Digital Sanskrit Buddhist Canon

Tṛtīyo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयोऽध्यायः
tṛtīyo'dhyāyaḥ|



caturthapādaḥ|



[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|

vimānasya sama(sa)tvasya pradhvaṃsānnityatā kutaḥ||



[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|

tejasā saptakāntyaikā vāyu[saṃvartanī tataḥ]||



[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|

āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam||



[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṃ) [tadvināśakāḥ]|

ādhyātmiketi sārūpyānna bhūsaṃvartaṇī(nī) matā||



abhidharmadīpe [vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasya ca] turthaḥ pādaḥ samāptaḥ||



[tṛtīyo'dhyāyaḥ samāptaḥ]||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project