottamam||

na cāryasyordhvabhūmyālambanaṃ kliṣṭaṃ vijñānaṃ vikalpakamasti||
kiñca,
[25] nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam|

na cānivṛtāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakamasti|

kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram||

na ca kliṣṭaṃ vijñānamadharabhūmyālambanaṃ vikalpakamasti|

[26] tridheha dvayamāryasya

iha kuśalākuśalāvyākṛtaṃ darśakaṃ ca manovijñānaṃ ca vikalpakamasti|

rāgiṇaḥ saśubhasya ca|

avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṃ dvayamasti|

na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam||

vijñānamastīti||

idamidānīṃ vaktavyam| kathamasatyātmani śāśvate tadguṇe ca saṃskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṃketeṣu pūrvānubhūto'rthaḥ smaryate ? [tada] padiśyate| yadyapi dattottara eṣa vādaḥ, tathāpīdaṃ śāstrānugatamārabhyate|

[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|
prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||

praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate|

ātmamanaḥsaṃyogātsaṃskārāpekṣā tadutpattiriti cet| na| ātmamanaḥ- saṃyogaḥ saṃskārāṇāṃ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṃskārāṇāmanupapatteḥ| saṃskārasaṃyogaśca sakalātmavyāpitva(tve) pradeśavṛttyabhyupagamadoṣācca| tasmāt suṣṭhūktaṃ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṃvṛttiviṣayā||

[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|
jñātapūrveṣu vismṛtiḥ saṃprajāyate||

idamidānīṃ vicāryate| duḥkhadarśaṇa (na) heyādinā pañca prakāreṇa vijñānena yadanubhūtaṃ tatkatamena smaryate ? tadidaṃ prastūyate|

[29] dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā|
smaryate sattadanyaiśca nānyo'nyaṃ vyoghadṛkkṣaye||

sarvāni (ṇi) khalu duḥkhadarśaṇā (nā) diheyāni pañcaprakārāṇi paramparānubhūtaṃ smarati(nti)| ayaṃ tva[tra] niyamaḥ-‘nānyo'nyaṃ vyoghadṛkkṣaye|’ nirodhamārgadarśaṇa(na)prahātavyānubhūtaṃ tu nānyo'nyaṃ smṛtipratiniyatālambanatvāt| śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante||

[30] vijñānānāṃ tu pañcānāṃ yadekenānubhūyate|
tatsmaryate'pi cānyena

manovijñānenetyarthaḥ|
tena khalvitarairapi||

manovijñānenāpi yadanubhūtaṃ tat ṣaḍbhirapi smaryate||

atha dvādaśānāṃ cittānāṃ ko'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni| kāmāvacarāṇi kuśalādīni catvāri| rūpāvacarāṇi trīnya(ṇya)nyatrākuśalāt| evamārūpyāvacarāṇyetānyeva trīṇi| śaikṣamaśaikṣaṃ ca| smṛtirapi tatsaṃprayuktā dvādaśavidhaiva|

tatra kiṃ kenānubhūtaṃ ta[d] dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṃ tad dvādaśavidhayā smarati| evamakuśalena| tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati| kāmāvacaryā sarvayā| rūpārūpyāvacaryayā'nyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca| evamanivṛtāvyākṛtena| rūpāvacarakuśalānubhūtaṃ sarvābhiḥ smarati| tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tadanivṛtāvyākṛtānubhūtaṃ daśabhiraṇya(nya)trārūpyāvacaraṇi (ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| ārūpyāvacaraḥ kuśalānubhūtaṃ daśabhiraṇya(nya)tra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tannivṛtāvyākṛtānubhūtaṃ navabhiraṇya(nya)tra kāmāvacaraṃ nivṛtāvyākṛtānivṛtāvyākṛtābhyām| rūpāvacarāccānivṛtāvyākṛtāt| evamanivṛtāvyākṛtena| śaikṣānubhūtamekādaśabhiranyatrakāmāvacaraṇi(ni)vṛtāvyākṛtādevamaśaikṣene(ṇe)ti| saṃkṣepārthastvayaṃ ślokaiḥ pradarśyate|

