Digital Sanskrit Buddhist Canon

4 kośāmbakavastu

Technical Details
kośāmbakavastu



(kośāmbakavastuni) uddānam |



kośāmbakānām kalaho nānāvādaśca bhikṣubhiḥ |

pāṭhevivadamānānāṃ dīrghikasya ca cārikā ||1||



bhṛguśca lavaṇāgāre rakṣito vanaṣaṇḍahastinā |

aniruddhaśceti kṛtvā śrāvastyām vyupaśāmyati ||2||



buddho bhagavān kośāmbyām viharati ghoṣilārāme | tena khalu samayena kośāmbako bhikṣurvāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | vaiśālyām vaiśālako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā nivayadharā mātṛkādharāḥ |



atha vaiśālako bhikṣurapareṇa samayena janapadacārikām caran kośāmbīmanuprāptaḥ | sa mārgaśramaṃ prativinodya kośāmbakasya bhikṣoḥ sakāśamupasaṃkrāntaḥ | upasaṃkramya parasparaṃ prativinodya sūtravinayābhidharmeṣu viniścayaṃ karumārabdhau | tatraikaḥ kathayati | evametat sūtraṃ paṭhitavyam | ayamasya sūtrasyārthaḥ | dvitīyaḥ | kathayati | nedaṃ sūtramevaṃ kaṭhitavyam | nāsya sūtrasyāyamarthaḥ | (tava) ayuktam | mama yuktam | tava sahitam | mamāsahitam | taveti | tatastayoḥ parasparaṃ vairūddhyamutpannam | kośāmbako bhikṣurvaiśālakasya randhrānveṣaṇa tatparastiṣṭhate |



saṃghena cāyamevaṃrūpaḥ kriyākāraḥ kṛtaḥ | yaḥ paśyedvaryaskumbhikāṃ riktāṃ tucchāṃ nirudakām tenodakasya pūrayitvā yathāsthāne sthā(pari)tavyā upadhivārikasya vārocayitavyā | varcuskumbhikā riktā tiṣṭhatīti | na cedātmanā pūrayati nāpyupadhivārikasyārocayati tasyānādaro bhavati | anādarācca taṃ vayaṃ pāyantikāmāpattiṃ deśayiṣyāma iti |



yāvadanyatamena gṛhapatinā buddhapramukho bhukṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | tatra kecidbhikṣuvo bhuktoṃ gatāḥ | kecid gantukāmāḥ | vaiśālakastu bhikṣurvarcaskumbhikāmādāya varcuskuṭiṃ praviṣṭaḥ | tasya sārdhaṃ vihārī tvaritagatipracāratayā śabdayituṃ gataḥ | upādhyāya kecid bhikṣavo bhoktuṃ gatāḥ kecid gantukāmāḥ | āgacchata gacchāma iti | sa tena sārdhaṃ varcaskumbhikāmekasmin sthāne sthāpayitvā saṃprasthitaḥ | sa ca kośāmbako bhikṣustaṃ pradeśamanuprāptaḥ | tato|sau vaiśālakp bhikṣuḥ purastādvarcaskumbhikām gṛhītvā vihāraṃ praveṣṭumārabdhaḥ | sārdhavihāriṇā ucyate | upādhyāya kiṃ bhūyaḥ praviśasi | sa kathayati | putra mamāyaṃ kośāmbako bhikṣuravatāraprekṣī | varcaskumbhikāṃ pūrayitum | praviśāmi | kimiyam sarveṇa sarvaṃ riktā | n asarveṇa sarvam | api tu na labhyamanenodakenodakakṛtyaṃ kartum | upādhyāya kevalaṃ sarve4ṇa sarvaṃ riktā bhavatu | vayamupādhyāyasya pakṣo balaṃ sahāyakāḥ | āgacchata | gacchāmah | sa tām tatraiva sthāpayitvā tena sārdhaṃ gataḥ | kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā | tataḥ saṃjātāmarṣo humiti kṛtvā varcaskumbhikāṃ pūrayitvā udakakāryaṃ kṛtvā gataḥ | tato bhukte bhikṣusaṃghe vihāramāgate bhikṣūn pracārayitumārabdhaḥ | āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṃghasya kriyākāro bhagna iti | tato yathāvṛddhokayā sāmīcīṃ kurvāṇo'nupūrveṇa tasya sakāśamupasaṃkrāntaḥ | kathayati | āyuṣman avakāśaṃ kuru | kṛto bhavatu | āpattirasyāpannā | yathā dharmaṃ kuru | na paśyāmyāpattim | nanu saṃghena kriyākāraḥ kṛto yaḥ paśyedvarcaskumbhikāṃ riktāṃ tucchāṃ nirudakām tenātmanā udakasya pūrayitvā yathāsthāne tiṣṭhatīti | na cedātmanā pūrayati | nāpyuṣadhivārikasyārocayati | tasyānādaro bhavati | anādarācca taṃ vayaṃ pāyantikāmāpattiṃ deśayiṣyāma iti | sa kathayati | na sā riktā | mā bhavatu riktā | na labhyaṃ tenodakenpdakakāryaṃ kartum | sa tūṣṇīmavasthitaḥ |



kośāmbako bhikṣuḥ kośāmbyāṃ naivāsiko bahuparivāraśca | tena tasya balādutkṣepaṇīyaṃ karma kṛtamiti | vaiśālakā bhikṣavaḥ kṣubdhā iti | tatra kośāmbakānāṃ vaiśālakānāṃ ca bhikṣūṇāmutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā | yatpunarāpanno nānāpannaḥ | utkṣipto nānitkṣiptakaḥ | yat punarutkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tato bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakaṃ bhikṣumatkṣiptakānuvartakā (nuvartakāṃ) ahca dūtena prakośyedamavocat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadu tāpanna iti pūrvavadyāvat kopyena sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣipta (ka) syāhaṃ bhikṣorāsamudācārikān dharmān prajñapayāmi | utkṣiptakena bhikṣuṇā evaṃ cittamutpādayitavyam | ayamutkṣepako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | ahaṃ cedāpattiṃ yathādharmaṃ na pratikuryām | tena saṃghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahamāpattiṃ yathādharmaṃ pratikuryāmiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmānna samādāya vartate | sātisāro bhavati |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakān bhikṣūnukṣiptakānuvartakānuvartakānuvartakāṃścodyojya utkṣepakaṃ bhikṣumutkṣepakānuvartakān bhikṣūnutkṣepakānuvartakānuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣepakasyāhaṃ bhikṣarāsamudācārikān dharmān praġyapayiṣyāmi | utkṣepakeṇa bhikṣuṇā evaṃ cittamutpādayitavyam | ayamutkṣiptako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharah | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharāḥ vinayadharā mātṛkādharāḥ | ahaṃ cedenamakāmaṃ codayeyaṃ smārayeyaṃ tena saṃghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahaṃ tenākāmakaṃ (na) codayeyaṃ (na) smārayeyamiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmān (na) samādāya vartate | sātisāro bhavati | evamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṝhītā vivādamāpannā | apyedānīṃ poṣadhe'pyapoṣadhamāgamayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakāṃśca bhikṣūnutkṣiptakānuvartakānuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yūyaṃ bhikṣava evamucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apyedānīṃ poṣadhe'pyapoṣadhamāgamayatha | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātānāṃ yuṣmākaṃ bhikṣavo viharatāṃ bhaṇḍanajātānām vigṛhītānām vivādamāannānāṃ yāni karmāṇi kriyante- poṣadhaḥ pravāraṇājñaptirjñaptidvitīyaṃ jñapticaturthaṃ karma-kṛtānyakṛtāni bhavanti kopyāni |



nānāsaṃvāsikā yūyaṃ bhikṣavasteṣāṃbhikṣūṇām | te ca yuṣmākam | tatkasya hetoḥ | dvāvimau bhikṣavo nānāsaṃvāsikau | yaścaivātmani cātmānaṃ nānā saṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | kathamātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | yathāpi tadbhikṣurbhikṣūṇāṃ kalahajātānāṃ viharatām bhaṇḍanajātānāṃ vivādamāpannānāṃ pakṣāpatapakṣavyavasthitānāṃ saṃcintyadharmapakṣaṃ saṃkrāmati evamātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | kathaṃ saṃghena sthāpyaḥ | yathāpi tatsaṃghenātmanā (darśanā) yotkṣipyate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate | evaṃ saṃghena dharmatayā |