[31] dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha|
vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||

kāmadhātau nivṛtāvyākṛtā'nivṛtāvyākṛtābhyāṃ yadanubhūtaṃ tadaṣṭābhiḥ smaryate| rūpārūpyāvacare dve nivate hitvā| śekṣamaśaikṣaṃ caivamanivṛtāvyākṛtena|

[32] rūpārūpyāptanivṛtaśubhābhyāṃ tu kramena(ṇa) yat|
kāmāptāvyākṛte hitvā smaryate daśakena tat||

kāmāvacaraṇi(ni)vṛtāvyākṛte hitvā|

[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|
ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||

yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṃ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate||

[34] ārūpyāvyākṛtajñātaṃ yaśceto navakena tat|
kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā||

gatametadaupodghātikaṃ prakaraṇam| prakṛtamevābhidhīyatām||

ya ete'ṣṭādaśadhātava eṣāṃ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṃcitāḥ katyasaṃcitāḥ ? tadidamārabhyate|

[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ|

sālambanā iti vartate| śeṣāstvanālambanā viṣayāgrahaṇāt||

amūrtā dhvaninā sārdhamanupāttāḥ

ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ| ato'nye

nava dvidhā||

ye santānādhirohinaḥ(ṇaḥ) pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ| śeṣāstvanupāttāḥ| niścetanatvādanātmabhāvaparyāpanna[tvā]cca| śeṣā ye bāhyāḥ kāyendriyasaṃtānavyatirekavartinaste'nupāttā iti siddham||

kati bhūtāni kati bhautikāḥ ? tatrāpyucyate|

[36] spṛśyaṃ dvidhā

atra bhūtāni catvāri bhautikaṃ ca gurutvādisaptaprakāram |

sadharmāṃśāḥ saha tā nava bhautikāḥ|

saha dharmadhātvaṃśenāvijñaptyākhyena ‘sa[ha] tā nava bhautikāḥ’ ||

evaṃ kati mūrtāḥ ?

daśa sāvayavā mūrtāḥ

śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ|

ta eva daśa saṃcitāḥ||

paramānu(ṇu)saṃghātā ityarthaḥ| ta evāṣṭau cakṣurvijñānadhātvādayo [hitvā śeṣā daśa] saṃcitāḥ||

kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate|

[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|
dāhakāstolakāścaite dāhyāstolyāsta eva vā||

‘vā’ śabdo matavikalpārthaḥ| keṣāñcittejodhātureva dagdhā gurutvamevā(va) tolyam||

kati vipākajāḥ katyaupacayikāḥ ?
[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|

vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante| mṛtasya vipākajavyatiriktatanniṣyandābhāvāt| tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṃ kṛtvā gorathavat |

amūrttā naupacayikāḥ

saptacittadhātavo dharmadhātuścāmūrttā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ|

tridhā śeṣāḥ

rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartiṇa(na)ste tridhā| bāhyāḥ te dvidhā|

dhvanirdvidhā||

śabdastu vipākajo nāstītyāgamaḥ| yuktirapīcchātastatpravṛtteḥ||

idānomidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha| nātraikāṃśaḥ| yasmāt

[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|

cakṣurdhātuṃ tāvallabhate na cakṣurvijñānadhātum| kāmadhātau kramena(ṇa) cakṣurindriyaṃ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ| syāccakṣurvijñānadhātunā na cakṣurdhātunā| dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ| tataścyutaścādhastādupapadyamānaḥ| ubhābhyāmapi-ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ| nobhābhyām-etānākārān sthāpayitvā|

yaśca[kṣu]rdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ| prathamā-dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ| dvitīyā-kāmadhātāvalabdhi(bdha)vihīnaṃ (na) cakṣuḥ| tṛtīyā-kāmadhātau labdhāvihīnaśca (naca)kṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan| caturthī-etānākārān sthāpayitvā||

gatametat| prakṛtamidānīmanuvartyatām| katyādhyātmikāḥ kati bāhyāḥ ?

dvādaśādhyātmikā jñeyāḥ

pañcendriyātmikaḥ saptacittadhātu(ta)vaśca, ahaṃkārasanniśrayatvāt| “ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ|” iti|

bāhyāṣṣaḍviṣayātmakāḥ||

kati darśana(na)heyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate|

[40] trayo'ntyāstrividhāḥ

manodhāturmaṇo(no)vijñānadhāturdharmadhātavastriprakārāḥ| aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśaṇa(na)heyāḥ|

śeṣā bhāvanāpathasaṃkṣayāḥ||

ye sāsravāḥ| ye tvanāsravāste'praheyā nirdoṣatvāt||

na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam||

pṛthagjanatvamiti cet| na| tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt| āpāyikaṃ ca kāyavākkarmarūpasvabhāvaṃ tadapyāryamārgavirodhitvādvihīnaṃ na tu prahīnaṃ(ṇaṃ) tasmādubhayaṃ na darśaṇa(na)heyaṃ satyeṣvavipratipatteḥ| duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṃgācca|

pañcavijñānakāyā [a] vikalpakāste'pi na darśaṇa (na)heyāḥ||

kati sabhāgāḥ kati tatsabhāgāḥ ?

[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||

dharmadhātuvarjyā anye dhātavo dvidhā| sabhāgāstatsabhāgāśca||

kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ?

sabhāgastatsabhāgatve svakriyābhāktu tulyate||

yaḥ svakriyāṃ bhajate sa sabhāga ityucyate| yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate|

atra sabhāgastrividhaḥ| adhvasu svakriyābhedena vācyaḥ| evaṃ tatsabhāgaḥ kriyāvirahito vācyaḥ| anutpattidharmakaṃ caturthamiti kāśmīrāḥ||

kati dṛṣṭiḥ kati na dṛṣṭiḥ ?

[42] cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate|

cakṣustāvalloke'pi dṛṣṭiriti pratītam| dharmadhātorapi pradeśo dṛṣṭisvabhāvo'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ| śeṣastu na dṛṣṭiḥ|

pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||

nitīrikā hi dṛṣṭayo vicāraṇāśrayāt| sā tvavikalpikā jaḍasvabhāvā| atyalpamidamucyate| manovijñānabhaumyanirāsādisaṃprayuktā na dṛṣṭiṛ(ri)tyupasaṃkhyātavyam||

kathaṃ puṇa (na) retāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate|

[43] sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate|
kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ||

yathā sameghāyā(yāṃ) timirapaṭalāvaguṇṭhitacandranakṣatracakrā(kra)prāyāṃ rajanyāṃ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṃ paśyanti| yathā tu vigatarajāṃsi niśākarakiraṇāṃśukāvaguṇṭhitāyāṃ triyāmāyāṃ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati| yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati| yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṃcaye divase cca(ca)kṣuṣmato devadattasya rūpaṃ cakṣurīkṣate, tathā buddhānāmarhatāṃ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṃ jñeyaṃ paśyatīti|

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||

prathamādhyāye

caturthapādaḥ|

āha| yaduktam-cakṣurdarśa(na)maṣṭaprakārā ca prajñā dṛṣṭiriti| atha vijñānaṃ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti| atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati| devā enaṃ grahīṣyanti grahītavyaṃ cenmaṃsyante|

yattūktaṃ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpaṇā(nā)pratiṣedhamupariṣṭāt kariṣyāmaḥ| idaṃ tu vaktavyam| cakṣuścakṣurvijñānaprajñāsāmagrīṇāṃ kaḥ paśyati ? kutaḥ saṃśaya iti cet| sarvatra doṣadarśaṇā(nā)t| yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṃgaḥ| atha cakṣurvijñānaṃ paśyati kastarhi vijānāti ? vyavahitamapi kiṃ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśaṇa(na)prasaṃgaḥ| atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyā[']bhāvānna vidyate|

cakṣurādisāmagryaṅgāṇā(nā)mapi pratyekaṃ darśaṇa(na) śaktikriyā'bhāvo[']ndhaśaṃ(śa)tavadityasattvam| sarvasāmagrīṇā(ṇāṃ) sarvakāryakaraṇāpattitvā[t], viśeṣābhāvāt|