dvāvimau bhikṣavaḥ samānasaṃvāsikau | katamau dvau | yaścaivātmanātmānaṃ samānasaṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | kathamātmanaivātmānaṃ saṃvāsikaṃ sthāpayati | yathāpi tadbhikṣūrbhikṣūṇā kalahajātānāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādamāpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya (a) dharmapakṣād dharmapakṣaṃ saṃkrāmati | evamātmanaivātmānaṃ samānasaṃvāsikaṃ sthāpayati | kathaṃ saṃghena dharmatayā sthāpyate | yathāpi tatsaṃghenā darśanāyokṣipta osāryate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate | evaṃ saṃghenadharmatayā |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakān bhikṣūnutkṣiptakānuvartakānuvartakāṃścodyojya utkṣepakaṃ bhikṣumutkṣepakrānuvartakān bhikṣūnutkṣepakānuvartakāṇuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yūyaṃ bhikṣava evamutyamānā api mayā kalahajātā viharathā bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apīdānīṃ poṣadhe'pyapoṣadhamāgamayatha | satyaṃ bhadanta | pūrvavadyāvadevamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ |



anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavānaupadhike'sthādabhinirhnatapiṇḍapātaḥ | pañcabhiḥ kāraṇairbuddhā bhagavanta auṣadhike tiṣṭhantyabhinirhnatapiṇḍapātāḥ | pūrvavadyāvadasmiṃstvarthe bhagavān śrāvakāṇāṃ vinaye śikṣāpadaṃ prajñapayitukāma auṣadhike'sthādabhinirhratapiṇḍapātaḥ | tatra cārthi (ka) pratyarthikānāṃ bhikṣūṇāṃ bhoktuṃ praviṣṭānāmantargṛhe utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavadyāvat sthāpanārheṇa | apyedānīṃ parasparaprahārikāmapyāgamayanti |



atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātamādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya piṇḍapātamekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastādasthāt | dharmatā khalu buddhā bhagavantaḥ (piṇḍa) pātanirhārakaṃ bhikṣumanayā pratisaṃmodanayā pratisaṃmodante | kaccidbhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | pratisaṃmodate bata bhagavān piṇḍapātanirhārakaṃ bhikṣumanayāpratisaṃmodanayā | kaccidbhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ | kiṃ tvarthikapratyarthikānāṃ bhikṣūṇāmantargṛha utpanaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvava(d yāvat) sthāpanārheṇa | apyedānīṃ parasparaprahārikāmapyāgamitāḥ |



atha bhagavān bhaktakṛtiṃ kṛtvā bahirvihārasya pādau prakṣālya vihāraṃ prāvikṣat partisaṃlayanāya | tato bhagavān sāyāhne pratisaṃlayanād vyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | satyaṃ yuṣmākaṃ bhikṣavaḥ antargṛhe bhoktuṃ praviṣṭānāmutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvadapyedānīṃ parasparaprahārikāmapyāgamitāḥ | satyaṃ bhadanta mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api t varthi (ka) pratyarthikānāmahaṃ bhikṣūṇāmantargṛhe praviṣṭānāmāsamudācārikān dharmān prajñapayiṣyāmi | arthikapratyarthikairbhikṣubhirantargṛhe praviṣṭairāsanāntaritairniṣattavyaṃ yatraivaṃrūpasyā (na) nulomikasya kāyasamudācārikasyāvakāśo na bhavati | arthi (ka) partyarthikā bhikṣavo'ntargṛhe praviṣṭā yathāprajñaptānāsamudācārikān dharmānna samādāya vartante | sātisārā bhavanti | evamucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūnāmantrayate sma | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātā yūyaṃ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā vivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṃ sthānaṃ vidyate | akala (ha) jātāstu yūyaṃ bhikṣavo viharantaḥ abhanḍanajātā avigṛhītā avivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānametadvidyate |



bhūtapūrvaṃ bhikṣavo brahmadattonāma kāśirājo dīrghirlaśca kośalarājo'nyonyaṃ prati viruddhāvabhavatām | vistareṇa dīrghilasūtraṃ madhyamāgame samādhisaṃyuktake | ta evamāhuḥ kiṃ cāpi | bhagavānevamāha |



duḥkhaṃ rājā brahmadatto bhogānāṃ ca parikṣayaḥ |

videśamaraṇaṃ dukhaṃ jñātīnāṃ cāpyadarśanam ||3||



atha bhagavāstasyām velāyām gāthām bhāṣate |



pṛthakśaddāh samajānā nedaṃ śreṣṭhamiti manyatāṃ |

saṃghe hi bhiḍyamāne hi nābalaṃ kiñcimanyatām ||4||



asthicchidāṃ prāṇabhṛtāṃ gavāścadhanahāriṇām |

rāṣṭraṃ vilumpatām caiva punarbhavati saṃgatiḥ |

yuṣmākaṃ na bhavet kasmādimam dharmaṃ vijānatām ||5||



parimuṣṭāḥ paṇḍitābhāsā vāṇīgocaravādinaḥ |

vyāyacchatāṃ mukhānvyāmā yadā nītā na taṃ viduḥ ||6||



pare'tra na vijānanti vayamatrodyamāmahe |

atra ye tu vijānanti teṣām śāmyanti medhakāḥ ||7||



ākośanmāmavicanmāmajayanmāmahāpayan |

atra ye upanahyanti vairaṃ teṣāṃ na śāmyati ||8||



ākrośanmāmavicanmāmajayanmāmahāpayan |

atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||9||



nahi vaireṇa vairāṇi śāmyantīha kadācana |

kṣāntyāṃ vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||10||



vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairitābhiḥ |

vairaprasaṃge hyahitāya dehināṃ tamsāddhi vairaṃ na karonti paṇḍitāḥ ||11||



sacellabheta nipakaṃ sahāyikaṃ sārdhaṃcaraṃ sādhuvihāridhīram |

abhibhūya sarvāṇi parsravāṇi caret renāttamanāh pratismṛtaḥ ||12||



no cellabheta nipakaṃ sahāyikaṃ sārdhaṃcaraṃ sādhivihāridhīram |

rājeva rāṣṭraṃ vipulaṃ prahāya ekaścarenna ca pāpāni kuryāt ||13||



caraṃścennādhigacchet śreyaḥ sadṛśamātmanaḥ |

ekacaryāṃ dṛḍhāṃ kryānnāsti bāle sahāyatā ||14||



ekasya caritaṃ śreyo na tu bālo sahāyatā |

alpotsukaścaredeko mātaṅgāraṇyanāgavat ||15||



evamukte kośāmbakā bhikṣavo bhagavantamidamavocan | dharmasvāmī bhagavān dharmasvāmī sugataḥ | ete'smākaṃ vakṣyanti duruktāni durbhāṣitāni | vayameṣāṃ kimarthaṃ marṣayāma iti | atha bhagavāṃsteṣāṃ bhikṣuṇāṃ tayā īryayā vipratipattyā anāttamanā anabhirāddhastata eva ṛddhyā upari vihāyasā pra(krānto) yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa śrāvastīmanuprāptaḥ | śrāvastyām viharati jetavane'nāthapiṇḍadasyārāme | tatra svidbhagavati prakrānte kośāmbakānāṃ bhikṣūṇāṃ vaiśālakānāṃ ca bhikṣūṇāmevaṃrūpaḥ īryāpathah saṃvṛttah | pūrvabhakte'pi piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kalahaṃ kurvanti | tathā eṣāṃ tayā īryayā aryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni | kośāmbakābrāhmaṇagṛhapatayaḥ saṃsthāgāre parasparaṃ saṃjalpaṃ kartumārabdhāḥ | vayaṃ bhavanto'tyarthaṃ bhagavato'bhiprasannāścīvarapiṇḍapātaśaynāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | atha ca punarbhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti | apare kathayanti | bhavanto