hetupratyayasāmagrīṃ pratītya kriyāmātraṃ vijñānamutpadyata iti cet| na| janikarttṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat| hetupratyayānāṃ paratantrāṇāṃ svātmanyavasthitānāṃ nirātmakānāṃ nirātmakakaraṇaśaktyayogāt|

kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat|

kiñca, vijñānakriyāśṛ(śri)tābhāve tadabhāvāccitrakuḍyavat| janmanāśayorddharmidharmatve viruddhānāmanyataropapattirviṇā(nā)śasya vā sajātihetutvaprasaṃgaḥ| yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe [bīja]tvānupapatteḥ, sāmagrīpakṣotsargātsāṃkhyamatābhyupagamadoṣācca| teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṃ saṃbhavati| nimittāntarāpekṣā śaktaśakteriti cet| na| akṣaṇikatvado[ṣāt]| sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṃgaḥ| tasmānnirdoṣaḥ pakṣo vaktavyaḥ| so'yaṃ prakramyate|

[44] cakṣuḥ paśyati vijñānaṃ vijānāti svagocaramṛ|
ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ||

cakṣurdravyaṃ hi draṣṭṛsvabhāvam| tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate| dravyakriyayoścānyatvaṃ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam| tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṃ darśaṇa(na)kriyāmārabhate| na vijñānaśūnyam| yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṃ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati|

yastvetadatipatye(tyai)vaṃ kalpayati-‘kāraṇabhūtābhyāṃ prāgutpannābhyāṃ cakṣūrūpābhyāṃ kāryabhūtaṃ vijñānaṃ sahaikasmin kāle nāvatiṣṭhate’ iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṃgaḥ| anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṃgaḥ| niyataviṣayasmaraṇābhāvācca| tasmādvijñānaṃ niyatāśrayālambanalabdhapratiṣṭhaṃ sahakārikāraṇasāmagrīsannipātopajanitakriyaṃ sākṣādviṣayamupalabhate| cakṣurapyālocayati pradīpastatkālamevāvabhāsayati| ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ [te] viṣayaprativijñaptyālocanāvabhāsanākhyāṃ yugapat saudhīṃ saudhīṃ vṛttiṃ pratipadyanta iti yuktimatī nītiḥ|

tasmātsatsvapyanyeṣu pratyayeṣu darśaṇa(na)kriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate| yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayano(ṇo)dakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṃ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate| yadā puṇa(na)staṇḍulānāṃ vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti| tasmātsāmagryāṃ satyāṃ darśaṇe(ne) pravartamāne prādhānyāccakṣuḥ paśyatītyucyate| kathaṃ prādhānyamiti cet ? tatprakarṣe darśaṇa(na)prakarṣāt| tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti| tasmādyuktam-“cakṣuḥ paśyati nayanaḥ(nam) paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati” iti|

tatrayaduktaṃ kośakāreṇa-“kimidamākāśaṃ khādyate| sāmagrayāṃ hi satyāṃ dṛṣṭamityupacāraḥ pravartate| tatra kaḥ paśyati ?” iti| tadatra teta bhadantena sāmagryaṅgakriyā[paharaṇaṃ ?] kriyate| abhidharmasaṃmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṃ pradarśitamiti ||

kiṃ puṇa(na)rekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ| yasmāt

[45] ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ|

iti dvicandradarśaṇā(nā)dervijñānasya ..........||
[prāptagrāhī]ni(ṇi) āhosvidaprāptagrāhīṇīti ? taducyate|

aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato'nyathā||

ghrāṇarasanakāyendriyāni(ṇi) prāptagrāhīṇītyarthaḥ||

atra kāṇādaḥ paśyati| nāprāptagrāhīnī(ṇī)ndriyāṇi| cakṣuṣo hi raśmirgatvā paśyati| śrotraṃ tra sarvagataṃ prāpyaiva sarvaṃ śrṛṇoti| taṃ pratīdamucyate|

[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|

yāvatā hi kālena devadattaḥ svapāṇitalalekhāṃ paśyati tāvataiva candralekhām| na cāyaṃ gatimatāṃ dharmaḥ| gatimanto hi devadattādayo dūraṃ cirādgacchantyāsannaṃ kṣipramiti| na| pradīpavat tatsiddheḥ|

pradīpādiprabhāvaścet

yathā khalu yāvatā kālena pradīpo nediṣṭhaṃ rūpamabhivyanakti tāvatā daviṣṭhaṃ tadvaditi| tatra pratyavasthānam-

na samaṃ tatsamudbhavāt||

yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta| prabhādimadhyānteṣu ca tāpaviśeṣadarśaṇā(nā)t tadekatvāsiddhiḥ| tasya puṇa(naḥ) pratītya yugapat sarvapradīpaprabho(bhāmu)pādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti||

[47] sarvagrahaprasaṃgaścennāyaskāntādidarśaṇā(nā)t|

yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṃ kasmānna paśyati ? tatredamucyate| nāyaskāntavattatsiddheḥ| yathā tulye'pyaprāptākarṣaṇe na prācīno'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi||

atra puṇa(na)rvindhyavāsī paśyati sarvagatatvamindriyānā(ṇā)m| taṃ pratīdamucyate|

sarvagatvādadoṣaścennāyogāttilatailavat||

ko hyanunmatto brūyāttileṣu tailaṃ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ?

idaṃ vaktavyam| yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ| tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhaumam| tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṃ prathamāddhyānāt| prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni| dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṃ prathamāt| prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṃ prathamadhyānāt| evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam| prathamadhyānopapannasya svena cakṣuṣā svāṇi(na) rūpāṇi paśyataḥ sarvaṃ svabhūmikam| adharāṇi rūpāṇi paśyatastrayaṃ svabhūmikaṃ rūpāṇi kāmāvacarāṇi| dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣurdvitīyāt| kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam evaṃ tṛtīyādidhyānacakṣuṣā yojyam| dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāsaṃbhavaṃ draṣṭavyam||

niyatastvayam-

[48] na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ|
vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ||

pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam| tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṃ vā cakṣurbhavati na tvadhobhaumikam| yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vāsya rūpaṃ gocarī bhavati nordhvabhūmikam| evaṃ cakṣurvijñānaṃ nādharime cakṣuṣi saṃmukhībhavati| asya tu cakṣurvijñānasya rūpaṃ sarvato viṣayībhavati| kāyasyāpyubhe rūpavijñāne sarvato bhavata iti||

evaṃ

[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ|
vijñānasya tu nihrādastau ca kāyasya sarvataḥ||

ghrāṇādīnāṃ punaḥ

[50] trayāṇāṃ(ṇāṃ) trīṇyapi svāṇi(na)

kāyagandhādiviṣayavijñānāni svabhūmikānyeva| utsargasyāyamapavādaḥ kriyate|

tanorvijñānamapyadhaḥ|

kāyaspṛṣṭavye svabhūmike eva| kāyavijñānaṃ tu keṣāñcidadharabhūmikam| yathā dvitīyādidhyānopapannānāmiti|

manastvaniyataṃ

samāpattyupapattikāleṣu kāyasya sarvato bhāvāt| traikālikādhvanirmuktasarvadharmaviṣayitvāt||

kimarthaṃ puṇa(na)rayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? kośakṛdācaṣṭe-nahyatra kiñcitphalamutprekṣyata iti| taṃ pratīdaṃ phalamādarśyate| tatra khalu

yogivaiśvarūpyaṃ pradarśitam||

etadvaiśvarūpyaṃ yogiṇāṃ(nāṃ) yadanyataḥ kāyo'nyataścakṣuranyataḥ rūpamanyato vijñānaṃ gṛhītvā paśyanti| vibhūni ca śarīrāṇi nirmāya manojavayā ri(ṛ)ddhyā gatvā buddhā bhagavanto yathecchaṃ lokadhātvā(tva)ntareṣu vineyānāṃ buddhakāryaṃ kurvaṃti| divyābhyāṃ cakṣuḥśrotrābhyāṃ rūpāṇi dṛṣṭvā śabdāṃśca śrutvā yathecchaṃ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvā(tva)ntareṣu vineyakāryaṃ kurvantīti|

gatametat prāsaṅgikaṃ prakaraṇam||

idamadhunā vācyam| skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate| skandhāstribhiḥ satyaiḥ saṃgṛhītāḥ| yasmāt