bhagavānihāgamiṣyatīti yatredānīṃ kośāmbakānāṃ bhikṣūṇāmiyamevaṃrūpā īryā caryā vipratipattiḥ | pūrvabhakte piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kaliṃ kurvantīti | apare tvāhuḥ | nāyaṃ bhavanta eṣām doṣaḥ kiṃ tvasmākaṃ ye vayamebhyaḥ piṇḍapātaṃ prayacchāmaḥ vāksaṃbhāṣaṇaṃ vā | etaṃ vayaṃ kriyākāraṃ vyavasthāpayāmaḥ | naiṣāṃ kenacitpaṇḍako deyo vāksaṃbhāṣaṇam ceti | te kriyākāraṃ kṛtvā vyavasthitāḥ | yāvadaparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ | na kenacidābhāṣitā nāpi piṇḍako dattaḥ | te yathā dhautakenaiva pātreṇa piṇḍapātaṃ praviṣṭāstathā dhautakenaiva niṣkrāntāḥ | alabdhvaikāṃ bhikṣāmapi tatastaiḥ saṃbhūyaḥ kośāmbakā brāhmaṇagṛhapataya uktāḥ | bhavanto'yuktaṃ tāvadyatpiṇḍapātaṃ na prayacchatha | arthaparikṣaya iti | kimasmābhiraparāddhaṃ yadvācamapi na paryacchatheti | te kathayanti | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaḥ pratijānīdhve | yeṣāṃ śāstā īryayā vipratipattyā anāttamanā anabhirāddhaḥ | upari vihāyasā prakrāntaḥ | dvādaśavarṣāṇi samatikrāntānyadyatvenāpi nāgacchatīti | te tūṣṇīmeva sthitāḥ | teṣāṃ tu sakāśamupasaṃkramya kathayanti | āyuṣmantaḥ sthāne vayamebhiravasāditāh | yaḥ pṛthivyām skhalati sa tāneva niḥśṛtyottiṣṭhati | sarvathā śrāvastyāṃ gacchamaḥ | bhagavantaṃ kṣamayāmo bhikṣusaṃghaṃ ceti |



atha kośāmbakā bhikṣavastasyām eva rātriratyayāt samādāya pātracīvaramapraviśyaiva kośāmbīṃ yena śrāvastī tena cārikāṃ prakrāntāḥ |



aśrauṣīdāyuṣmānānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇīkāḥ | yairavamānito bhagavāṇihāgataḥ | te'smāṃścedayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yattvahaṃ bhagavata ārocayeyamiti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | yairbhagavānavamānita ihāgataḥ | te'smāṃścodayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā | eṣāmasmābhiḥ kathaṃ pratipattavyam | te ānanda bhikṣubhirnālaptavyā na saṃlaptavyā nāvaloyitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni | yadi kathayanti vṛddhā vayaṃ kasmātpratyantāni śayanāsanāni uddiśyanta iti | vaktavyāḥ | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṃ pratijānīdhve yeṣāṃ śāstā īryayā caryayā | vipratipattyā anāttamanā anabhirāddhastata eva ṛddhā ihāgataḥ kāruṇikaḥ śāstā yenaitadanujñātam | etadapi yuṣmākaṃ na prāpadyata iti |



aśraṣīnmahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punarasyaitadabhavat | gacchāmi bhagavantamavalokayāmi teṣāṃ mayā kathaṃ pratipattavyamiti viditvā yena bhagavāmstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbahgavantamidamavocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṃ mayā kathaṃ pratipattavyamiti | kośāmbakāstvayā gṛhapate bhikṣavo nālaptavyā na saṃlaptavyā nālokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātastu deyo dānaṃ na virudhyate iti |