[51] sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ|
sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||

kāraṇairiti vākyādhyāhāraḥ| tasmādupādānaskandhāḥ satyadvayasaṃgṛhītāḥ| nirodhasatyaṃ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam||

[52] adhvādyāḥ skandhaparyāyāḥ

adhvānaskandhāḥ saṃskṛtāḥ kathāvastvityevamādayaḥ|

dharmādyā vastunaḥ sataḥ|

sat vastu dharmo dravyamāyatanaṃ dhāturityevamādayaḥ|

ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ||

duḥkhaṃ loko bhavaḥ samudaya ityevamādibhirṇā(rnā)mabhiḥ śabdayante||

atha kasmāccakṣuḥśrotraghrāṇānāṃ dvitve satyekadhātutā ? tadārabhyate-

[53] svātmyagocarakāryānāṃ(ṇā)mekatvādekadhātutā|
cakṣurādidvibhāve'pi

trayānā(ṇā)mapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve'pi sa[tyekādhipatyaṃ caikadhātutā ca] nirvarta(rte)te|

dvyutpattiḥ karmatṛ(tri)tvaśāt||

ye tu kathayanti “śobhārthaṃ tu dvayodbhavaḥ” iti teṣāṃ ślīpadagantra (nḍa)prabhṛtīnām a(ti) śobhārthamutpattirityāpannam||

idamidānīṃ vācyam| cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra [visarjanaṃ kriyate]-

[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgayataḥ|
satyapyaṇe(ne)kahetutve vijñānaṃ tairviśeṣyate||

cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ| cakṣurādīnāṃ ca caturbhiḥ kāraṇairīśitvaṃ dṛṣṭam| asādhāraṇakāraṇatvena cāntaraṅgya iti||

atrāha| atha kasmāt sarvapadārthā[nāṃ] dravyasvabhāve(vatve) nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate| kasmācca sarvasaṃskṛtānāṃ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṃ pradarśyate|

[55] nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā|
sāradravyena tenaiko dharmākhyo dravyavānmataḥ||

[56] prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|
tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||

kiṃ puṇa(na)rete cakṣurādayastulyaṃ viṣayaṃ gṛhṇanti, āhosvinnyūnamavikaṃ vā ? tadāviṣkriyate-

[57] ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam|

dvayoścakṣuḥśrotrayoraṇi(ni)yama ityākhyātaṃ bhavati||

kiṃpuṇa(na)reṣāṃ cakṣurvijñānādīnāṃ sahaja evāśrayaḥ, āhosvidatīto'pi ? taducyate|

paścimasyāśrayo'tītaḥ

manovijñānasya kriyāvato nityamāśrayo'tītaḥ|

pañcānāṃ taiḥ sahāpi ca||

pañcānāṃ vijñānakāyānāṃ taiḥ sahāpi cātītaśceti ‘ca’śabdāt|

evaṃ catuṣkoṭika ārabhyate| ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ| niśraya eva cakṣurādayaḥ| samanantarā eva vedanādayaḥ| ubhayaṃ samanantaravi(ni)ruddhaṃ vijñānam| nobhayametānākārān sthāpayitvā||

idamidānīmabhidharmasarvasvaṃ kośakārakasmṛtigocarātītaṃ vaktavyam| athaiṣāmaṣṭādaśānāṃ dhātūnāṃ katamaṃ niśrayaṃ niśrṛ(śri)tyānāsraveṇa mārgeṇa katamo dhāturṇi(rni)rudhyate !