kośāmbakā bhikṣavo'nupūrveṇa śrāvastīmanuprāptāḥ | tatra pātracīvaraṃ pratiśamayya pādau prakṣālya pṛcchanti | kaḥ śayanāsanoddeśakaḥ iti | kalpakārakaiḥ samākhyātam | āryānanda iti | te yenāyuṣmānānandastenopasaṃkrāntāḥ | upasaṃkramyāyuṣmantamānandamidamavocat | āyuṣmānānanda asmākaṃ śayamāsananyuddiśya iti | āyuṣmānānandasteṣām pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭumarabdhaḥ | te kathayanti | āyuṣmānānanda vṛddhā vayam | kasmādasmākaṃ pratyantimāni śayanāśanāni uddiśyanta iti | sa kathayati | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṃ pūrvavadyāvadetadapi yuṣmākaṃ na prāpadyata iti | te saṃvignāḥ kṛcchreṇa rātrimatināmayanti | athotkṣiptakasya bhikṣo rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etadabhavat | yadasmākamutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā ākopyenā sthāpanārheṇa | yattvahaṃ sandhiṃ kuryāṃ sāmagrīmiti viditvā kalyamevotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakā(nuvartakā) nuvartakāśca tenopasaṃkrāntaḥ | upasaṃkramyotkṣiptakānuvartakān bhikṣūnutkṣitpakānuvartakānuvartakāṃścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayataḥ etadabhavat | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | sandhiṃ kuryāṃ sāmagrīmiti | yūyaṃ kiṃ kathayatha | te kathayanti | evaṃ bhavatu | śobhanam | athotkṣiptako bhikṣurutkṣiptakā(nuvartakā) bhikṣava utkṣiptakānuvartakānuvartakāṃśca yenotkṣepako bhikṣurutkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṃśca tenopasaṃkrāntaḥ | upasaṃkramyotkṣepakaṃ bhikṣumutkṣepakānuvartakānanuvartakānuvartakāṃścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etadabahvat | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ pūrvavadyāvatsandhiṃ kuryāṃ sāmagrīmiti |yūyaṃ kiṃ kariṣyatha | te kathayanti | evaṃ bhavatu | śobhanamiti | sa tenotkṣiptako bhikṣurutkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣurutkṣiptakā bhikṣava utkṣepakānuvartakānuvartakāśca yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ | ekāntasthita utkṣepako bhikṣurbhagavantamidamavocat | iha mama bhadanta rātryāḥ (pratyūṣa) samaye svasantatiṃ vyavalokayata etadabhvat | pūrvavatsandhiṃ kuryāṃ sāmagrīmiti | tanmayā sarva ime bhikṣavaḥ sāmagryādyojitā iti | bhagavānāha | sādhu sādhu bhikṣo bahupuṇyaṃ prasūyate aprameyamasaṃkhyeyamaparimāṇaṃ yo bhikṣuṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānām vigṛhītānāṃ vivādamāpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃdhiṃ karoti sāmagrīm | yathā hi nāma kaścicchataśacchinnaṃ bālaṃ koṭyā pratisandadhyādevameva bahupuṇyaṃ prasūyate aprameyamasaṃkhyeyamaparimāṇaṃ yo bhikṣuṇāṃ kalahajātānāṃ viharatām pūrvavadyāvatsandhiṃ karoti sāmagrīm | api tūtkṣiptakasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | utkṣiptakena bhikṣuṇā saṃghādosāraṇā yācitavyā | evaṃ ca punaryācitavyā | śayannāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikśūnsamanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṃ kṛtvā vṛddhānte utkṛṭukena niṣadyāñjaliṃ pragṛhya idaṃ syādvacanīyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā sohamāpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | so'hamevaṃnāmā utkṣiptakp bhikṣuḥ saṃghādosāraṇāṃ yāce| osārayatu māṃ bhadantaḥ saṃghaḥ | yathādharmeṇa yathā vinayaṃ pratikariṣye | anukampayānukampāmupādāya | evaṃ dvirapi trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamapyāyuṣmanta utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādp yadutāpanna iti vā | anāpanna iti vā | utkṣiptakaḥ iti vā | anutkṣiptaka iti vā | so'yamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakaḥ | yatpunarutkṣipto dharmeṇa karmaṇā kopyenāsthāpanārheṇa | so'yamevaṃnāmā utkṣiptako bhikṣuḥ saṃghādosāraṇaṃ yācate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikśumosārayediti | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |



śṛṇotuḥ bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavadyāvat | so'yamevaṃnāmā bhikṣuḥ saṃghādosāraṇaṃ yācate | tatsaṃgha evaṃnāmānaṃ bhikṣumosārayati | yeṣāmāyuṣmatāṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad (yāvad) | so'yamevaṃnāmā utkṣiptako bhikṣuḥ saṃghādosāraṇaṃ yācate | tatsaṃgha evaṃnāmānaṃ bhikṣumosārayati | yeṣāmāyuṣmatām kṣamante evaṃnāmānamutkṣiptakaṃ bhikṣumosārayitum | te tūṣṇīm | na kṣamante | bhāṣantām | osāritaḥ saṃghena evaṃnāmā utkṣiptako bhikṣuḥ | kṣāntamanujñātaṃ saṃghena | yasmāttuṣṇīmevametaddhārayāmi |



osāraṇīyaṃ karma | tasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayāmi | osāraṇīyakarmakṛtena bhikṣuṇā saṃghātsāmagrī yācayitavyā | evaṃ ca punaryācayitavyā |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā | utkṣipta iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇe | tena mayā evaṃnāmnā utkṣiptakena bhikṣuṇā sṃġhādosāraṇā yācit ā| kṛtaṃ mama saṃghenosāraṇīyaṃ karma | so'hamevaṃnāmā osāraṇīyakarmakṛto bhikṣu saṃghātsāmagrīṃ yāce | dadātu bhadantaḥ saṃgho mamaivaṃnāmna osāritasya bhikṣoḥ saṃghasāmagrīm | anukampayānukampāmupādāya | evaṃ dvirapi | evaṃ trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad (yāvat) | sa cetsaṃghasya prāptakālaṃ kṣametānu jānīyātsaṃgho yatsaṃgha evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṃ dadyāditi | eṣā jñaptiḥ | karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpannaḥ pūrvavadyāvaddāttā saṃghena evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī | kṣāntamanujñātam | yasmāttūṣṇīmevametaddhārayāmi | ityasya saṃghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati | tasya saṃghena sāmagrī dātavyā | nātra kaukṛtyaṃ karaṇiyam |



saṃghasāmagrīdattakasyāhaṃ bhikṣurāsamudācārikān dharmān prajñapayāmi | saṃghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ | evaṃ ca punaryācitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā pūrvavadyāvat | so'hamevaṃnāmā saṃghasāmagrīdattakaḥ saṃghātsāmagrīpoṣadhaṃ yāce | dadātu bhadantaḥ saṃghaḥ mamaivaṃnāmnah sāmagrīdattakasya bhikṣoḥ samagrīpoṣadhamanukampāmupādāya | evaṃ dvirapi | trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat | so'yamevaṃnāmā saṃghasāmagrīdattakaḥ saṃghātsāmagrīpoṣadhaṃ yācate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃghaḥ evaṃnāmnaḥ saṃghasāmagrīdattakasy abhikṣoḥ sāmgarīpoṣadhaṃ ddyāditi | eṣā ġyaptiḥ | karma kartavyam |



śṛṇotuḥ bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavadyāvat | so'yamevaṃnāmā sāmagrī dattakaḥ saṃghātsāmagrīpoṣadhaṃ yācate | tatsaṃgha evaṃnāmnah sāmagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadham dadāti | eṣāmāyuṣmatām kṣamante evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dātum | te tūṣṇīm | na kṣamante | bhāṣantām | dattaḥ saṃghena evaṃnāmnaḥ saṃghasāṃagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadhaḥ | kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi |



yasya saṃghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṃ saṃghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma | nātra kaukṛtyaṃ karaṇīyam | vyagrāḥ kurvantiḥ sātisārā bhavanti | na ca punarbhikṣuṇā apiṣadhe poṣadhamāgamayati | sātisāro bhavati | sthāpayitvā maṅgalyapoṣadhaṃ sāmagrīpoṣadhaṃ vā |



|kośāmbakabastu samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project