[58] niśritya khalvanāgamyaṃ niśrayāṃścaturo'tha vā|
anāsravena(ṇa) mārgeṃṇa cakṣurdhāturnirudhyate||

navasu bhūmiṣu khalvanāsravo mārgaḥ| cakṣurdhātustu pañcabhūmikaḥ| tatra prajñāvimuktasyālabdhadhyānasyāryasya(syā)nāgamyaṃ niśritya cakṣurdhāturnirudhyate| nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ puṇa(na)ścaturo ṇi(ni)śrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt||

[59] anāgamyaṃ tu niśritya gandhadhāturṇi(rni)rudhyate|

dhyānālābhinastannirodhāt|

manodhāturaṇā(nā)gamyaṃ yadi vā saptaniśrayāt||

catvāri dhyānāni trīṃścārūpyān, tasya traidhātukatvāt||

[60] anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ|

nirudhyata iti vartate| tasya kāmaprathamadhyānasamāpannatvāt|

dharmadhātorvicitratvādyathāyogaṃ vinirdiśet||

dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ| kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ| kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ| kaścitkāme tṛtīyadhyānayoryathā sukhendriyam| kaścittraidhātuko yathā jīvitendriyādayaḥ| ata ucyate ‘yathāyogaṃ vinirdi śet| evamanyānapi dhātūnanenaiva yathoktena nyāyena ‘yathāyogaṃ vinirdiśet’ iti||

idamidānīmanyadvaktavyam| yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kā[ni ca]saṃyojanāni paryādāya jahāti ? tadāviṣkriyate-

[61] cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ|
kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||

[62] tasmādanuśayāndhātorekatriṃśajjahāti ca|
paryādatte na kiñcittu saṃyojanamasau tadā||

anuśayānāṃ hi dhātuparicchedo na saṃyojanānām|

[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|

satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṃ rūpadhātuparyāpannam|

tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana||

anuśayatrayaṃ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṃ saṃyojanaṃ tu na dhātuparicchinnamiti na kiñcittadā jahāti||

[64] cakṣurvijñānadhātuṃ tu parijānaṃstameva ca|
parijānātyavaśyaṃ ca brahmalokādvirajyate||

[65] na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau|
gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ||

[66] kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi|
tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam||

kāmāvacarācchaṭtriṃśadanuśayāñjahāti| trīṇi ca saṃyojanāni pratighasaṃyojanamīrṣyāmātsaryasaṃyojane ca| gandharasadhātūparijānan pṛthagjanaḥ||

[67] āryastu kāmavairāgyaṃ karotyanuśayānapi|
caturaḥ parijānāti

pratighakāmarāgamānāvidyākhyāna(n) bhāvanāheyān||
paryādatte'pi ca trayam||

pratigherṣyāmātsaryasaṃyojanākhyam||

[68] parijānanmanodhātumārūpyebhyo virajyate|

ārya iti vartate|

jahātyanuśayāṃstrīṃśca

rāgamānāvidyākhyān|

paryādatte trayaṃ tathā||

etadeva||

[69] parijānankhalu prīrti tāmeva prajahātyasau|
ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān||

tasyāstaduparyabhāvāt|

[70] parijānansukhaṃ yogī prajahāti tadeha ca|
śubhakṛtsnācca vairāġyaṃ yāti kleśānna hanti tu||

sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti||

gamatetatprayojanāgataṃ prakaraṇam| prakṛtamevocyatām| athaiṣāṃ dhātūnāṃ ke kati vijñānavijñeyāḥ ? tadārabhyate-

[71] dvivijñeyāḥ guṇāḥ pañca

pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ| śeṣā manovijñānavijñeyāḥ||

kati hetuḥ kati na hetuḥ ? tadākhyāyate-

hetuḥ sarve kṣarākṣarāḥ|

sarvadharmā hi kāraṇahetusvabhāvāḥ| kṣarāstu yathāyogaṃ cintyāḥ||

katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate-

anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||

arthādāyātamādhyātmikāḥ sarve dhātavaḥ| bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ jīvitendriyaśraddhādisukhādipañcakavarjamiti|

abhidharmadīpe vibhāṣā[prabhāyāṃ vṛttau prathamo'dhyāyaḥ|]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project